Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
एषणा- दोषविशेषः । आचा० ३४५| अविध्वस्तः । आचा० ३४८
अपरिणामा अपरिणामाः, अपरिणामिकः । व्यव० ७२ अ।
आगम-सागर- कोषः ( भाग :- १)
अपरितंतजोगी अपरितान्तयोगी, अविश्रान्तसमाधिः । अन्त० २३, अनुत्त० ४। अपरितान्ताः - अश्रान्ताः योगाः - मनःप्रभृतयः सदनुष्ठानेषु यस्य सः प्रश्नः
१०९ |
अपरिततो वैयावृत्त्यादाँ अनिर्वेदी गृहरु ९२ आ । अनिविण्णो बृह० २२१अ
अपरिताविय- अपरितापितः, स्वतः परतो
वाऽनुपजातकाय-मनः परितापः । जीवा० २८४। अपरिपुर्ण अपरिपूर्णम्, सद्गुणविरहात्तुच्छम् । सूत्र०
३२६|
अपरिभुत्तं- अपरिभुक्तम्। आचा० ३२५
अपरिभुत्त- अपरिभुक्तः, अनाक्रान्तः । ओघ० ५७ अपरिमाण अपरिमाण:- अनन्तः । आचा० २४९१ अपरिमितम्- अमितम् । आव० ५९५ । अपरिमियपरिग्गहं- अपरिमितपरिग्रहः आव० ८२५ अपरिमियमणंता- अपरिमितानन्ताः - अत्यन्तानन्ताः । प्रश्न० ९२ ॥
अपरियाइत्ता- अपर्यादाय समन्तादगृहीत्वा । स्था० २०१ अपर्यादाय अगृहीत्वा भग० ६४३ | जीवा० ३७५५ स्था०
४६।
अपरियाणित्ता- अपरिज्ञाय । स्था० ४६ | अपरियावणया शरीरपरितापानुत्पादनेन । भग. ३०५ अपरिसाडि अनवयवोज्झनम्। भग० २९४ अपरिसाडि अपरिशाटि, परिशाटिवर्जितम्। प्रश्न. ११२॥ अपरिसाडी- वंसकंषिमादी निशी. १६८अ अपरिसुद्धं अपरिशुद्धम्, अयुक्तियुक्तम् आक० १७६। अपरिस्सा - न परिश्रवति
नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति स्था० ४२४१
अपरिस्सावी- अपरिश्रावी अबन्धको निरुद्धयोगः । भग०
८९२] अझरकः (आतु०)
अपरिहत्यो अदक्ष आव• ५६७।
अपरिहरित्ता- अपरिहत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा ।
मुनि दीपरत्नसागरजी रचित
[70]
आचा० ३६६ |
अपरिहारिया- अपरिहारिका साधर्मिकाः । आचा० ३५२ अपरीत्ता साधारणशरीराः स्था० १३२ अपवरगो- अपवरकः । जीवा० २६९ | अपवरकम्, अन्तर्गृहम् ओघ० १५३|
[Type text]
अपवरिका अपवरकम्। व्यव. २०७ आ अपवर्तनम् - कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् । भग० २५|
अपवर्त्तना- हानिकरणम् । सूर्य० ११३ । अपवर्त्तयन्- तिरश्चीनं कुर्वन् । आचा० ३४३ ॥
अपवाद:- करणं, विशेषवचनं च । जम्बू० १४१। विभागः । निशी० १०५आ।
अपवादम्- प्रवचनरहस्यम्। बृह० १३१ अ अपवादापवादरूपम् - शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनम्। स्था० ३१२ |
अपव्वावितो न प्रव्रजितः न मुंडितानि कृतानि । व्यव०
-
२८ आ
अपसत्थविहायगति - अप्रशस्तविहायोगतिःनामकर्मविशेषः । प्रजा० ४७४१
अपसिणा - अप्रश्नाः– या पुनर्विद्या मंत्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः । सम०
१२४ |
अपसू- अपशु-द्विपदचतुष्पदादिरहितः आचा० ४०३|
अपहार - मत्स्यः । स्था० ३०९ |
अपहुप्पते अप्रभवति, अपूर्यमाणे पिण्ड० ८८ अपगतान्योत्तरम् - वाण्यतिशयविशेषः सम० ६३ | अपाईणवाए- अप्राचीनवातः यः प्रतीच्या दिशः समागच्छति वातः सः । प्रज्ञा० ३०|
अपाचीनै:- अशुभैः । आचा० २५०१
अपान्तरालम्- अबाधा। जीवा० ९४|
अपायं अपादम, विशिष्टच्छन्दोरचनायोगात् पादवर्जितं गद्यगुणः। दशवं. ८८
अपायतो विश्लेषतः स्था० ४२८०
अपारंगमा- अपारङ्गमाः पारः तटः परकूलं
तद्गच्छन्तीति पारङ्गमाः न पारङ्गमाः अपारङ्गमाः ।
-
-
आचा० १२४ |
अपावते अपापकः शुभचिन्तारूपः । स्था० ४०९ |
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238