Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 52
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] कृषिवाणिज्या-वलगनादीनि यस्यासौ, खलुरवधारणे, | ३४५। (भक्त०) संसारसुखाभिलाष्य-नेकचित्त एव भवति। आचा० १६३। | अणोल्हविज्जंतो-अविध्यापितः। आव. ३८४। अनेकसंख्यानि चञ्च-लतया चित्तानि-मनांसि यासां अणोवणिहिआ-अनौपनिधिकीसा। उत्त०२९७ वक्ष्यमाणपूर्वानपूर्व्यादि-क्रमेणाविरचनं प्रयोजनं यस्या अणेगगुणा- अनेकगुणाः-अनेकप्रकाराः। बृह. ७५ । । इति। अनुयो० ५२ अणेगतालाचराणुचरियं-नानाविधप्रेक्षाचारिसेविताम्।। अणोवमा-अनुपमा। प्रज्ञा० ३६४। भग० ५४४ अणोवमाइ-खाद्यविशेषः। जम्बू. १९८१ अणेगपत्ती-अनेकपत्नी। आव० ९५ अणोहडे- अजाजियं, कोंटलाति उवकारेण विरहियं। अणेगरूवधुणा-बहनि वस्त्राणि एकीकृत्य धुनाति। ओघ | निशी. १८३ अ। ११० अणोहंतरा-संसारतरणासमर्थाः। आचा० १२३। अणेगरवधुणे-अनेकरूपा चासौ सङ्ख्यात्रयातिक्रमणतो | अणोहट्टिए-अनपघट्टकः, यो बलाद्धस्तादौ गृहीत्वा युगपदनेकवस्त्रग्रहणतो वा धनना च प्रकम्पनात्मिका प्रवर्त्तमानं निवारयति सोऽपघट्टकस्तदभावात्। विपा० अनेकरूपधूनना। उत्त० १४२॥ ५२ अणेगवासानउयं-अनेक वर्षनयुतं, अनेकवर्षाणां-असङ् | अणोहियं ख्येयवत्सराणां नयुतं-सङ्ख्याविशेषम्। उत्त० २७७। अविदयमानजलौधिकामतिगहनत्वेनाविदयमानोहां वा। अणेगावाती-परस्परविलक्षणा एव भावाः इति वादिनः। भग०६७ स्था०४२५ अण्णउत्थिए-अन्ययूथिकाः अन्ययूथंअणेलिसं-अनीदृशं-अनन्यसदृशम्। आचा०४२९। विवक्षितसंघादपरः संघस्तदस्ति येषां तेऽन्ययूथिकाः अणेव्वाणी-जाहे ताणि सुरादीणि ण लब्भंति ताहे तेसिं । तीर्थान्तरीयाः। भग. ९८ अन्यतीर्थिकाः। जीवा० १४३। अभावे परमं दुक्खं समप्पज्जतित्ति, मोक्खऽभावो वा। | अण्णउत्थिया-तच्चण्णियादि बंभणा खत्तिया गारत्था। दशवै० ८८ निशी। अणेसणा-अनेषणा-भिक्षादोषविशेषः। आव० ५७५१ अण्णओमुहो- अन्यतोमुखः। आव० ६४० अणेसणिज्जं-अनेषणीयम्-आधाकर्मादिदोषदुष्टम्। | अण्णओहुत्तं- अन्यतोभूतम्। आव० २०५। आचा० ३२११ अण्णगच्छेल्लय-अन्यगच्छीयः। आव० ३२३। अणोक्कंता-अनुपक्रान्ता-अनिराकृता। औप० ३४। अण्णगिलायं-अन्नग्लानः-पर्यषितमन्नं मया अणोग्घसिअ-अनिर्मार्जनम्। जम्बू०५७। भोक्तव्यमित्येवं प्रतिपन्नाभिग्रहः। बृह. ३१२ । अणोज्जा- अनवद्या, स्वामिदुहिता। आव० ३१२॥ अण्णगिलायए-अन्नग्लायकः। औप० ३९| बृह. ११२ अणोतप्पया-अलज्जनीयता। बृह. ३०९ आ। अण्णतित्थियपवत्ताणुजोगे- अन्यतीर्थिकेभ्यःअणोमदंसी-अवमं-हीनं मिथ्यादर्शनाविरत्यादि कपिलादिभ्यः सकाशाद्यः प्रवृत्तःतदविपर्य-स्तमनवमं तददृष्टं शीलमस्येत्यनवमदर्शी, स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः सम्यग्दर्शनज्ञा-नचारित्रवान्। आचा० १६४। तत्पुरस्करणार्थः शास्त्रसंदर्भ इत्यर्थः सोऽन्यतीअणोमाणं-अपमानं अनादरकृतं न भवति। ओघ० १०३ | र्थिकप्रवृत्तानुयोगः। सम० ४९।। अणोरपारं-अनर्वाक्पारम्-विस्तीर्णस्वरूपम्। प्रश्न. ६ | अण्णतित्थिया-रक्तपटादयः। निशी. ७६अ। अनाद्यपर्यवसितम्। आव०६०१| अन्तीर्थिका-चरकपरिव्राजकशाक्याजीवकवृद्धश्रावकप्रअर्वाग्भागपरभागवर्जित-मनाद्यनन्तम्। सूत्र० ४०३ । भृतयः। निशी. १४७ आ। अनर्वाक्पारमिव महत्त्वादनर्वाक्पारम्। प्रश्न० ५१। अण्णत्थ-अन्यत्र, परिवर्जनार्थे। आव० ८५० देशीवचनं, प्रचुरार्थे, आराद्भागपरभाग -रहिते। आव. अण्णदत्तहरे- अन्यदत्तहरः-अन्येभ्यो दत्तं-राजादिना मुनि दीपरत्नसागरजी रचित [52] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238