Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अपकर्षणं- ह्रासः। स्था० २२२॥ निशी० ३३६ । अपकसंती-परिह्रसन्ती नीयमाना वा। स्था० ३२८१ अपडिकम्म-शरीरप्रतिकर्मवर्जितम। भग०६२६। अपकिट्ठ- अपकृष्टम्। किञ्चिदूनम्। भग० २९२। अपडिण्णे-अप्रतिज्ञः, नास्य प्रतिज्ञा विद्यते। आचा० अपक्खग्गाही-अपक्षग्राही, न पक्षं शास्त्रबाधितं १३२। अनिदानो, वसुदेववत् संयमानुष्ठानं कुर्वन् गृह्णाति इति। स्था० ४४१। निदानं न करोति। आचा० १३३। यदि वा अपक्खो-कालपक्खो। निशी० ३३ आ। स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यै-कपक्षावधारणं अपचयद्रव्यमन्दः-कृशशरीरतया प्रवासं न कर्तुमीष्टे। प्रतिज्ञा तद रहितः। आचा० १३३। अनि-दानः। आचा. बृह. ११३। ३०६। अपचयभावमन्दः- बुद्धेरभावेन हिताहितप्रवृत्तिनिवृत्ती | अपडिबद्धया-अप्रतिबद्धता, स्वजनादिषु स्नेहाभावः। न कर्तुमीष्टे। बृह. ११३। भग० ९७ अपच्चक्खाणकसाए- देशविरतिप्रतिबन्धको मोहः। अपडिभाणी-अप्रतिभाषी। आचा० ३०६ सम० ३१| अपडिरूवा-अप्रतिरूपा। उत्त. ११३। अपच्चक्खाणकिरिआ-सूत्रकृताङ्गे अपडिलेह-अल्पार्थे नञ्, ततोऽप्रत्य्पेक्षित इति द्वितीयश्रुतस्कन्धाध्ययन-विशेषः। सम० ४२ अल्पोपकर-णत्वादल्पप्रत्यपेक्षः। उत्त० ५९०| अपच्चक्खाणकिरिया-अप्रत्याख्यानक्रिया, अपडिवाती-अवधिज्ञानभेदः। स्था० ३७०| विंशतिक्रियामध्ये पञ्चमीक्रिया। आव०६१२ अपढमसमयनियंठो-अप्रथमसमयनिर्ग्रन्थः, यः शेषेषु अविरतिस्तन्निमित्तः कर्मब-न्धः। स्था०४१। समयेषु वर्तमानः सः। उत्त० २५७। निवृत्त्यभावेन क्रिया-कर्मबन्धकारणम्, अपतिहिए-अप्रतिष्ठितः-आक्रोशादिकारणनिरपेक्षः सम्यग्दृष्टेश्चतुर्थी क्रिया। प्रज्ञा० ३३४। केवलं क्रोधवेदनीयोदयाद् यो भवति सः। स्था० १९३। प्रत्याख्यानक्रियाया अभावः, अप्रत्याख्यानजन्यः अपत्तं-अपात्रं-अभाजनम। निशी० ८०। कर्मबन्धो वा। भग०१०१ अपत्तपडिच्छण-अप्राप्तामपि वेलाम् प्रतिपालयति। अपच्चक्खाणा-अप्रत्याख्यानः। प्रज्ञा० ४६८। कषाया ओघ०४९। एव। आव०७७। देशविरत्यावारकः। स्था० १९४| अपत्ति-अप्रीतिः। आव.२०११ अपच्चलो-अपच्चलः, असमर्थः। आव० ५३७। अयोग्यः। | अपत्तियं-अप्रीतिकम्। आव. २७३। अपात्रिकाम्-अविनिशी० २५॥ द्यमानाधारम्। भग० ७०५। अपच्छिम-अपश्चिमम्, चरमम्। आव० ५४४। अपत्तियंते-अप्रत्येति। बृह. २२८ आ। पश्चात्कालभाविन्यः। सम० १२० अपत्थं-अपथ्यं-अहितम्। उत्त० २७६। अपच्छिमा-अपश्चिमा। आव० ८३९। अपत्थिअपत्थिआ-अप्रार्थितप्रार्थकः। आव. १९२१ पश्चिमैवामङ्गलपरि-हारार्थमपश्चिमा। स्था० ५७। अपत्थियपत्थए-अप्रार्थितं प्रार्थयते यः सः। भग. १७४। अपज्जतं-अपर्याप्तम्-अशक्तः। उत्त० ४०८। अपदंसो-पित्तारुअं। निशी० ११७ अ। अपज्जत्ता-अपर्याप्ता, पर्याप्तभाषाविपरीतो भाषाभेदः। अपद्रापयेत्- जीविताद्व्यपरोपयेत्। आचा० ४२८॥ दशवै० २१० अपदलम्-अपशदं द्रव्यं (दलं) कारणभूतं मृत्तिकादि अपज्जत्तिया-अपर्याप्तिका, या मिश्रतया यस्यासावपदलः, अवदलति वा दीर्यत इत्यवदलः उभयप्रतिषेधात्म-कतया वा न आमपक्वतयाऽसार इत्यर्थः। स्था० २७९। प्रतिनियतरूपतयाऽवधारयितुं शक्यते सा, भाषाया अपद्रावन्ति-प्राणान्मुञ्चन्ति। आचा० ५५) द्वितीयो भेदः। प्रज्ञा० २५५ अपद्वार-कुत्सितदद्वारम्। स्था० ४०२। अपज्जोसवण-अपत्ते अतीते वा जो पज्जोसवति। अवदारिआ-अपद्वारिका-स्थानविशेषः। बृह. २७२ आ। मुनि दीपरत्नसागरजी रचित [68] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238