Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
पेश्यः कृतं तद् ऋजुकभिन्नम्। बृह. १७५अ। अभ्युपग-च्छतीति ऋजुसूत्रः। अनुयो० १८१ उज्जुते- ऋजुकः-अवक्रः, उद्यतो वा-अनलसः। प्रश्न | उज्जुसेढीपत्ते- ऋजुश्रेणिप्राप्तः-ऋजुः-अवक्रा श्रेणिः१५७
आकाशप्रदेशपंक्तिस्तां प्राप्तः। अनुश्रेणिगतः। उत्त. उज्जुत्तो-उद्युक्तः। ओघ. १६०
५९७१ उज्जुदंसी- ऋजुदर्शी-ऋजुर्मोक्ष प्रति ऋजुत्वात्संयमस्तं उज्जहिता-प्रेर्य। उत्त० ५५१| पश्यत्युपादेयतयेति ऋजुदर्शी-संयमप्रतिबद्धः। दशवै. | उज्जू- ऋजुः-यतिः, यतिरेव परमार्थतः ऋजुः। आचा० ११८
१५६| उज्जुपन्न- ऋजुप्रज्ञः। स्था० २०२॥
उज्जूहिगा- गावीओ उज्जूहिताओ अडवित्तीओ उज्जुउज्जुभूयं- ऋजुभूतं-प्रगुणीभूतम्। उत्त. १८५१
हिज्जति अहवा गोसंखडि उज्जूहिगा। निशी० ७१। उज्जुमइ-ऋजुमतिः-मार्गप्रवृत्तबुद्धिः। दशवै० १६० | उज्जत- रैवतकः। बृह. १०६अ। उज्जयन्तः–पर्वतउज्जुमई-ऋज्वी-सामान्यग्राहिणी मतिरस्य स। नन्दी० | विशेषः। आव० ८२७। परदारगमने पर्वतविशेषः। आव. १०९, १०८। ऋज्वी-सामान्यतो मनोमात्रग्राहिणी ८२३ मतिः-मनःपर्यायज्ञानं येषां ते। औप० २८१
उज्जेणय-उज्जयिनीकः। आव० ६२६। उज्जुया-ऋजुका-न वक्रा। जीवा. २७१।
उज्जेणा-उपयोजना-संघट्टना। बृह. १४६ अ। उज्जुवालिया-ऋजुका न वक्रा। जीवा. २७१।
उज्जेणि-उज्जयिनी, गुरुनिग्रहविषये प्री। आव०८१३। उज्जुवालिया-ऋजुवालिका, वीरस्य
सर्वकामविरक्ताविषये नगरी। आव०७१४१ केवलोत्पत्तिस्थानम्। आव० २२७।
अज्ञातोदाहरणे प्रद्योतराजधानी। आव० ६९९। उज्जुसंधिसंखेडयं-उज्जुसंधिसंखेडयाओ वा सगडमग्गं मालवदेशे नगरी। दशवै. ५७ शिल्पसिद्धदृष्टान्ते प्री। पवेदेति। निशी० ८६अ।
आव० ४१० कायदण्डो-दाहरणे नगरीविशेषः। आव. उज्जुसुअ- ऋजुसूत्रः-ऋजु-वर्तमानमतीतानागतवक्र ३०२ परित्यागाद् वस्त्वखिलं तत्सूत्रयति-गमयतीति। उज्जेणिगाओ-औज्जयिन्यः। आव०६४। ऋजुश्रुतः-ऋजु-वक्रविपर्यययादभिमुखं श्रुतं
उज्जेणिया-उद्यानिका। आव. २१०| ज्ञानस्येति। आव० २८४। ऋजुअवक्रं श्रुतमस्य उज्जेणी-उज्जयिनी, लवालवोदाहरणे नगरी। आव. सोऽयमृजु-श्रुतः, ऋजु-अवकं वस्तु सूत्रयतीति ७२१। गुणविषये पुरी। आव० ८१९। विनयदृष्टान्ते पुरी। ऋजुसूत्रः। स्था० ३९२
आव०७०८1 शिल्पकर्मविषये नगरी। आव०४०९। उज्जुसुते- ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं स्थिरीकरणो-दाहरणे नगरी। दशवै० १०३ यस्यासौ ऋजुश्रुतः,ऋजु वा
योगसंग्रहेऽनिश्रिपोपधानदृष्टान्ते नगरी। आव०६६८1 वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति- जितशत्रुराजधानी। उत्त० २१३, १९२ गमयति इति ऋजूसूत्रः। स्था० ३९०। ऋजुव
औत्पात्तिकीदृष्टान्ते नगरी। आव०४१५ क्रविपर्यादभिमुखं श्रुतं-ज्ञानं यस्य सः। स्था० ३९२। भद्रगुप्ताचार्यस्थानम्। आव० २९२ नगरीविशेषः। बृह. ऋजु-अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति। स्था० १९१ अ १९०आ। योगसंग्रहे शिक्षादृष्टान्ते नगरी। १५२। ऋजुः-अवक्रं श्रुतमस्येति। अनुयो० २६५। स्वकीयं आव०६७। प्रथमे आलोचनायोगे नगरी। आव०६६४। संप्राप्तं च वस्तु नान्यदित्यभ्युपगमपरः, ऋजु वा- योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते नगरीविशेषः। अतीता-नागतवपरित्यागादवर्तमानं वस्त सत्रयति- आव०६६७। हस्तिमित्रगाथापतिस्थानम्। उत्त० ८५ गमयतीति ऋज-सूत्रः। स्था० १५२
देवदत्तागणिकाव-सननगरी। उत्त. २१८। उज्जुसुयं- ऋजुसूत्रं-नयगतौ भेदः। प्रज्ञाः ० ३२७। ऋजु- उज्जयिनीनगरीविशेषः। उत्त.९९, २९४, १२७, ८७) अतीतानागतपरिहारेण प्राञ्जलं वस्तु सूत्रयति- प्रद्योतनराजधानी। उत्त० ९६। चेटीदेवतोक्तं
मुनि दीपरत्नसागरजी रचित
[178]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238