Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अवंतीसुत- शृंगालीभक्षितो मुनिः। (संस्ता०)
अपक्रान्तः-अकमनीयः। स्था० ३६६। आव० ५०४। अवंतीसोमालो- अवन्तीसुकुमाल। निशी. १३७ आ। अवक्रान्तः-अवस्थितः। उत्त० १५६) अव-अपृथक्त्वम्। आव० २७८। अधः। प्रज्ञा० ५२६। उत्त० | अवक्कमइ-अपक्रामति, च्यवते। जीवा० ११०| गच्छति। ५५७
जीवा० २४३, ३०६, ३२२, ४००| अपक्रामति। आव० १९६) अवइदो-अपविद्धः, तोमरादिना सम्यग्विद्धः। प्रश्न० ४९। अपक्राम्यति। उत्त. १५७। अवइन्नगो-अवकीर्णकः। आव०७१८१
अवक्कमिज्जा-अपक्रामेत्-गच्छेत्-आचा० ३८५) अवउज्जिअ-अधोऽवनम्य। आचा० ३४४।
अवक्कमित्ता-अवक्रम्य, गत्वा। दशवै. १७८। अवउज्झत्ति-परित्यज्यते। आव०७६५
अवक्कमेज्ज-अपक्रामेत, अपसर्पत, अवउज्झियथोवमाहारो-उज्झितस्तोकाहारः,
उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः। भग० ६४। उज्झितधर्मा स्तोकः-स्वल्प आहारो यस्य सः। आव० | अवक्कासे-अपकर्षणं, अवकर्षणं, अप्रकाशो वा। भग. ક૬૮૫
१७ अपकर्षः। सम०७११ अवउडगं-अवकोटनम, ग्रीवायाः पश्चाद्भागनयनम्। अवक्कियं-असक्कं। दशवै. ११३ विपा० ५३। अवकोटकः, कृकाटिकाया अधोनयनम्। अवक्रम्य-विनिर्गत्य। व्यव० १४६ आ। विपा०४७
अवक्खारणं-अपक्षारणम्, अपशब्दं क्षारायमाणं वचनं, अवए-अवकम्, अनन्तजीववनस्पतिभेदः। आचा०५९। अपक्षकरणम्-सानिध्याकरणम्। प्रश्न. ४१| जलरुहविशेषः। प्रज्ञा० ३१, ३३। साधारणबादरवनस्पति- | अवक्खित्तो-आक्षिप्तः। उत्त० ११७ कायविशेषः। जीवा० २६| प्रज्ञा० ३४। साधारणवनस्पति- अवगति- बुद्धिः। उत्त० ३९२ विशेषः। प्रज्ञा०४०१
अवगम-संज्ञा। आचा० १२| अवएडए-तापिकाहस्तकान्। भग० ५४८1
अवगाढ- अवस्थिताः। स्था० ५१४। अवओडयबंधणयं-अवमोटनतोऽवकोटनतो वा पृष्ठदेशे अवगाढगाढ- गाढावगाढम्, अतिगाढम्, प्राकृतत्वादेवं बाहशिरसा संयमनेन बन्धनं यस्य सः। अन्त० १९| रूपम्। भग०३७ अवकंखइ-अवकाङ्क्षति, अपेक्षते, अनुकम्पते, भग० | अवगाढा-आश्रिताः। स्था० ५२७। १०२
अवगाढाअवगाढं-अवगाढावगाढम्अवकरिसो-अपकर्षः-अभावः। प्रश्न०६२
अत्यन्तव्याप्तिदर्शनम्। भग० १५३। अवकारं-अपकरणम्, अङ्गारोपरिक्षेपः। प्रश्न०४०। अवगायति-परिभवति। आचा० १०६) अवकिन्नतो-अवकीर्णकः, करकण्डोः प्रथमं नाम। उत्त. | अवगासो- अवकाशः, यद्यस्योत्पत्तिस्थानम्। सूत्र० ३०१
३५०| गमनादिचेष्टास्थानम्। आव० ८३५) अवकिरति-उत्सृजति। आव० ७७१।
अवस्थानमवतारो। स्था० २३७। बहना अवकिरियव्वं-अवकरणीयम्, विक्षेपणीयम्, त्याज्यम्। विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रम्। भग०६०५ प्रश्न. ९६|
अवगाहणा-आश्रयभावः। भग०६०९। अवकुंडिय- अवगाढ-व्याप्त। (मरण०)
अवगीत-वाङ्मात्रेणापि केनचिदप्यननवय॑मानः। अवकुज्जियं- उट्टाए तिरियहुत्तकरणं। निशी० ५९।। आचा० १०६। अवकोडकबंधणं-अवकोटकबन्धम्, बाहशिरसां अवगीतम्- निन्दितम्। भग० १११ पृष्ठदेशबन्ध-नम्। प्रश्न. १४।
अवगुणंति-अपावृण्वन्ति। भग० ६८३| अवकोडयं-अवकोटकम्, कोटायाः-ग्रीवाया अधोनयनम्। | अवगृहितो- अवगृहितः। आव० ३४४। प्रश्न. ५६।
अवगुण्ठ्यते-लिप्यते। आचा० १४७। अवक्कंत-अपक्रान्तः, सर्वशुभभावेभ्योऽपगतः-भ्रष्टः, | अवग्गहो-अवग्रहः, अव इति-प्रथमतो, ग्रहणं
मुनि दीपरत्नसागरजी रचित
[94]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238