Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
अश्विनीनक्षत्र-संस्थानः | सूर्य० १३० | आसखंधसंठिओ अश्र्वस्कन्धसंस्थितः उभयोरपि पार्श्वयोः
आगम-सागर- कोषः ( भाग :- १)
पञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नतत या षोडशयोजनसहस्रप्रमाणोच्चैस्त्वयोः शिखायाभावात् | जीवा० ३२५ |
आसगं- आस्यकम, मुखम्। जीवा० ११९ । आस्यके, पिठरादिमुखे । स्था० १४८|
आसग्गीव- अश्र्वग्रीवः, त्रिपृष्ठवासुदेवशत्रुः । आव० १५९ । महामाण्डलिकराजा आव. १७४
आसचडगर - अश्र्वसमूहः । आव० ३७०।
आसज्ज आसाद्य अंगीकृत्य आचा० १५९|
आसण- आसनं सिंहासनादि । प्रश्न० १६१| आधारलक्षणानि । धर्मास्तिकायादीनां लोकाकाशादीनि, स्वस्वरूपाणि वा । आव० ५९९ । पीठफलकादिकम् । आव ० ६५४| स्थानम्। उत्त० १०९ | पीठकादि। आव० ७९५ । दश० २८१| अपवादगृहीतं पीठकादि। दशवै० २३१ दशकै २२८ वसत्यादि। सूत्र० ६६ कट्ठपीढगादि। दशवै. १२६ । विष्टरम् । प्रश्न० १३८ प्रश्न ८ सिंहासनादि । जीवा० ४०६ | आसन्दकादिविष्टरं आस्यते. स्थीयतेऽस्मिन्निति वाssसनशय्या आचा० १३४१ उपवेशनम्। उत्त० ६०९ | अवस्थानम् । उत्त० ६२६ । आसनं गोदोहिकोत्कुटुकासन- वीरासनादिकः । आचा० ३१२॥ पादपीठपुञ्छनादि। उत्तः ४२३३ सिंहासनादि । उत्त० २६रा पीठकादि सम० ३८] शक्रादीनां सिंहासनम् | स्था० ११७ | आसन्दकादि। दश- २९८८ आचा० ६०% भग० २३८१ आसण-आसनप्रदानं, गुर्वादीनां समागतानां पीठकादयुपनयनम् । व्यव० २३५ आसणअणुप्पदाणं- आसनानुप्रदानम्, स्थानात्स्थानं सञ्चारणम् । दशवै० ३०|
आसणअभिग्गहो- आसनाभिग्रहः, तिष्ठत एवासनानयनपूर्वकमुपविशतोऽत्रेतिभणनमिति । सम० ९५| स्था०
४०८
आसणगाणि पंताणि पांशूत्करशर्करालोष्टाद्युपचितानि काष्ठानि च दुर्घटितानि । आचा० ३१०१
आसणत्थ आसनस्थं निषद्यागतम् आव० ५४१| आसणदाणं- आसनदानम्, पीठकाद्युपनयनम्। दशकै
,
मुनि दीपरत्नसागरजी रचित
२४१| पीठादिदानम् उत्त० ६०९। आसणमणुप्पयाणं- आसनानुप्रदानम्, आसनस्य
स्थानान्त-रसञ्चारणम् । स्था० ४०८ । सम० ९५|
आसणाणुप्पयाणं- आसनानुप्रदानं, गौरव्यमाश्रित्यासनस्य स्थानान्तरसंचारणम्। भग
[Type text]
६३७ |
आसणाभिग्गह- आसनाभिग्रहः- तिष्ठत एव
गौरव्यस्यासनान-यनपूर्वकमुपविशतेतिभणनम्। भग० ६३७। यत्र यत्रोपवेष्टु-मिच्छति तत्र तत्रासननयनम्। औप. ४२% तिष्ठत
दशदें. 301
आसणेय आश्वासनः जम्मू० १३४१ आसतरगा - वेसरा । निशी० १४४ आ ।
एवादरेणासनानयनपूर्वकमुपविशताऽत्रेतिभणनम्।
आसत्त- आसक्त, भूमौ लग्नः । जम्बू० ७६ | आ-अवाङ् अधोभूमौ सक्त आसक्तः, भूमौ लग्नः । प्रज्ञा० ८६ जीवा० १६०| जीवा० २२७ भूमौ सम्बद्धः । औप० ५ | आसत्तमल्लदामा - आसक्तमाल्यदामा । आव० १८४ | आसत्ती आसक्तिः, धनादावासङ्गः,
परिग्रहस्यैकोनत्रिंशत्तमं नाम प्रश्न. ९३३
आसत्थ- पीप्पलकः । भग० ८०३ | असुरकुमारचैत्यवृक्षः । स्था० ४८७ ॥ मनागाश्वासितः । ओघ० ५२| अनंतजिनचैत्यवृक्षविशेषः समः १५२) आश्वस्तः । आव० ३९० |
आसन्दकम् आसनम्। दशवै० २९८१ आचा० १३४ ॥ आसन्नं - संमुखीनम् । निर०८
आसपुराओ धातकीखंडे विदेहविशेषस्य राजधानी स्था०
[151]
८०1
आसम - आश्रमः, तापसादिस्थानम्। भग० ३६ | अनुयो० १४२१ सूत्र ३०९ | तीर्थस्थानम्। आचा• ३२९ स्था २९४| स्था० ८६। तापसावसथोपलक्षित आश्रयः । आचा० २८५१ प्रथमतस्तापसादिभिरावासितः पश्चादपरोऽपि लोकः तत्र गत्वा वसति । बृह० १८१ आ । तापसावसथादि, आ-समन्तात् श्राम्यन्तितपःकुर्वन्त्य-स्मिन्निति । उत्त० ६०५ | व्रतग्रहणादिरूपः । दश- २७९१ आश्रमः, तापसादिनिवासः । प्रश्न ५२१ तापसावसथोप- लक्षित
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238