Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
लोके इहेत्यस्मिन् मृत्यौ। उत्त०४०९।
ईसत्थसत्थरहचरियाकुसलो-x-x-x
इण्वस्त्रशस्त्ररथचर्याक्शलः। उत्त० २१४।
ईसर-ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्यय्क्तो ईइ-ईतिः, गड्डरिकादिरूपा। जीवा. १८८ जं० २९।
वा। जम्बू० १२२। लवणे उत्तरपातालकलशः। स्था० ईति-दुरितविशेषः। भग० ८1 धान्याद्युपद्रवकारिशलभ
४८०, २२६। प्रभुरमात्यादिः। अन्त०१६। स्फातिमान्। मूषकादिः। जम्बू०६६।
जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६। ईती- ईतिः-धान्याद्युपद्रवकारी प्रचुरमूषकादिप्राणिगणः। भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। सम०६२
जीवा०२८०। बृह. २५५आ। युवराजः, ईरियहा-ईर्याविशुद्ध्यर्थम्। स्था० ३६०
अणिमायैश्वर्ययुक्तः। औप० ५८१ प्रज्ञा० ३३०, ३२७। ईरिया- गमनं। स्था० ३४३। ईरणमीर्या-गतिपरिणामः।
महेश्वरः। प्रश्न० ३३। प्रधानः, प्रभः, स्वामी। आव. उत्त० ५२४।
५०२। भूतवादिकव्यन्तरेन्द्रः। प्रज्ञा० ९८। 'ईस ईश्वर्ये' ईरियावहिया- ऐापथिकीक्रिया, योगमात्रजः कर्मबन्धः।
ऐश्वर्येण युक्तः ईश्वरः, सो य गामभोतियादि। निशी. आव०६१२। ईर्या-गमनं तत्प्रधानः पन्था-मार्ग ईर्या
२७० अ। गृहस्वामी। आचा० ४०३, ३७०। द्रव्यपतिः। पथस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्म। भग.
उत्त० ३५३। युवराजो माण्डलिकोऽमात्यो वा, ३८५ आव०६४८, ६४९।
अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः। स्था० ४६३। ईरियावहियाकिरिया-ईर्यापथिकक्रिया-यदुपशान्तमोहा
युवराजः सामान्य-मण्डलिकोऽमात्यश्च। अन्यो० २३। देरेकविधकर्मबन्धनमिति। स्था० ३१६)
युवराजः। भग० ३१८ युवराजादयः। भग० ४६३। औप० ईरियासमिइ-ईर्यासमितिः, ईर्यायां समितिः, ईर्याविषये
१४| युवराजा। राज० १२१। एकीभावेन चेष्टनम्। आव०६१५ रथशकटयानवाहना
ईसरस्स-पातालकलशः। सम० ८७) क्रान्तेष मार्गेष सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु । ईसरा-ईश्वराः, यवराजाः, अणिमादयैश्वर्ययक्तः। पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यम्।
जम्बू० १९० आव०६१५
ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम्। आव०६४६। ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम्। सूत्र. १२ ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव० ३०४। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धिर्युगमात्रनिहित- ईसा-ईशा, पिशाचकमारेन्द्रस्याभ्यन्तरिका पर्षत्। दृष्टित्वम्। स्था० ३६०
जीवा० १७१। ईश्वरी-लोकपालाग्रमहिषीणां आद्या पर्षद् ईलिकागतिः- गतिविशेषः। प्रज्ञा० १५१। नन्दी० १५३।
। स्था० १२७। ईर्ष्या-प्रतिपक्षाभ्यदयोपलम्भजनितो ईली-करवालविशेषः। प्रश्न. ४८
मत्सरविशेषः। आव०६१११ ईश्वरकारणिकः- क्रियावादिदवितीयविकल्पः। सम०
ईसाण-ईशानः-ईशानावतंसकाभिधविमानोपलक्षितः ११०
दवितीयकल्पः। अनुयो० ९२ ईश्वरकारणिनः-क्रियावादिदवितीयविकल्पः।
ईसाणवडिसए-ईशानावतंसकः, स्था०२६८
ईशानकल्पमध्येऽवतंसकः। जीवा० ३९१। ईश्वरपुत्रः- इभ्यानां पुत्रः ईश्वरपुत्रः। नन्दी० २५८॥ ईसाणवडेंसए-ईशानकल्पेन्द्रविमानं। भग० २०३ ईषत्कुटिला-कुण्डलीभूता। जम्बू० ११३
ईसाणा-ईशानदेवलोकनिवासिन ईशानाः, दवितीयो ईषा- गात्रविशेषः। जम्बू० ५५। राज० ९३।
देवलोकः। प्रज्ञा०६९। पूर्वोत्तरदिक्कोणनाम। स्था० ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्त
१३३ भंतण्यर्थतया ख्यापयति-प्रथयति यः सः। जीवा०२१७५
इसाणी-पूर्वोत्तरदिक्कोणनाम। भग०४९३। ऐशानी ईसत्थ- इषुशास्त्रम्, धनुर्वेदः। आव. १२९। प्रश्न. ९७।। ईशान-कोण, पूर्वोत्तरमध्यवर्तिदिक्। आव० २१५ धणुवेदादि-धनुर्वेदादि। निशी० २०आ। मुनि दीपरत्नसागरजी रचित
[166]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238