Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
दिक्कुमारी। आव० १२२
अवलम्बए- अवलम्बत-अवष्टम्भादिकां क्रियां र्यात्। अवराजिया-अपराजिता,
आचा. २९३। उत्तरदिग्भाव्यञ्जनपर्वतस्योत्तरस्यां पुष्करिणी। अवलितं- वस्त्रं शरीरं वा न वलितं कृतं तत्। स्था. ३६१| जीवा० ३६४।
यथाऽऽत्मनो वस्त्रस्य च वलितमिति मोटनं न भवति। अवराह-अपराधः, गुरुविनयलङ्घनरूपः। आव० ५४१| उत्त० ५४१ अवराहखामणा-अपराधक्षमणा, वन्दनके षष्ठं स्थानम्। अवलियं-अवलितम्। ओघ. १०९। आव०५४८१
अवलेहणिया-वासासु कद्दमफेडणी। निशी. १२४ अ। अवरुंडिओ-आलिङ्गितः। आव. २७४।
अवलेखक-मायायाः लक्षणम्। आचा० १७० अवरुत्तरा-अपरोत्तरा। आव०६३०
अवलोकनम्- गवाक्षः। बृह. २०७अ। अवरेय-अवरेकः, रिक्तता। उत्त० ३०५
अवलोवो-अपलोपः, वस्त्सद्भावप्रच्छादनम्। अवरेण-अपरेण-जन्मादिना सार्द्धम्। आचा० १६७। अधर्मदवारस्य त्रिंशत्तमं नाम। प्रश्न- २७। अवरो-अववादो। निशी. १४६ अ।
अवल्ल- गोणी। आव०६६५१ अवरोप्परमसंबद्ध-परस्परमसम्बद्धः। आव० ६३५) अवल्लखेवा-सविलंबाः क्षेपाः। निशी० ७८ अ। अवण्णे- अवर्णः, अश्लाघा। असद्दोषोघट्टनम्। स्था० अवल्लगं-ओघ. ३३। निर्यामकाः। (मरण)
२७५अयशः, सर्वदिग्गामिन्यप्रसिद्धिः। स्था०४८। अववं-अववम्, चतुरशीतिरववाङ्गशतसहस्राणि। जीवा० अवन्न-अवर्णः अप्रसिद्धमात्रम्। भग०४८९। अश्लाघा। ३४५ ओघ० १२१। अयशः। ओघ० १२५
अववंग-अववाङ्गम, चतुरशीतिरववाङ्गशतसहस्राणि। अवलंबण-अवलंबिज्जतित्ति अवलंबणं, सो पण वेतिता | जीवा० ३४५। भग०८८८ मत्तावलंबो वा। निशी. ११९ । बाह्यादिमात्रैक- अववरय-अपवरकः, गृहान्तर्भागः। दशवै.४२ देशग्रहणम्। बृह० २३० अ।
अववाओ-अपवादः, दवितीयपदम्। निशी० ९२ अ। अवतरतामुत्तरतामवलम्बन-हेतुभूताः। जम्बू०४३। अववाडणं-अवपाटनम्, विदारणम्। भग० १२०० अवलम्बनः, अवतरतामुत्तरतां चालम्बने हेतुभूतः। अववाय-अपवादः, परदूषणाभिधानम्। प्रश्न. ११६) जीवा. १९८१ अवलम्बनं देशे ग्रहणम्। स्था० ३२७) | अववायसुत्तं-तिहमन्नयरागस्य इत्यादि। बृह. २०१ अवलंबणबाहा-अवलम्बनबाहा, उभयोरुभयोः
आ। निशी. ११ । पार्श्वयोर-वलम्बनाश्रयभूता भित्तिः। जीवा० १९८१ | अववायाववाओ-अववाए प्ण अन्नो अववाओ। निशी. अवलंबनीयम्-लम्बयितव्यं रज्ज्वादिनिबद्ध हस्तादिना ६५आ। धरणीयम्। भग०४७
अवविहे- आजीविकोपासकविशेषः। भग० ३६९। अवलंबमाणे-अवलम्बयन हस्तवस्त्राञ्चलादौ गृहीत्वा। अववे- कालविशेषः। भग० २१०, २७५, ८८८1 सूर्य ९११ स्था० ३५३
अवश्रावणम्-आयामम्। ओघ० १३३। अवलंबमाने-अवलम्बमानः, पतन्ती बाह्यादौ गृहीत्वा अवष्टम्भम्- उपग्रहः। ओघ० १५४। उत्त० ५५) धारयन्। स्था० ३२७
अवष्टब्धाः-आक्रान्ताः। आचा०२५८५ अवलगका-सेवकाः। भग०४६४।
अवसण्णा-अवसन्नाः । आव०६७५। खग्गूडप्रायाः। ओघ. अवलगनं-सेवा। आचा० १३२
१५६| अवलद्ध-अपलब्धःन्यक्कारपूर्वकतया। स्था० ४६६) अवसद्दो-अपशब्दः। आव०४०११ ईषल्लब्धः, अलब्धो वा। प्रश्न० १३८।
अवसरो-अवसरः, उपयोगकालः। सूत्र०११ अवलद्धि-अपलब्धिः , अलाभोऽपरिपर्णलाभो वा। भग. | अवसाणं-अवसानम्। आव० ३८४| अन्तः। प्रज्ञा० ३९७) १०१
अवसायः-निश्चयः। प्रश्न.१०४|
मुनि दीपरत्नसागरजी रचित
[98]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238