Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 213
________________ [Type text] उपार्जनहेतुः । उत्त० ६३१। उदायकारी उपायकारी सूत्रोपदेशप्रवर्त्तकः सूत्र- २३४५ उवायकिरिया - उपायक्रिया यद्द्रव्यं येनोपायेन क्रियते सा। सूत्र० ३०४ | उवायणं अवपातयतो-अंशतोऽकुर्वतः व्यव० २९ अ उवायवं— अवपातवान्-वन्दनशीलः, निकटवर्ती वा । दशवै० २५३ | उवारियालेणे आगम-सागर- कोषः ( भाग :- १) चमरचञ्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद् भवनयोर्मध्योन्नताऽवतरत् पार्श्वपीठरूपे अवतारिकलयने सम० ३१| उवालंभ - उपालम्भनं उपालम्भोभङ्ग्यन्तरेणानुशासनमेव स यत्राभिधीयते सः । आहरणतद्देशे द्वितीयो भेदः । स्था० २५३ । उपालम्भःइयमेवानौचित्यप्रवृत्ति प्रतिपादनगर्भा स्था० १५५ सपिपासशिक्षारूप उपालम्भः । बृह० १५० आ । सानुनयोपदेशप्रदानम्। व्यवः ११७ अ उपालम्भनं उपालम्भ:- भंग्यैव विचित्रं भणनम्। दशवै० ४६ ॥ उवाल्लियइ उपलीयते । आचा० ३६५ उवासंतर अवकाशान्तरं- आकाशविशेषः, अवकाशरूपान्तरालं वा । भग० ७७| स्था० ८६ । उवासंतरे दद्वयोरन्तरमवकाशान्तरम्। भग- २७रा स्था ४३२| उवासग- उपासकः - श्रावकः । आव० ६४६ | निशी० २५अ | सम० ११९| साधू चेड़ए वा पोसहं उवासतो उवा-सगो भवति । निशी. १२१ आ उपासते सेवन्ते यतीनित्युपासकाः श्रावकाः। उत्तः ६१३ उवासगदसा उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा दशाध्ययनरूपा उपासक दशाः । उपा० १| दशवै० ४७ | उवासणा - उपासना - नापितकर्म । आव० १२९ | उवासमाणा– रात्रिजागरणात्तदुपासनां विदधानाः । स्था० ३५३| उवासय- उपासकः । दशवै० ४७ । उवाहणं- उपानत् । आव० ३०५ ३४१| उवाही - उपाधीयते व्यपदिश्यते येनेत्युपाधिः विशेषणं स उपाधिः । आचा० १५६ | मुनि दीपरत्नसागरजी रचित [Type text] उविच्च- उपेत्य स्वप्रवृत्त्या उत्त० ३९१ उविद्धो - अवबद्धः । आव० ३५१ | उविय परिकर्मितम् जाता० २३| उवीलगो- आलोययं गृहंतं जो महुरादिवयणपओगेहिं तहा भाइ जहा सम्म आलोएति सो उवीलगो। निशी० १२८ आ । उवीलणं - निश्चयम् । निशी० १४२अ । अवपीडना, बन्धनविशेषः । ज्ञाता० २३२ | उवीलेमाणे- अवीपलयन्- बाधयन् । विपा० ३९ | उवेक्खेज्जा- उपेक्षेत अवधीरयेत्। उत्त० ११२ उवेक्खेख्यो- उपेक्षितव्यः आव० ६४१ उवेच्च- उपेत्य, आकुट्टिकया। बृह. १३९ आ उवेहमाण- उपेक्षमाणः- अकुर्वन्। आचा० १५६ परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो माध्यस्थ्य-मवलम्बमानः । आचा० ४३० उत्प्रेक्षमाणःअवगच्छन्। आचा० २१२१ पर्यालोचयन्। आचा-२२४१ उवेहा - उपेक्षा- उप-सामीप्येनेक्षा, अवधीरणायां वर्त्तते । ओघ १९४ उवेहे उपेक्षेत- औदासीन्येन पश्येत् । उत्त० ९१। उवहंतो अवपतन् । आव० २०३१ उव्वइ - उद्वर्त्तयति-मक्षिततैलापनयनं करोति । जम्बू० ३९४ | उव्वट्टण - उद्वर्त्तनं तत्प्रथमतया वामपार्श्वेन सुप्तस्य दक्षिणपार्श्वेन वर्तनम् । आव० ५७४ । उद्वर्त्तनानारकति-र्यगेकेन्द्रियेभ्यो निर्गमः । आव० ५३३ | उद्वर्त्तनं- लोठनम् । पिण्ड १६४९ पकापनयनलक्षणम् | दशकै ११७| उव्वङ्कणड्डू उद्वर्त्तनार्थ उद्वर्त्तननिमित्तम्। दशवै २०६। उवयं उद्वर्त्तकं चूर्णपिण्डम् । जम्बू. ३९४॥ उव्वट्टा - उद्वृताः । प्रज्ञा० ३९७ | उव्वट्टिताणि- उद्वर्त्तिता च्याविता । पिण्ड० १२३ | उव्वति एक्कसि उबट्टेति । निशी० १९६ आ उव्वट्टो - उद्वृत्तः । आव० १७३ | उव्वणवेसो उल्बणवैषः ओघ० १४६| उव्वण्णो- उत्कंठितः व्यव० २०३ आ। उव्वत्ततो- उद्वर्तयन्। आव० ३१३ ओघ० ८४ [213] “आगम- सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238