Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
उदायितकुमारो- उदायिकुमारः-पद्मावतीपुत्रः। आव० ६८३1 | उदीणपाइणं-उदवेग उदीचीनं प्रागेव प्राचीनं उदीचीनं च उदायिनपः- यः कृत्रिमसाधुभिर्मारितः। सूत्र० २५०| आव० | तद्-दीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः ५२९। सूत्र० ३६५। आचा० ९|
प्रत्यासन्नत्वाद उदीचीनप्राचीनम-दिगन्तरं उदायिनृपमारक- श्रमणवेषधारको मुनिः। बृह. २०४ अ। क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः। भग. २०७४ स्था० १८५१
उदीचीनं च तद्दीच्या आसन्नत्वात् प्राचीनं च प्राच्याः, उदायिमारगो-उदायिमारकः-श्रमणवेषधारको मुनिः। प्रत्यासन्नत्वादिति। जम्बू० ४८० निशी० ३९ अ, ४१ अ।
उदीणवाए- यः उदीच्या दिशः, समागच्छति वातः स उदायी-कूणिकराजस्य हस्तिराजः। भग०७२०
उदीचीनवातः। जीवा० २९। यः उदीच्या दिशः समाकोणिकपुत्रः। स्था० ४५६।।
गच्छति वातः स उदीचीनवातः। प्रज्ञा० ३०| उदार-उदारं-उद्भटम्। जम्बू० २०३। उदारत्वं-अभि- | उदीर-उदिरिंस ३ उदयप्राप्ते दलिके अन्दितांस्तान् धेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा।
आकृष्य करणेन वेदितवन्तः ३। स्था० २८९। दवाविंशतितमो वच-नातिशयः। सम०६३। शोभनं। उदीरितवन्तः-अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः। स्था० २३३। प्रधानम्। प्रज्ञा० २३९। स्था० २९५।
स्था० १७९ तीर्थंकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं, उदीरइ-उदीरयति-प्राबल्येन प्रेरयति, पदार्थान्तरं सातिरेकयोजनसहस्रमानत्वा-च्छेषशरीरेभ्यो महाप्रमाणं प्रतिपादयति वा। भग० १८३ वा। अनुयो० १९६। औदार्यवान्। भग० १२५॥
उदीरण-अनुदयप्राप्तस्य करणेनाकृष्योदये उदाला-उदाराः-महान्तः। उत्त०४१९)
प्रक्षेपणमिति। स्था० १०१, १९५। उदीरणम्-अनुदितस्य उदाहड-भणिया। निशी०४९ आ।
करणविशेषा-दुदयप्रवेशनम्। भग० ५३। उदाहरण-चरितकल्पितभेदम्। आव०५९७ कथनम्। उदीरणाकरणवशतः कर्मपुद् उत्त० ३२२। उदाहरणम्
गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनम्। साध्यसाधनान्वयव्यतिरेकप्रदर्शन-मुदाहरणं, प्रज्ञा० २९२करणेनाकृष्य दलिकस्योदये दानम्। स्था० दृष्टान्तः। दशवै. ३३
४१७ उदाहरे- उदाहरेत्-उदाहृतवान्। उत्त० २४१।
उदीरणा-अप्राप्तसमये उदयप्रापणं सैव उदीरणा। जम्बू० उदाह-उताहो निपातो विकल्पार्थः। भग०१७ भग० २३७ | १६८ अप्राप्तकालफलानां कर्मणामदये प्रवेशनम्। स्था. उक्तवान्। आचा० १२८ आहोश्वित्। उपा० ३८1
२२११ उदिए-उदितः उदयं प्राप्तः, स्थित इत्यर्थः। जम्बू. ५२८१ | उदीरणाभवियं-उदीरणाभविकम्-तत्र भविष्यतीति भवा उदिओदए-उदितोदयः, कायोत्सर्गदृष्टान्ते राजा। आव. | सैव भविका, उदीरणा भविका यस्येति, उदीरणायां वा ७९९। पारिणामिकीबुद्धौ पुरिमतालपुरे राजा। आव० भव्यं-योग्यमदीरणाभव्यमिति। भग० ५८ ४३०। उदितोदितः-पुरिमतालनगराधिपतिः। विपा० ५८५ उदीरिए-उदीरणम्-स्थिरस्य सतः प्रेरणम्। भग. १८1 श्रीकान्तापतिः। नन्दी. १६६।
उदीरणा-उदीरणा नाम अनदयप्राप्तं चिरेणाऽऽगामिना उदिक्खंते- प्रतीक्ष्यमाणः। बृह. ११६ आ।
कालेन यद्वेदयितव्यं कर्मदलिकं तस्य उदिण्णं-उदीर्णम्-पीडितम्। आव० ८६३।
विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं। विपाकोदयमाग-तम्। प्रज्ञा० ४०३।
भग०१५ उदिण्णं-उदीर्णम्-स्वत उदीरणाकरणेन वोदितम्। भग० उदीरिय-उत्-प्राबल्येनेरित-प्रेरितं उदीरितं। जीवा.१९२ ९०
उदीरिया-उदीरिताः-स्वभावतोदितान् पद उदिण्णमोह-उदीर्णमोहः-उत्कटवेदमोहनीयः। भग. गलानदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् २२३
वेदयते। भग २४। उदीरिता-उदयमुपनीता, वेदिता। भग०
मुनि दीपरत्नसागरजी रचित
[189]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238