Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
समानश्रुतो वा। बृह. १३६ आ।
एगलंभिए-य एकं प्रधानं शिष्यमात्मना लभते गृह्णाति एगपत्ती- एकपत्नी। आव. ९५।
शेषास्त्वाचार्यस्य समर्पयति, स एकलाभेन चरतीति एगपयेसोगाढं- एकप्रदेशावगाढम-जीवापेक्षया कर्मद्रव्या- एकलाभिकः। व्यव० २३२ आ।
पेक्षया च ये एके प्रदेशास्तेष्ववगाढम्। भग. ५३। एगल्ल- एकाकिनः। स्था० ४१६) एगभविय- एकभविकः-नोआगमतः द्रव्यमस्यप्रथमः एगल्लविहार- एकाकिविहारः। आव. ३६५
प्रकारः, य एकेन भवेनानन्तरं द्रुमेषत्पस्यते। दशवै०१७) एगवंद- एकवृन्द एकाकी। व्यव० २०१ अ। एगभायणो-समपंक्तिः । निशी. ४७।
एगविऊ-एकमेवात्मानं परलोकगामिनं वेत्तीति एकवित् एगभाव-एको भावः-सांसारिकसुखविपर्यतात्
, न मे कश्चिद् दुःखपरित्राणकारी स्वाभाविक-सुखरूपो यस्यासावेकभावः। भग० ६४० सहायोऽस्तीत्येवमेकवित्। एका-न्तविद वा-एकान्तेन मध्यस्थता। ओघ० ११३॥
विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं एगभूए- एकभूतः एक एव-आत्मोपमः। स्था० २१। एकत्वं नान्यदित्येवं वेत्तीत्येकान्तवित्, एकः-मोक्षः संयमो वा प्राप्तः। भग०६४०
तं वेत्तीति। सूत्र० २६५ एगमंडवे- एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु एगविहिविहाणा- एकेन विधिना प्रकारेण विदिक्षु च नास्ति कोऽप्यन्यो ग्रामो नगरं वा
चक्रवाललक्षणेन विधानं स्वरूपस्य करणं येषां ते तस्मिन्नेकमडम्बे। व्यव० २१६अ।
एकविधिविधानाः। भग. २८२ एगमणा- एकं
एगसरा-विचित्तेहिं एगसरा एगावली| निशी० २५४ आ। दर्शनान्तरोक्तजीवाजीवविभक्तावगतत्वेन मनःचित्तं जहा संजतीण पयालणी कसासिव्वणी णिब्भंगे वा येषां ते एकमनसः-श्रद्धानवन्तः। उत्त०६७१।
दिज्जति। निशी० १२७ अ। एगमणो- एकमनाः-एकाग्रचित्तः। आव०७८०
एगसाडियउत्तरासंगकरण- एका शाटिका एगमना- एकम्-एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन यस्मिंस्तत्तथा, तच्च तद्त्तरासङ्गकरणं चमनो यस्यासौ एकमनाः। उत्त० ५९९।
उत्तरीयस्य न्यासविशेषः। ज्ञाता०४६। एगमेगं- एकैकम्। सूर्य. ३३|
एगसालयं- एकशालकम्। जीवा० २६९। एगयओ- एकतः एकस्कन्धतया। भग० १०४। एकतः- एगसित्थ- एकसिक्थ्-यत्रैकमेव सिक्थ् भूज्यते तत्।
एकीभूय, संयुज्येत्यर्थः। भग०७७४। एकत्र। स्था० ३१४। | उत्त०६०४। एगयर- एकतरं, अन्यतमत्। आव०७३। एकतरः- | एगसेलकूडे- एकशैलकूटं, एकशैलवक्षस्कारकूटनाम। अनुकूलः। आचा० २४२
जम्बू० ३४७ एगराइंदियाए-दवादशी एकरात्रमानेति। ज्ञाता०७३। एगसेले- एकशैलो एगराइया- एकरात्रिकः-अपान्तराले वसामि तत्र
धातकीखण्डपश्चिमार्धस्थमन्दरपर्वतस्थे स्वनामख्याते गोकुलादौ प्रचुरगोरसादिलाभेऽपि प्रतिबन्धमकुर्वता वक्षस्कारपर्वते। स्था० ८०| एकशैलो जम्बूकारणमन्तरेण मयैकरात्रमेव वस्तव्यं
दवीपस्थमन्दरपर्वतसमीपस्थे स्वनामख्याते नाधिकमित्येवंरूपेणाभिग्रहेण| व्यव० १३६ आ। वक्षस्कारपर्वते। स्था० ३२६। एकरात्रिकी। उत्त० ५३११ आव. २१६।
एगा- एका-अद्वितीया। आव० ४६५ एगराइयाभिक्खुपडिमा रात्रिप्रमाणा द्वादशी
एगागारो- एकाकारः-एकस्वरूपः। जीवा० १४३। भिक्षुप्रतिमा। सम० २११
एगागिसमुद्दिसगा- ये न मण्डल्युपजीविनः। ओघ०८७। एगराई- एकरात्रिकी। आव०६४८।।
एगाणिओ- एकाकी। आव० ५५८१ एगरायं- एका रात्रिर्यत्र तत् एकरात्रं। एकां रात्रिं यावत् तत् | एगाणुप्पेहा- एकस्य-एकाकिनो असहायस्यानुप्रेक्षा| उत्त० ११०
| भावना एकानुप्रेक्षा। स्था० १९०
मुनि दीपरत्नसागरजी रचित
[223]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238