Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
स्था० ४४७ | इंदियत्था– इन्द्रियार्थाः इन्द्रियैरर्यन्ते-अधिगम्यन्त इि इन्द्रियार्था:- शब्दादयः स्था० २५३ इन्द्रियाणामर्था:तद्विषयाः-शब्दादयः । स्था० ३३५ | इंदियनिग्गहो– इन्द्रियनिग्रहः, इन्द्रियाणां श्रोत्रादीनां निग्रहः- इष्टेतरेषु शब्दादिषु रागद्वेषकरणं, पञ्चैतेऽ नगारगुणा आक० ६६०।
इंदियपच्चक्खे इन्द्रियं श्रोत्रादि तन्निमित्तंसहकारिकारणं यस्योत्पित्सोस्तदलिंगिकं शब्दरूपरसगन्धस्पर्श विषयज्ञा नमिन्द्रियप्रत्यक्षम् । अनुयो० २११॥
इंदियपज्जत्ति- इन्द्रियपर्याप्तिः- यया धातुरूपतया परि
-
आगम- सागर - कोषः ( भाग :- १)
णमितादाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकवित्र्या दीन्द्रियरूपतया परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा गृह. १८४
आ ।
इंदियपडिपुण्णो नोविगलिदियो। निशी २६६आ । इंदियबल - इन्द्रियबलम् चक्षुरादीन्द्रियाणां बलं स्वस्वविषयग्रहणपाटवम्। जीवा० २६८
इंदियमुंडा न जितेन्द्रियाः । निशी० ३७ अ इंदियलद्धी - इन्द्रियलब्धिः, पंचेन्द्रियप्राप्तिः । उत्तः १४५| इन्द्रियाणाम्-स्पर्शादीनां
मतिज्ञानावरणक्षयोपशमसम्भूता
नामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्त-कनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः । भग० ३५ण
इंदियलाघवं इन्द्रियलाघवं इन्द्रियाणि तस्य वशे वर्त्तते । व्यव० १०२आ ।
इंदियाइं - इन्द्रियाणि-नयननासिकादीनि । उत्त० ४२५ | इंदियाणि - इन्द्रियाणि - नयननाशावंशादीनि । सम० १६ । इंदीवर हरितविशेषः । प्रज्ञा० ३३३ इंदुत्तरवडिंसगं– एकोनविंशतिसागरोपमस्थितिकं
विमानम् । सम० ३७
इंदुवसु- इन्दुवसुः, ब्रह्मराजराजी उत्त० ३७७ इंदे - इन्द्रः । स्था० २९२ | मल्लिनाथप्रथमशिष्यः । सम
१५२
मुनि दीपरत्नसागरजी रचित
[Type text]
इंदो - इन्द्रः, अधिपतिः । प्रज्ञा० १०५ । इन्दनाद् इन्द्रःआत्मा । प्रज्ञा० २८५ | जीवा० १६ । इन्दनात् इन्द्रःसर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाज्जीवः । आव ०
३९८ | जीवः
सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्। स्था० ३३४ परमैश्वर्ययोगात्प्रभुर्महान्। स्था० १९८१ इंदोकंतं- एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७ |
इंधणपलिआमं- जहा कोद्दवपलालेणं अंबगादि फलाणि वेत्ता पाविज्जंति आदिग्गहणेणं सालिपलालेण वितत्थ जे ण पक्का फला ते इंधणपलियामं भण्णति । निशी० १५२ आ ।
इंधणपलियामं- इंधनपर्यायामं-कोद्रवपलालादिना वेष्टयित्वा पाच्यानि फलानि बृह. १४२ आ इंधणसाला जत्थ तणाकरिसभारा अच्छंति । निशी. २१ आ। तृणकरीषकचवरस्थानम्। बृह॰ १७५अ। इइकट्टु– इतिकृत्वा, निश्चित्य । जम्बू० ३८६ । इति-कृत्वायस्मात् कारणात्। अनुयो० १६ ॥
इइकम्मं - इतिकर्म्म, इति- सांसारिकं दुःखं कर्मअष्टप्रका-रकर्मकृतम्। आचा० १४५|
इइहास इतिहासः पुराणम्। औप० ९३ | भग० ११२१ निर०
२३|
इक्कड कटिनं तृणविशेषः । बृह० ५२आ। ठंढण-सदृशं तृणविशेषम्। प्रश्न. १२८ तृणविशेषः । भग० ८०स इक्कडा - लाडदेसे वणस्सतिभेओ । निशी० १३४ आ । वनस्पतिविशेषाः । सूत्र. ३०७/ इक्कमिक्क एकैकम्-परस्परम्। उत्त० ३८२ इक्काई राष्ट्रकूटविशेषः । विपा. ३९| इक्कारसालंकारं एकादशालङ्काराः,
स्वरप्राभृतकथितालंकाराः । जम्बू० ३९॥ इक्खाग - इक्ष्वाकुः कुलविशेषः । आक १७९ | इक्खागकुलो इक्ष्वाकुकुलः, कुलविशेषः। निशी. २९०
अ | आव० १०९ |
इक्खागभूमि- इक्ष्वाकुभूमिः, ऋषभजन्मभूमिः । आव
१६० |
इक्खागा इक्ष्वाकवः, नाभेयवंशजाः। भग- ४८१ औप ५८1 कुलार्यभेदविशेषः । प्रजा० ५६ । प्रथमप्रजापतिवं
[160]
आगम-सागर-कोष" [१]

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238