Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 158
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] भग०५०५ गुरुगतौ सम्यक् प्रकर्षण जानातीति। उत्त०४४१ इंगालसोल्लियं-अङ्गारैरिव पक्वम्। भग० ५१९। औप. इंगिताकारसम्पन्नः-इंगिताकाराभ्यां ९१। निर०२६। गुरुगतभावपरिज्ञान-मेवोक्तं तेन सम्पन्नः-युक्तः। इंगाला-अणिंधणाणि ज्वाला। निशी० ५२ आ। उत्त०४४। इंगिअ- इङ्गितम्, अन्यथा प्रवृत्तिलक्षणम्, इंग्यते- प्रतिनियतदेश एव चेष्ट्यते। सम० ३५ निष्ठीवनादिलक्षणम्। दशवै. २५२ नयनादिचेष्टया। इंतं-आयान्तम्। उत्त० ३२५, १३९। जम्बू० २२३ इंती- एंति-आगच्छन्ति। ओघ०७८१ इंगिणि-इगिनी, अनशनविशेषः। आव०६७० इंतो-आयान्, आगच्छन्। दशवै० ३७। आव० ८०१। बृह. इंगिणिमरणे- इगिनीमरणम्, प्रतिनियतदेश एव १७९ । चेष्टयतेऽस्या-मनशनक्रियायाम, सप्तदशमरणे इंदं- एकोनविंशतिसागरोपमस्थितिकं विमानम्। सम० षोडशः। सम० ३३। इगिते प्रदेशे मरणं इगितमरणम्। | ३७ आचा. २६२। "इंगियदेसंमि सयं इंद- इन्द्रः, सप्तमदिनस्य सैद्धान्तिकं नाम। सूर्य०१४७। चउव्विहाहारचायनिप्फन्नं। उव्वत्तणाइजुत्तं नऽण्णेण ऐन्द्री-पूर्वदिक्सैद्धान्तिकनाम। स्था० १३३। उइंगिणीमरणं"। स्था. ९६| इंदकाइया-त्रीन्द्रियविशेषः। प्रज्ञा०४२ यावत्कथिकानशनद्वितीयभेदः। स्था० ३६४। त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ इंगिणी- इङ्गिनीमरणम्, मरणस्य षोडशो भेदः। उत्त० | इंदकील-इन्द्रकीलः, गोपुरे कीलविशेषः। जीवा० ३५९, २३०। इङ्गिनी, इङ्ग्यते-प्रतिनियतप्रदेश एव चेष्टते २०४। गोपुरकपाटयुगसन्धिनिवेशस्थानम्। जम्बू०४८। अस्यामनशन-क्रियायामिति। उत्त. २३५। सम० ३५१ गोपुरावयवविशेषः। औप० ३। इंगितं-सूक्ष्मबुद्धिगम्यचेष्टा। स्था०४। गोपुरकपाटयुगसन्धिनिवे-शस्थानम्। भग० १७५ सूक्ष्मचेष्टाविशेषः। बृह. ४३ अ। पुरमध्यस्थम्। नन्दी.१५०| इंगिनीमरणं-उक्तन्यायतः प्रतिपद्य इंदकुंभ-कुम्भानामिन्द्रः-विजयदेवाभिषेककलशाः। शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहार जम्बू०५० प्रत्याख्यानस्तत्स्थंडिलस्या-न्तछायात उष्णमष्णाच्च | इंदकुंभसमाणो- इन्द्रकुम्भसमानः, छायां स्वयं संक्रामति। उत्त०६०२ महाकुम्भप्रमाणकुम्भस-दृशः। जीवा० ३६० नियतप्रदेशस्थायित्वेऽशनादित्यागः। आव. १६३। | इंदकुमारिया- इन्द्रकुमारिका। आव० ४३४। इंगियं- इङ्गितम्, ज्ञानविशेषः। आव०७२४१ | इंदकेऊ- इन्द्रकेतुः, लोकमहनीयो ध्वजविशेषः। उत्त. नयनादिचेष्टा-विशेषः। निर०८। ज्ञाता०४१। निपुणमतिगम्यं प्रवृत्तिनिवृ-त्तिसूचकमीषद् इंदकेतु- इन्द्रकेतः, रश्मिनियन्त्रिते वेन्द्रयष्टिः। प्रश्न. भूशिरःकम्पादि। उत्त० ४४। अंगभंगादि। उत्त० ६२६) १३४१ इंगियपत्थिय-चेष्टितप्रार्थितः। (मरण०)। इंदखीलो-इन्द्रकीलः। आव०४१७। इंगियमरणं- इंगितमरणम्, इंगिते प्रदेशे मरणम्। दशवै. | इंदगाइ-त्रीन्द्रियजीवविशेषः। उत्त० ६९५। इंदगाह- इन्द्रग्रहः, उन्मत्तताहेत्ः। भग० १९८५ इंगियागारकुसलो-इंगिताकारकुशलः। आव० ५६। इंदगोवए- इन्द्रगोपकः, प्रावृटप्रथमसमयभावी इंगियागारसंपन्ने-इंगिताकारसम्प्रज्ञः, इंगितं कीटविशेषः। प्रज्ञा० ३६११ निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकं, आकारः- इंदगोवया-इन्द्रगोपकः, त्रीन्द्रियजन्तुविशेषः। जीवा. स्थूलधीसंवेद्यः प्रस्थानादि भावाभिव्यञ्जको ३२त्रीन्द्रियविशेषः। प्रज्ञा०४२ दिगवलोकनादिः, दवन्दवे इंगिताकारौ, तौ अर्थाद इंदगोवसमाइय-त्रीन्द्रियजीवभेदः। उत्त०६९५ ३०३ २७ मुनि दीपरत्नसागरजी रचित [158] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238