Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 133
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] बलात्कारो वा। प्रश्न० ३८1 आभियोगः-कार्मणम्। बृह. | इति भावार्थः। आव०७ अभिनिबोधिकम्, आत्मैव १२२ आ। वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद अभिनिबुध्यत आभिग्गहिओ-आभिग्रहिकः, अभिग्रहेण निवृत्त इति वा। आव०७ कायो-त्सर्गः। आव०७८३। आभियोगिकआभिचारुका-विद्याविशेषः। ब्रह. २०३ आ। अभियोगभावनाभाविततत्वेनाभियोगिकदेवे-षत्पन्ना आभिडणं-आवडणम्। ओघ. २०४। अभियोगवर्तिनः। भग. १९० आभिणिबोहिय-आभिनिबोधिकम, अभिमुखो आभियोगिय-आभियोगिकः, अभियोजनंयोग्यदेशाव-स्थितवस्त्वपेक्षया नियतः विदयामन्त्रादिभिः परेषां वशीकरणादि येषां ते। प्रज्ञा० स्वस्वविषयपरिच्छेदकतयाऽव-बोधः ४०६। अवगमोऽभिनिबोधः, स एवाभिनिबोधिकम्। उत्त. आभियोगी-आभिओगा५५७। अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपो किकरस्थानीयदेवविशेषास्तेषामिय-माभियोगी। ब्रह. बोधोबोध-विशेषः, अभिबुध्यतेऽस्माद् अस्मिन् वेति। २१२आ। आभियोग्याः-आभिमुख्येन युज्यन्तेप्रज्ञा० ५२६। आभिनिबोधिकम्-मतिज्ञानम्। आव०१८ प्रेष्यकर्मणि व्यपार्यन्त इत्याभियोग्याः, किङ्करआभिमुख्येन निश्चितत्वेनावबुध्यते-संवेदयते आत्मा स्थानीयदेवविशेषाः। बृह. २१२ आ। तदिति, आभि-निबोधः, अवग्रहादिज्ञानं, अथवा आत्मा | आभिसेक्कं-आभिषेक्यम्, अभिषेकयोग्यं, तेन प्रस्तुतज्ञानेन तदावरणक्षयोपशमेन वा करणभूतेन | राजपरिधेयम्। जम्बू० २१६) घटादि वस्त्वभिनिबु-ध्यते, तस्माद् वा प्रकृतज्ञानात् । आभीरविसओ-आभीरविषयः, देशनाम। आव० ४१२१ क्षयोपशमाद्वाऽभिनिबध्यते, तस्मिन् वाऽधिकृतज्ञाने, निशी० १०२ आ। क्षयोपशमे वा सत्यभिनिबुध्यतेs आभोइत्ता-आभोगयित्वा, ज्ञात्वा। दशवै० १७९। वगच्छतीत्यभिनिबोधो ज्ञानम, क्षयोपशमो वा, सो वा आभोइतो-आभोगितः। उत्त० १३३॥ 'अभिणिबुज्झएत्ति, अथवाऽभिनिबुध्यते वस्त्वभिग- आभोएउं-आमोगयित्वा, उपयोगपूर्वकेनावधिना च्छतीत्यभिनिबोधः, स एवाभिनिबोधिकम् (?) विज्ञाय। आव० १२८१ अभीत्या-भिमुख्ये नीति नैयत्ये, आभोएति-आभोगयति। आव० १२४१ ततश्चाभिमुखोवस्तुयोग्यदेशावस्था-नापेक्षी आभोग- आभोगः, जानता योऽतिचारः कृतः। आव. नियतइन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधः, १६४। अभिसन्धिः । भग. २०| आलोचनमभिसन्धिः । अभिनिबध्यते आत्मना सः। अभिनिबध्यते वस्त्वसौ प्रज्ञा० ५००। उपकरणम्। ओघ०३३। उपयोगः। बृह. २११ इत्यभिनिबोधः स एवाभिनिबोधिकम्। अनुयो० २॥ आ। स्था० ५०५१ आभोगनमाभोगः, उपयोगविशेषः। आभिणिबोहियनाण- अर्थाभिमुखोऽविपर्ययरूपत्वात् आव०६१९, ६२६। विस्तारः। विपा० ३९। नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधः स एव | आभोगण- आभोगनम्, अर्थावग्रहसमानन्तरमेव सद् स्वार्थिके कप्रत्ययोपादानादाभिनिबोधिकं ज्ञातिर्जायते भूतार्थ विषयाभिमुखमालोचनम्। १७६। वाऽनेनेति ज्ञानम् आभिबोधिकं च तज्ज्ञानं चेति आभोगणिव्वत्तिए- यदा परस्यापराधं सम्यगवबुद्ध्य आभिनि-बोधिकज्ञानम्, इन्द्रियानिन्द्रियनिमित्तो बोध कोपकारणं च व्यवहारतः पृष्टमवलम्ब्य नान्यथाऽस्य इति। भग० ३४३। इन्द्रियपञ्चकमनोनिमित्तो बोधः। शिक्षोपजायते इति आभोग्य कोपं विधत्ते तदा स कोप अनुयो । अर्था-भिमुखो नियतो बोधः, अभिनिबोधे आभोगनिर्वतितः। प्रज्ञा० २९११ आभोगेन निर्वतितःभवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वा, अथवा उत्पादित आभोगनिर्वतित आहारयामीतीच्छापर्व अभिनिबुध्यते तत्, अथवा अभिनिबुध्यते निर्मापितः। प्रज्ञा० ५०० ऽनेनास्माद्वा अस्मिन् वा तत् तदावरणकर्म-क्षयोपशम | आभोगबउस-आभोगबक्शः, य आभोगेन जानन् करोति मुनि दीपरत्नसागरजी रचित [133] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238