Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 192
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] बह ८३। औद्देशिकं-विभागौद्देशिकप्रथमो भेदः। इह उघड-उद्धृता, स्थालादौ स्वयोगेन भोजनजातमद्धतम्। यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः तृतीया पिण्डैषणा। आव० ५७२ जत्थ उवक्खडियं समागमिष्यन्ति पाख-ण्डिनो गृहस्था वा तेभ्यः भायणे ताओ उद्धरियं छप्पगादिसु एस उद्धडा। निशी. सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तत्। पिण्ड० ७९। शबलस्य षष्ठो भेदः। सम० ३९। औद्देशिकं- उद्धतरेणुयं-उद्धतरेणुकं-ऊर्ध्वगतरजस्कम्। जं०१४५ यावदर्थिकादिप्रणिधानेन निर्वृत्तं, दवितीय उद् उद्धत्त-औद्धत्यम्-अहङ्कारः। उत्त०५२६) गमदोषः। पिण्ड० ३४। औद्देशिकं-अर्थिनः पाखण्डिनः उद्धत्तमणहारिणो-औद्धत्यं-अहङ्कारस्तत्प्रधानं मन श्रमणान्निर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं औद्धत्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणःवितीर्यते तत्। स्था० ४६६। साध्वकल्प्यमशनादि। अत्यन्त शान्तचित्तवृत्तयः, यतय इत्यर्थः। उत्त. दशवै० २०३। उद्दिष्टंप्राक् सड़कल्पितम्। आचा० ३९५१ ५२६। उद्देसुद्देसं-उद्देशः-अध्ययनविषयः-तस्य उद्देशः उद्देशो- उद्धपुरीया-ऊर्ध्वपुरीततः-ऊर्ध्वंगतान्त्राः। प्रश्न. ५६। द्देशः आव० १०६। उद्धपूरित- ऊर्ध्वपूरितः-श्वासपूरितोद्र्ध्वकायः ऊो वा उद्देहगणे- गणविशेषः। स्था०४५१। स्थितो धूल्या पूरितः। प्रश्न० ५६। उद्देहलिका-भूमिस्फोटकविशेषः। आचा० ५७) उद्धमंताणं- यथायोगमुद्धमायमानादिषु। राज०४६। उद्देहिका-काष्ठनिश्रितो जीवविशेषः। आचा० ५५ | उद्घमुइंगागार-ऊर्ध्वमृदङ्गाकारः-मल्लकसम्पुटाकारः। उद्देहिगा-उद्देहिकाकृतवल्मीकमृत्तिका। पिण्ड० २०| भग० २४९। उद्देहिया-उद्देहिकाः, जन्तुविशेषः। ओघ० १२६। त्रीन्द्रि- | उखम्ममाणं-उत्पाट्यमानम्। प्रश्न ५० उत्पाद्यमानम् यजीवविशेषः। उत्त०६९५ त्रीन्द्रियजन्तुविशेषः। जीवा. | । प्रश्न० ६२ ३२। प्रज्ञा० ४२ उद्धरंति-उत्पाटयन्ति। ओघ. २२७। उद्दोहक-उद्दोहकः-घातकः। उद्दहको वा-अटव्यादि- उद्धरणं- उद्धियते-उत्तरपरिकर्म क्रियते। आव० ७६४। दाहकः। प्रश्न० ४६| उद्धरुट्ठो-तीव्ररोषः रोषकाले। आव० ६३२१ उद्धसणं-निर्भर्त्सनम्। बृह. ९० अ। उद्धरेण-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मो जालउद्धंसणा-उद्धंसना, उद्धलना-आक्रोशः। ओघ०४५ | प्रविष्टसूर्यप्रभाभिव्यङ्ग्यो रेणुरूर्ध्वरेणुः। जम्बू० ९४। प्रवचनविषया हीला। बृह० १८० आ। दुष्कुलीनेत्यादिः उद्धलोगवत्थव्वा-ऊर्ध्वलोकवासित्वं-समभूतलात् कुलायभिमानपातनार्थः। ज्ञाता० २००। पञ्चशतउद्धसणाओ- अवहेलनाः। आव०६५। योजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटनिवासित्वम् उद्धंसणाहि-दुष्कुलीनेत्यादिभिः | जम्बू० ३८८५ कुलाद्यभिमानपातनाथै-र्वचनैः। भग०६८३। उद्धसियरोमकूवो- उर्दूषितरोमकूपः। आव० ५१३। उद्धंसणो- वधः। ओघ. २१५ उद्धाइओ-उद्घावितः। आव २०६, १९२। अवधावितः। उद्धंसिया- खरंटियाणि। निशी. २१२ आ। उद्धर्षि-ता- आव०५१३ खरंटिता। बृह. २१७ अ। ओभासिया। निशी. १९५अ। | उद्धाइया-उद्धाविताः। उत्त० १००| वेगेन प्रसृताः। उत्त० उद्ध-ऊर्ध्वं। जम्बू० ४६२। नन्दी० १५४१ ३६४१ उद्धघणभवण-ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि। उद्घाईया- उद्धाविताः सन्नह्यगताः। उत्त० १७९) जम्बू. १४४ उदायमाणो-उत्तिष्ठन्। प्रश्न०६२। उद्धावमाण:उखट्टा-उवउट्टा-ध्राताः। निशी० १५२ अ। प्रवर्द्धमानः। ज्ञाता०७० उखट्ट- उद्धृत्य। आचा० ३७७ उद्धारपलिओवमे-तत्र वक्ष्यमाणस्वरुपवालाग्राणां उदहाणं-कायोत्सर्गम्। निशी० ११३ आ। तत्खण्डानां वा तद्द्वारेण दद्वीपसमुद्राणां वा मुनि दीपरत्नसागरजी रचित [192] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238