Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 87
________________ [Type text] विकारजनित आदित्योद्गमनास्तमयने आताम्रः कृष्णश्यामो वा शकटोर्द्धिसंस्थितो दण्डः, यूपकः । आव ० ७३६) अमोहः, शाहजनीनगर्या देवरमणोद्याने यक्षः । विपा.६५% आगम-सागर- कोषः ( भाग :- १) अम्मड- अम्मडः, परिव्राजकः । भग० ६५३ | अम्माई - धात्री । उत्त० ३३१ | अम्मया- अम्बा, पुरुषसिंहवासुदेवमाता। आव० १६२ अम्बा | आव० ७१६ | अम्माहिती - पञ्चमवासुदेवमाता सम० १५२) व्यव० १८० आ अम्मि (ब्भि) ओ - अभ्यागतः । आव० ५६० | अम्मो- अम्बा | आव० २७२॥ अम्मोगइया - अहंपूर्विका । आव० २९३ | अम्मोगतियाए अभिमुखः आव. ३००| अम्लः- (अंबिलं), आश्रवणक्लेदन कृत् । स्था० २६| अम्लम् - काञ्जिकम् । स्था० ४९२ । रसविशेषः । प्रज्ञा० ४७३ | अम्लवेतस अम्लरसपरिणताः । प्रज्ञा० १०| अम्हएहिं अस्मदीयम् आक ८१३३ अम्हच्चयं - अस्मदीयम् अस्मत्सम्बन्धि दशकै ११२ अम्हच्चय- अस्माकीनः आव० २९५१ अयं अयं प्रत्यक्षगोचरीभूतः संसारी आचा० १६३ । इष्टफलं, कर्म । जीवा० ३२ | लोहं । भग० ६९७| इष्टफलम् । भग० ४| अयंतिय- अयन्त्रितः, अनियमितः । उत्त० ४७८ । अते- अयंते पुनः कायिकां व्युत्सृज्य वसतिं प्रविशतः । ओघ०८११ अयंपिर- अजल्पनशीला, नोच्चैर्लग्नविलग्ना दशवै. २३६| अयंपुले वरुणस्य पुत्रस्थानीयो देवः । भग० १९९ । मत्स्य-बन्धविशेषः । विपा० ८१ । गोशालक श्रावकः । भग० ६८० | अयंबुले— आजीवकोपासकविशेषः। भग॰ ३७०। अय- अयः लोहः । प्रज्ञा० २७ पृथिवीभेदः । आचा० २९ ॥ अयआकरो- लोहाकर, यत्र लोहं ध्मायते । स्था० ४१९ । अयकक्करभोई- अजकर्करभोजी, अजः छागस्तस्य कर्करं यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह मुनि दीपरत्नसागरजी रचित [87] [Type text] प्रस्तावान्मेदोदन्तुर-मतिपक्वं वा मांसं तद्भोजी वा। उत्त० २७४ | अयकरए अजकरकः, यहविशेषः स्था० ७८ जम्बू० ५३४| अयकोसि लोहप्रतापनार्थे कुशूले भगः ६९७ अयकोट्ठसंठितो - अयः कोष्ठसंस्थितः, अयः कोष्ठः, लोहमयः कोष्ठस्तद्वत्संस्थिताः । जीवा० १०५। अयगरा - अजगराः, उरः परिसर्पभेदविशेषाः। प्रज्ञा. ४५| अयगरो- अजगरः, उरः परिसर्पविशेषः । जीवा० ३९ | अयगोलो- बालो गिद्धम्मो वा निशी ६२अ अयण - अयनं, त्रय ऋतवः । जीवा० ३४४ सूर्य० ९१। अयणाति- अयनानि ऋतुत्रयमानानि स्था० ८६ अयनं- अयणे त्रय ऋतवः । भग० ८८८ अजय- अयतं अयतनया । ओघ० २१९ | अयथार्थम्- पलाशाभिधानवत्। आव० ५१। अयमाणे- आददानः, प्रवर्त्तमानः । सूर्य० १२ आयान् आगच्छन् । सम० ९४ | अयमाणे- (अयमीणे) - अददानः । जम्बू० ४४२ अयरामरं अजरामरम, अविद्यमानौ जरामरौ यस्मिन् तत् । आव० ८१ अयलं- अचलं स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात्। जीवा॰ २५६। अचलः– स्वाभाविकप्रायोगिकचलनहेत्वभावात् । निश्चलः, भग० ७ | अयलपुरं- अचलपुर, नगरविशेषः । उत्त० ९९| पिण्ड १४४ | अयलभाया- अचलभ्राता, नवमगणधरः । आव० २४० | अयले- अचलः, प्रथमबलदेवः । आव० १५१, १७४, सम० ८टा अन्तकृद्दशानांप्रथमवर्गस्यषष्ठाध्ययनम् । अन्तः १। अयलो- अचलः, उज्जयिन्यां वणिग्दारकः । उत्त० २१८८ स्वाभाविकप्रायोगिकचलनहेत्वभावात् । सम० ५| अयवीही- अजवीथी, शुक्रमहाग्रहस्य सप्तमी वीथी। स्था० ४६८। अयशः कीर्त्तिनाम - (अजसोकित्तिणाम), यदुदयवशात् मध्यस्थस्यापि जनस्याप्रशस्यो भवति तद् प्रज्ञा० ४७५ | अयशोभयम् अश्लाघाभयम् आव० ६४६ "आगम- सागर-कोषः " [१]

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238