Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 67
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] द्वितीयो भेदः दशवै० ५५ अन्निआपुत्तो- गङ्गाप्राप्तकेवल आचार्यः। (संस्ता०) अन्नवालए- अन्यपालः-अन्ययूथिकः। भग. ३२३। अन्निकापुत्रिक- आचार्यविशेषनाम। व्यव० १९२ आ। अन्नवेल-तत्रान्यस्यां अन्नितो- अन्वितः-युक्तः। उत्त०४४८।। भोजनकालापेक्षयाऽऽदयावसानरूपायां वेलायां-समये अन्नियपुत्ता-अर्णिकापुत्राः, वैनयिक्यामाचार्याः। आव. चरतीति। स्था० २९८१ ४२९। अन्नहाभावो-अन्यथाभावः। बृह. २८९ अ। अन्नियपुत्तो-अन्निकापत्रः, आर्यिकालाभद्वारे उन्निष्क्रमणाभिप्रायः। ओघ० ८१। आर्यिकाऽऽनीताहारभोक्ता आचार्यः। आव० ५३७। अन्नाइटे-अन्याविष्टः-अभिव्याप्तः। भग०६८३। अन्ने-नानादेशापेक्षया अन्नाओ-अन्यस्मात्, अन्नेन दवारेण। उत्त. २१९। गौरवकुत्सादिगर्भमामन्त्रणवेचनमिदम्। दशवै. २१६) अन्नाणं-अज्ञानम्, मिथ्याज्ञानम्। उत्त० १५१| अन्नेसमाण-अन्वेषमाण भगवदाज्ञामनपालयन। दशवै. द्रव्यपर्यायविषयबोधाभावः। स्था० १५४। लौकिकश्रुतम्। त्रुतम्। । १८७ स्था०४५११ अन्नेसिं- अन्वेषयेत् गवषयेत्। आचा० ७७। अन्नाणतावादा-अज्ञानमेव श्रेय इत्येवं प्रतिज्ञाः। स्था० अन्नो-अन्यदीयम्। सूत्र० ३०८ ર૬૮ अन्नोन्नं- अन्यदन्यद। ओघ. १४३। अन्नाणकिरिया-अज्ञानात् वा चेष्टा कर्म वा सा। स्था० अन्नोन्नकारणं- परस्परवैयावृत्यकरणम्। बृह. २९२ अ। १५३ अन्नोन्नघडत्ता-अन्योऽन्यघटता, परस्परसम्बद्धता। अन्नाणदोसे-अज्ञानदोषः-अज्ञानात्-कशास्त्रसंस्कारात् | जीवा. ९३॥ हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध अन्यत्वम्-अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां याऽभ्यु-दयार्थं वा प्रवृत्तिस्तल्लक्षणो दोषः, अज्ञानमेव भेदः। भग०७४१ दोषः। स्था० १९० अन्यत्वद्रव्यशुद्धि-अन्यद्रव्यशुद्धिः, आदेशतो अन्नाणियवाइ-कुत्सितं ज्ञानमज्ञानं तदयेषामस्ति द्रव्यशुद्धर्भेदः, यथा शुद्धवासा। दशवै २११। तेऽज्ञानि-कास्ते च तै वादिनश्चेत्यज्ञानिकवादिनः। | अन्यद्रव्यनानाता- परमाणोद्धर्य पुद्गलादिभेदभिन्नता। भग. ९४४ आव० २८१। अन्नाणी-अज्ञानी, मिथ्याज्ञानः। जीवा० ४३९। अण्णपुट्ठ- अन्यपुष्टः-कोकिलः। उत्त० ६५३ ज्ञाननिह्नववादी। सूत्र० २०८५ | अन्योऽन्यक्रियासप्तैकक-सप्तमसप्तकम्। स्था० ३८७) अन्नाणमूढा-जे सक्कादिमता अन्नाणा नाणबुद्धीए अन्योऽन्यप्रगृहीतम्- वाण्यतिशयविशेषः। सम०६३। गेणंति। णे जतिणं हेउसएहिं दंसियं घडमाण मत्थंपि | अन्योऽन्याविभागसम्बद्ध-क्षीरनीरादिकसम्बद्धम्। आव. गिणंति। निशी०४३ अ। ३२१ अन्नातचरते-अज्ञातः-अनपदर्शितस्वाजन्यर्द्धि अन्वीक्षिष्यामि-अन्वेषयिष्यामि। आचा० २८२ मत्प्रव्रजिता-दिभावः सन् चरति अन्वेषयेत्-प्रार्थयेत्। आचा. २९० भिक्षार्थमटतीत्यज्ञातचरकः। स्था० २९८१ अन्यतीर्थिकः-सरजस्कादयः। आचा० ३२४। अन्यानि च अन्नायउंछ-अज्ञातोञ्छम्, विशुद्धोपकरणग्रहणविषयम्। | तान्यर्हत्प्रणीततीर्थादन्यत्वेन तीर्थानि चदशवै.२८० निजनिजाभिप्रायेण भवजलधेस्तरणं प्रति करणतया अन्नायएसी-अज्ञातैषी-अज्ञातः विकल्पितत्वेनान्यतीर्थानि तेषु भवाः, ते च तपस्वितादिभिर्गुणैरनवगतः एषयते-ग्रासादिकं शाक्यसरजस्कादयः। उत्त० २९९। गवेषयति। उत्त० ४१४१ अपइहाणे-अप्रतिष्ठानः, सप्तम्यां नरकावासविशेषः। अन्निं-अन्यदीयम्। सूत्र० ३०८१ प्रज्ञा०८३ मुनि दीपरत्नसागरजी रचित [67] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238