Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 163
________________ [Type text] ष्वनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयम् । प्रज्ञा० ६३ । अयनशीलम्-स्वल्पकालभावी । उत्त० ३३५॥ इत्वराःप्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते। बृह० २२७ आ । इत्तरियतवो– इत्वरतपः स्वल्पकालं अनशनरूपं तपः । आगम-सागर-कोषः (भाग:-१) उत्त० ६०० | इत्तरियपरिग्गहियागमणे- तत्रेत्वरकालपरिगृहीता कालशब्दलोपात् इत्वरपरिगृहीतागमनम्, भाटीप्रदानेन किय-न्तमपि कालं दिवसमासादिकं स्ववशीकृताया गमनं-मैथुनासेवनम्। आव० ८२५| इत्तिरिउग्गहो– रुक्खातिहेट्ठठिताण वीसमणट्ठा इत्तरिओ उग्गहो भवति । निशी० २३९ आ । इत्तिरियं- इत्वरं, स्वल्पकालिकं दैवसिकरात्रिकादि । स्था० ३८० | निशी० ३५४ आ । इत्थंथं- इत्थं तिष्ठतीति इत्थंस्थं । प्रज्ञा० १०९ | नारकादिव्यपदेशबीजं वर्णसंस्थानादि तत् । दशवै० २५८ | इत्थत्तं - अनेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वम् । भग० १११ | इत्थत्थं- इत्यर्थम्, एनमर्थम् अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् । भग० १११। इत्थिकहा- स्त्रीकथा-स्त्रीणां स्त्रीषु वा कथा, विकथायाश्च-तुर्थभेदः। स्था० २०९ | दशवै० ११४। इत्थिपोसए - स्त्रीयं पोषयतीति स्त्रीपोषकः, अनुष्ठानविशेषः । सूत्र० १११। इत्थिरयणे - स्त्रीरत्नम् । चकवर्त्तेः पञ्चमं पञ्चेन्द्रियरत्नम्। स्था० ३९८ इत्थिलिंगं- स्त्रीलिङ्गम्, स्त्रीत्वस्योपलक्षणमित्यर्थः । प्रज्ञा० २०१ इत्थिवऊ– स्त्रीवाक्, स्त्रीलिङ्गप्रतिपादिका भाषा । प्रज्ञा० २४९| इत्थिवेए– स्त्रीवेदः, स्त्रियाः पुंमासं प्रत्यभिलाषः । प्रज्ञा० ४६८ इत्थवेदो - अंतो अणुसमय डाहो अणुवसंतो वि घट्टिज्जमाण दिप्पंतो फुंफुअग्गिसमाणो इत्थिवेदो। निशी० ३१ अ इत्थिवेय- स्त्रीवेदः, स्त्रियाः पुंस्यभिलाषः । जीवा० १८ इत्थिसंसग्गी- अक्खाइगउल्लावादि । दशवै० १२७ । मुनि दीपरत्नसागरजी रचित [Type text] इत्थिसंसत्तो - स्त्रीसंसक्तः स्त्रीसम्बन्धः । प्रश्न० १३८ । इत्थिसागारिए - स्त्रीजनः | निशी० १० अ । इत्थी-स्त्री- पुरुषोत्तमवासुदेवनिदानकारणम् । आव ० १६३ | इत्थीउ - स्त्रियः - अष्टमः परीषहः । आव० ६५६ । इत्थीणपुंसिया - इत्थिवेदो वि से नपुंसकवेदमपि वेदेति । निशी० २५आ। इत्थीनामगोत्तं - स्त्रीनामगोत्रम् । आव० १२० इत्थीपण्हाइ- स्त्री उपलक्षणमेतत् पुरुषो वा प्रस्तौति प्रस्यंदते मिथुनकर्म्म समारभते इत्यर्थः । व्यव० १९५ आ। इत्थीपरिण्णा - स्त्रीपरीज्ञाध्ययनम्, सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे चतुर्थमध्ययनम् । सम० ३१ । इत्थीपसुविवज्जिअं- स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जा-तीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यलोकनादिरहितम् । दशवै० २३७ । इत्थीरूवं - अणाभरणा इत्थीरूवं भण्णति । निशी० ७७ | इत्थीविग्गह— स्त्रीविग्रहः, स्त्रीशरीरम् । दशवै० २३७ | इत्थीविपरियासो - स्त्रिया विपर्यासः स्त्रीविपर्यासःअब्रह्मासेवनम् । आव० ५७५ | इत्थीवेदे - स्त्रीवेदः, स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतश्च वेदयति-ज्ञापयतीति, वैशिकादिकं स्त्री-स्वभावार्विभावकं शास्त्रमिति। सूत्र० ११२| इदुर - सम्बादिढञ्चनकादि तदिदूरम् । अनुयो० १५१| इद्धं - चित्तं । निशी० ३६ अ इन्द्रकूपः– उंडतमः कूपविशेषः । आव० ८२७। इन्द्रजालम्- कुहकम्। दशवै० २५४ | इन्द्रनीलः- रत्नविशेषः । जीवा० २३ | आव० १८१, २५९ | प्रज्ञा० ९१ | इन्द्रियगोचरा - विषयाः । आव० ५८४ | इन्द्रियदुष्प्रणिहितकायिका- आद्येन्द्रियैःश्रोतादिर्भिदुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक्सङ्गनिर्वेदद्वारेणाप-वर्गमार्गं प्रति दुर्व्यवस्थितस्य क्रिया । आव० ६११। इन्द्रियार्थावग्रहः- स्पर्शनादीन्द्रियाणां ये स्पर्शादयो अर्थाः तेषां अवग्रहः - सामान्यमात्रज्ञानं । नन्दी० १७४ | इन्धनं- गोमयो भण्यते। ओघ० १२९ । [163] “आगम-सागर- कोषः " [१]

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238