Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
अभिवंदिऊण- अभिवन्द्य, अभिमुखं वन्दित्वा - प्रणम्य।
प्रज्ञा० ३ |
अभिवढिए अभिवर्द्धितः तृतीयः पञ्चमश्च युगे संवत्सरी सूर्य १५ स्था० २४४७ अभिवढिए णं मासे- अभिवर्द्धितसंवत्सरस्य
चतुश्चत्वारिं
आगम-सागर- कोषः ( भाग :- १)
शदहोरात्रद्विषष्टिभागाधिकत्र्यशीत्यधिकशतत्रयरूप स्य द्वादश भागः । सम० ५६ | अभिवर्द्धितमासः, अभिवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणसंवत्सरः बृह. १८६
आ।
अभिवढियवरिसं जत्थ अधिकमासगो पडिति वरिसे तं । निशी० ३३९ अ अभिवड्ढियसंवच्छरे— अभिवर्द्धितसंवत्सरः । सूर्य० १६९,
१७१ |
अभिभवंति- अभिभवन्ति - न्यक्कुर्वन्ति । स्था० १७७ अभिवद्धी- अभिवृद्धिः, उत्तराभाद्रपदाया देवता । जम्बू०
४९९|
अभिवयणा- 'अभी त्यभिधायकानि वचनानि शब्दा अभिवचनाति, पर्यायशब्दाः भग- ७७६।
अभिवादणं- अभिवादनम्,
शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादि
वचनम् । उत्त० १२४ |
अभिवायण - अभिवादनं - नमोक्काराइकरणं । दशवै०
१६४ |
अभिवाहारो- अभिव्याहारः,
आचार्यशिष्ययोर्वनप्रतिवचने ऽभिव्याहरणम् । आव
४७१।
अभिविधग्गहणं- पर्यापन्नपरिष्ठापितादेर्ग्रहणम् । बृह
२४|
अभिवुद्धित्ता- अभिवर्ध्य सूर्य० १२
अभिवड्ढेमाणे- अभिवर्द्धयन् । सूर्य० १२ । अभिव्यज्यते - अनन्तपरिणामस्य द्रव्यस्य
ततत्सहकारिकारणसन्निधाने तत्तद्रूपम्। स्था० ४९० अभिशंसनम् - असदध्यारोपणं अभ्याख्यानं च आव०
८२१|
अभिसंधारिज्जा- अभिसन्धारेयत्, पर्यालोचयेत् । आचा०
मुनि दीपरत्नसागरजी रचित
[83]
[Type text]
३२९|
अभिसन्धि- आलोचनम् । प्रज्ञा० ५०० |
अभिभूया - अभिसम्भूताः प्रादुर्भूताः । आचा० ३७६ | अभिसमण्णागए- तद्भोगापेक्षया भग. १५९| गवेषयता लब्धं । भग० २२८
अभिसमन्नागच्छामि- अभिसमागच्छामि, अभिविधिना साङ्गत्येन चावगच्छामि - सर्वैः परिच्छित्तिप्रकारैः परिच्छिनद्मि । भग० ७२५ |
अभिसमन्नागयं परिणमयितुमारब्धम् । भगः २२५ उदयाभिमुखीभूतम् । भगः ९० अभिसमन्वागतम्उदयाभिमुखीभूतम् । प्रज्ञा० ४०३ | विशेषतः परिच्छिन्नम्। भग- २२३1
अभिसमन्नागया- अभिसमन्वागताः, अभिःआभिमुख्येन सम्यग् -
इष्टानिष्टावधारणतयाऽन्वितिशब्दादिस्वरूपावगमात्श्चादागताः ज्ञाताः - परिच्छिन्ना यस्य । आचा० १५३ | मोग्यावस्थां गताः । स्था० २४५ | अभिसमन्नागवाई- अभिविधिना सर्वाणीत्यर्थः समन्वागतानि - सम्प्राप्तानि । भग० ५३९ ॥ अभिसमागच्छति - अभिसमागच्छति साध्यसिद्धी व्यापारणतः सम्यक् प्राप्नोति । भग० २३९ |
अभिसमागम - अभिसमागमः वस्तुपरिच्छेदः । स्था०
१७२॥
अभिसमेच्चा- आभिमुख्येन सम्यगित्वा-ज्ञात्वा । आचा० ४४|
अभिसित्त- अभिषिक्तः, दीक्षासंस्कृतः दशवें २४५ अभिसेअ- अभिषेकः श्रियोऽभिषेकः । आव० १७८१ अभिसे असिला- अभिषेकशिला, अभिषेकाय जिनजन्मस्नात्राय शिला जम्बू० ३७१।
अभिसेआ - पवत्तिणी । निशी० १३२ आ । अभिसेए- आचार्यपदस्थापनार्हः सूत्रार्थतदुभयोपेतः । बृह० २७३ आ ।
अभिसरण - अभिषेकेण शुक्रशोणितनिषेकादिक्रमेणेति ।
आचा० २३९ |
अभिसेओ- अभिषेक:- सूत्रार्थतदुभयोपेत आचार्यपदस्थाप- नार्हः । व्यव० १४१ आ । जीवा० २७६ । अभिसेक्कमंडे - अभिषेकभाण्डम, अभिषेकोपस्करः ।
“आगम-सागर-कोष :" [१]

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238