Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 148
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] सम० ३२| आवर्तकः, पयसां भ्रमः। जम्बू. १११। आवरणप्रविभक्तिः - अष्टमनाट्यभेदः। जम्बू. ४१६। चिकरसंस्थानविशेषः। जम्बू. १८३। मणीनां लक्षणानि। आवरिसणं-पाणिएण उप्फोसणं। निशी. १७२ आ। जम्बू. ३१| महाविदेहे विजयनाम। जम्बू. ३४६। आवरेत्ता-आवृत्य-अवष्टभ्य। भग० ५७६) अप्राप्तम्-अस्पृष्टम्, आवत आवृत्तिरावर्तनं- आवर्जनम्-आराधना। उत्त० ५९१| आवर्षणं गन्धोदकापरिभ्रमणम्। भग० १२८। आवर्तिका। जीवा० २४४। दिना। अनुयो० २६। आवत्तकूडे- आवर्तकूटम्, नलिनकूटे तृतीयकूटनाम। आवर्तना-आउट्टणा, आवर्जनं, निवेदनम्। बृह० ४७ आ। जम्बू० ३४६) आवलगनादिकाः-क्रियाविशेषाः। आचा० १२४| आवत्तगा- एकखुरविशेषचतुष्पदः। प्रज्ञा०४५ आवलणं- आवलनम्, मोटनं, अथवा गलकस्य आवत्तणपेढिया-आवर्तनपीठिका, यत्रेन्द्रकीलिका। बलादावलनं मारणं चेति। प्रश्न. २२ जीवा० २०४। यत्रेन्द्रकीलको निवेशितः। जीवा० ३५९। | आवलियपविट्ठो-आवलिकाप्रविष्टः, श्रेणिव्यवस्थितः। यत्रेन्द्रकीलो भवति। जम्बू. ४८१ अग्रवारम्। निशी. जीवा० १०५ १९ अ। आवर्तनम्-भक्तीभवनम्। व्यव. २०३ आ। आवलिया-आवलिका-असंख्यातसमयमाना। स्था०८५) आवत्ता-आवर्ता, ग्रामविशेषः। आव. २०६। आवलिका, श्रेणिः। जीवा० १०५ असंख्येयसमयसंघाआवतबहुल-जला नदी। बृह. १६२ आ। धातकीखंडे तोपलक्षितः कालः। आव०६१। परंपरा। आव०८५८ तन्नाम महाविदेहगतो विजयः। स्था० ८० असङ्ख्यातसमयात्मिका। भग० २११। वंशः, प्रवाहः। आवत्ते- आवतः, विजयस्य नाम। जम्बू. ३४६। जम्बू. १६६। तत्र या विच्छिन्ना एकांते भवति मण्डली घोषव्य-न्तरेन्द्रलोकपालः। स्था० १९८१ सा आवलिका। व्यव० २१ । असङ्ख्येयसमयसमुदाआवत्तो-आवतः, एकखुरविशेषः। प्रश्न०७। यिका। सूर्य. २९२। वंशः, प्रवाहः, जम्बू० २५८। एकखुरश्च-तुष्पदः। जीवा० ३८ नाट्यविशेषः, भ्रमद आवलियाठावगो-आवलिकास्थापकः आचार्यपारम्पर्यम्। भ्रमरिकादा-नैनतनम्। जम्बू०४१४जीवा. २४६। आव०३०७ आवपनम्-लोहमयं शकटोपकरणम्। पिण्ड० २२१ आवलियापविट्ठ-आवलिकाप्रविष्टम, यत्पू आवबहुले- अब्बहुलम्, जलबहुलं, रत्नप्रभापृथव्यास्तृ- दिक्षु श्रेण्या व्यवस्थितम्। जीवा० ३९७। तीयकाण्डः। जीवा० ८९।। आवलियाबाहिरं-आवलिकाबाह्यम्, यत्पनरावलिकाSSआवयं-आवतः, अहोकायमित्यादि सूत्रगर्भो गुरुचरण- | विष्टानां प्राङ्गणप्रदेशे क्स्मप्रकर इव यतस्ततो न्यस्त-हस्तशिरः स्थापनारूपः, सूत्राभिधानगर्भः काय- विप्रकीर्णम्। जीवा० ३९७ चेष्टाविशेषः। आव० ५४२१ आवली-हारः। बृह. ४८ अ। पदगलानां दीर्घरूपा श्रेणिः। आवयइ-अतिपतति। आचा० २६५) सूर्य. १३०| आवली, पङ्क्तिः । ओघ० ८२। आवरणं-आवरणम्, स्फ़रकादि। प्रश्न०१३ आवियते । आवल्लो-बलीवर्दः। आव०६६५ उत्त. १९२ आकाशमनेनेति, भवनप्रासादनगरादि तल्लक्षणशास्त्रम् | आवसंत-आवसन, विवसन्। आचा० ११। आङिति-गुरु। स्था० ४५१। सन्नाहः। प्रश्न०४९। कवचादि। उत्त. | दर्शितमर्यादया वासना। उत्त० ८० स्था. ९। मया १४३। आव० ३४६। कपाटं। बृह० १११ अ। कवचः। भग० गुरुकुले आमृशन्। सम० २। आवसन्-सेवमानः। आचा. ९४। आवरणे-प्रच्छादनपटे। जम्बू० २३६। फलकादि। आचा० ६०| स्फुरककण्टकादि। भग० ३१८ आङो | आवसह-आवसथः, आश्रयः। उत्त० ६२६। दशवै० २४५) मर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृणव शेषभवनप्रकारः। उत्त० ३८५ आवसथः, न्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते | परिव्राजकस्था-नम्। प्रश्न. १२६। औप० ६१| न देशविरतिनिषेधे खल्वावरणशब्दः। आव० ७८। खेटकं परिव्राजकाश्रयः। प्रश्न.1 उटजाकारं गृहम्। सूत्र सन्नाहं वा। जम्बू० ३५९। सन्नाहं। स्था० ४५०। ३१५ चतसृषु २१३। मुनि दीपरत्नसागरजी रचित [148] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238