Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अर्द्धभारमानता। भग० ११९। अर्द्धभारप्रमाणता। ज्ञाता० | उयट्टी-कट्टी, जङ्घा। उत्त. ११८ ११॥
उयत्ति-तेयस्सिणो। निशी. ३०१ आ। उम्माणजुत्तो-जइ तुलाए आरोविओ अद्धभारं तुलति तो उयत्तिया- अपवृत्य। आचा० ३४६) उम्माणजुत्तो। निशी० ६१ अ। पुरिसो तुलारोवितो उयरं-जलोयरं। निशी० ५८ आ। अद्धभारं तुलेमाणो उम्माणजुत्तो। निशी०८५आ। उयल्ला -मृता। आव० २७२। उम्माणा-उन्मानानि-तुलायाः कर्षादीनि। स्था० ८६। उयविय-विशिष्टं परिकर्मितम्। राज०९३ उम्माद-चतुर्दशशते द्वितीय उद्देशः। उन्मादार्थाभिधाय- | उयवेति- एतद्ग्रहे तत्र समुद्देशाप्यते इत्यर्थः। व्यव० ४५२ कत्वादुन्मादो द्वितीयः। भग० ६३०|
। उम्माय-उन्मादः-नष्टचित्ततया आलजालभाषणम्। उयारं-उपकारः। (महाप्र०)। असंप्राप्तकामभेदः। दश. १९४। चित्तविभ्रमः। स्था० । उयाहरे- उदाहरेत्-उद्घट्टयेत्। उत्त० ३४५। १५०| महामिथ्यात्वलक्षणः तीर्थंकरादीनामवर्णं वदतो
क्षणः ताथकरादीनामवण वदतो | उयाह-उदाह-उदाहृतवान्। उत्त० २७० भवत्येव तीर्थंकराद्यवर्णवदनपितप्रवचनदेवतातो वा | उरं-उरः-वक्षः। आचा० ३८१ यत्। स्था० ३६०। सग्रहत्वम्। स्था० ३६०। ग्रहो बुद्धिवि- उरंमुहो- अर्वाङ्मुखः। आव० ४२७ प्लवः। स्था०४७
उरकंठसिरविसुद्धं- उरःकण्ठशिरोविशुद्धम्-ययुरसि स्वरो उम्मिमालिणीओ-नदीविशेषः। स्था०८०
विशालस्तर्युरोविशुद्धं, कण्ठे यदि स्वरो उम्मिल्लिज्जंते- उन्मील्यमाने। आव०६३।
वर्तितोऽतिस्फुटि-तश्च तदा कण्ठविशुद्धं, शिरसि प्राप्तो उम्मी-ऊर्मयः-महाकल्लोलाः। भग०७११। ऊर्मिः- यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा संबाधः। औप० ५७। विचिः, तरङ्गः। आव० ६०१। उरःकण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु ऊर्मिः -संबाधः। भग० ४६३। कल्लोलः। स्था० ५०२ यद् गीयते तत्। अनुयो० १३२। सम्बाधः, तरङ्गः, कल्लोलाकारो वा जनसमुदायः। उरक्खंधगेवेज्जय-उरस्खन्धग्रैवेयकं-भूषणविधिविशेषः। भग० ११५
जीवा० २६८ उम्मीलिआ-उन्मिषितलोचनाः। जम्बू० ५४, २९८। उरगपरिसप्पा-उरो-वक्षस्तेन परिसर्पन्तीति बहिष्कृता। जम्बू. २९७, १४१
उरःपरिसर्पाः। उत्त०६९९। उम्मीलिय-उन्मीलितं-बहिष्कृतम्। सूर्य. २६४। प्रज्ञा० उरगविही- शुक्रस्य महाग्रहस्य षष्ठी विथीः। स्था० ४६८। ९९। जीवा० २०९।
उरत्थ- उरस्थः, वक्षोभूषणविशेषः। जम्बू० २१३। आचा. उम्मीसं-उन्मिश्र-शबलीभूतम्। आचा० ३२१। आगाम- ४२३। हृदयाभरणविशेषः। जम्बू. १०५ कसत्त्वसंवलितं सक्तुकादि। आचा० ३२२। एकीकृत्य। उरपरिसप्पा-उरसा-वक्षसा परिसर्पन्तीति
ओघ० १६९। पुष्पादिसम्मिश्रम्, सप्तम एषणादोषः। उरःपरिसर्पाः-सप्पोदयः। स्था० ११४१ सम० १३५ उरसा पिण्ड० १४७
परिसर्पन्तीति उरःपरिसर्पाः। प्रज्ञा०४५ उम्मुक्को- उन्मुक्तः-प्राबल्येन मुक्तः, पृथग्भूतः। आव० उरब्भ-उरभ्रः-ऊरणः। जम्बू० ३१| जीवा. १८९। ५०८१
उरब्भरुहिरं-उरभ्ररुधिरम्। प्रज्ञा० ३६१। उम्मुग्गा- उन्मग्ना-नदीविशेषः। आव० १५०|
उरब्भिज्जं-उत्तराध्ययनस्य सप्तममध्ययनम्। उत्त. उम्मय-औल्मुकः। प्रश्न० ७३
२७१। सम०६४ उम्मूलणा सरीराओ-उन्मूलना शरीरात्, निष्काशनं उरलं-विरलप्रदेशम्। प्रज्ञा० २६९। अल्पप्रदेशोपचितत्वाद जीवस्य देहादिति। प्राणवधस्य द्वितीयः पर्यायः। बृहत्त्वाच्च। स्था० २९५१ प्रश्न.५
उरविसुद्ध- ययुरसि स्वरो विशालस्तर्हि उरोविशुद्धम्। उम्ह- उष्मा-परितापः। बृह. १९४ अ।
| अनुयो० १३२।
मुनि दीपरत्नसागरजी रचित
[199]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238