Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 41
________________ [Type text] अणाडिया - अनादृतिः । आव० ९५ । अपराधः । बृह० ३० आ आगम - सागर - कोषः ( भाग :- १) अणाढायमाणे- अनाद्रियमाणः संखडिमनादरयन्। आचा० ३२९| अणाढिअस्स- अनाहतनाम्नः जम्बूद्वीपाधिपतेः । जम्बू० ३३४, जीवा० ३२६ | अणाढिउ जम्बूवृक्षस्थो देवः स्था० ६९। अणाढियं - अनादृतम्, अनादरं सम्भ्रमरहितम्, कृतिकर्मणि प्रथमदोषः । आव० १४३॥ अणाढिय- अनादृतः जम्बूद्वीपाधिपतिर्व्यन्तरसुरः । उत्त० ३५ अनादृताद-अनादराया सा अनादृता, शिथिलस्य या सा। स्था० ४७४ | अणाणत्ता - अनानात्वा:- नानात्ववर्जिता येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपि । भग ९६१| नानात्ववर्जिताः देशभेदेनालक्षितनानात्वाः । प्रज्ञा० ७४| अणाणाए— अनाज्ञया, स्वैरिण्या बुद्ध्या | आचा० ११३| स्वमनीषिकाचरितोऽनाचारः । आचा. २२७| अणाणुकित्ती - जो एवं ण कथयति । निशी 333 आ अणाणुगामिते अवधिज्ञानस्य द्वितीयो भेदः । स्था० ३७०१ अागामियत्ता - अननुगामिकत्वायअशुभानुबन्धाय। स्था० १४९, ३५८ अणाणुपुव्वी - अनानुपूर्वी, यत्र पूर्वपश्चाद्विभागो नास्ति। भग॰ ८०\ अत्थाग्गहणाईए पदे अप्पत्तो। निशी. ५३ अ अनियतक्रमानुपूर्वी स्था० ४ यथोक्तप्रकारद्वयातिरिक्त-स्वरूपा अनुयो० ७३ ॥ बंधन विद्यतेऽनुबन्धः - सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि स्था० ३६१। अणादिट्ठी- अनादृष्टिः, अन्तकृद्दशानां तृतीयवर्गस्य त्रयोदश-मध्ययनम् । अन्त० ३ अणादीओ - अणादिकः, अणं पापं कर्म आदिः कारणं यस्य सः । ऋणातीतः, ऋण-अधर्मेण न देयं द्रव्यं तदतीतोऽति-दुरन्तत्वेनातिक्रान्तः । प्रश्न- ४॥ अनादिकः, प्रवाहापेक्षयाऽऽदिविरहितः। प्रश्न ४ अणादीयं- नास्त्यादिरस्येत्यनादिकं स्था० ४४१ अणादेज्ज- अनादेयम्-यदुदयवशादुपपन्नमपि ब्रुवाणो मुनि दीपरत्नसागरजी रचित [41] [Type text] नोपा-देयवचनो भवति, नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति प्रज्ञा- ४७या अणापुच्छा - अनापृच्छा। आव० १९८ । अणाबाहं अनाबाधकत्वं वेदनाभावत्ववत्। उत्त० ५१०१ अणाबाहि- अनाबाधः मोक्षसुखम् स्था० ४८८ अणाभिगता - अगहियसुत्तत्था निशी. १४० अ अणाभिडंतो- अस्पृशन्। निशी० १८७ अ अणाभोगं - अनाभोगम्, अतिचारविशेषः । आव० ५६४ | विस्मृतिः । स्था० ४८५ अणाभोगनिव्वत्तिए- अनाभोगनिर्वर्तितः, यदा त्वेवमेव तथा-विधमुहूर्त्तवशाद्गुणदोषविचारणाशून्यः, परवशीभूय कोपं कुरुते तदा सकोपः प्रज्ञा० २९१ अणाभोगबकुसो अनाभोगबकुशः, योऽनाभोगेनाजानन् करोति सः, बकुशस्य द्वितीयो भेदः। उत्त॰ २५६। सहसाकारी स्था० ३३७ | अणाभोगवत्तिया - अनाभोगप्रत्ययिकी, विंशतिक्रियामध्ये चतुर्दशी आव० ६१२| अनाभोगेन पात्रायाददतो निक्षिपतो वा स्था० ३१७| अनाभोगअज्ञानं प्रत्ययो - निमित्तं यस्याः सा । स्था० ४३ | अणाभोगे अनाभोग अज्ञानम्। भग० ९१९| एकान्तविस्मरणम् । व्यव० ३३२ आ अणाभोगो- अनाभोगः, अत्यन्तविस्मृतिः । आव० ८५०ण निशी० २९ आ आजानं निशी० १४७ आ विस्मृतिः । आव० ८४८ अणायगे- अनायकः, अन्यो विद्यते नायकोऽस्येति अनायकः–स्वयम्प्रभुश्चक्रवर्त्यादिः। सूत्र॰ ६१। अविद्यामाननायको राजा । सम० ५३ । अणायण- अनायतनम् विरुद्धस्थानम्। दश• २२६॥ अस्थानम्, वेश्यासामन्तादि दशकै १६५ अणायतणं - अनायतनं, साधूनामनाश्रयः । प्रश्र्न० १३८ निशी० ११६ अ । स्त्रीपशुपण्डकसंसक्तं स्थानम् ओघ० १२ अणाययणं- पशुपक्षिमद्गृहं । बृह० १९५ आ । अणाययण - स्त्रीपशुपण्डकसंसक्तगृहवज्जणं निशी. २५आ। अणायरिया- अनार्या अर्द्धषड्विंशजनपदवायानि । आचा० ३७७ | “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238