Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
एलिया- एडका। आव०८५४१
एवमेयं- एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः। एलिसय-ईदृशं-एतादृशम्। बृह. २८७ अ॥
ज्ञाता०४७ एलुए- एलुकः-देहली। जम्बू०४८।।
एवमेवं-बिन्दोरलाक्षणिकत्वादेवमेव। उत्त०४०९। एलुकावालुङ्क-तिल्लकम्। दशवै० १८०
एवमेव-उपनयवचनमिति। ज्ञाता० ९६। एलुकः- उदम्बरः, देहली। बृह. २५७ आ।
एषः- एषः-एषणमेषो-गवेषणम्। उत्त. ५१४। एलुगं- देहली। आचा० २२२१
एषणायामसमतित्वं-विंशतितममसमाधिस्थानम्। एलुगा- एलुकाः-देहल्यः। राज०६१। जीवा. २०४, ३५९) प्रश्न.१४४१ एवं- एवं प्रकारवचनशब्दः। दशवै० १३६। प्रकारवाचकः। एषणीय-प्रासुकम्। भग०१११|
ओघ० ५। उपमार्थे। उत्त० २२४| प्रकारार्थः। प्रज्ञा० २५५ एसणा- एषणा-अभिलाषः। पिण्ड० २। एषणमेषो-गवेषणं इत्थंकरणाय। ज्ञाता० ११३
तं करोतीति णिक् ततः स्त्रीलिङगे भावे यटि एषणा। एवं आया- एवमात्मा-एवंरूपः। नन्दी० २१२
उत्त० ५१४। गृहिणा दीयमानपिण्डादेर्ग्रहणं एषणा। एवं चतुर्यु- पूर्वापरविदेहदेवकुरूत्तरकुरुरूपेषु क्षेत्रविशेषेषु। स्था० १५९। शङ्कितादिलक्षणा। आव०१७६। गवेषणा। चतुर्विधस्य पर्यायः। जम्बू. ३१२।
प्रश्न. १०८ अनुत्त० ३। पिण्डविशुद्धिः। भग० २९४। एवं भागा- एवं भागानि-वक्ष्यमाणप्रकारभागानि। सूर्य एसणासमिइए- एषणा-गवेषणादिभेदा शङ्कादिलक्षणा १०४१
वा तस्यां समितिः एषणासमितिः, गोचरगतेन मुनिना एवंभूओ- एवम्भूतः, यथाभूतो नयः विशेषयति। आव. सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम्। आव०६१६| २८४॥ यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेव- एषणाऽसमिए– एषणाऽसमितः, योऽनेषणां न परिहरति। भूतं प्राप्तं यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां विंशतितममसमाधिस्थानम्। आव०६५३। कुर्वदवस्तु एवंभूतम्। अन्यो० २६६।।
एसणासमिति-सुत्तानुसारेण रयहरणवत्थपादासणपाणएवंभूत- एवमिति तथाभूतः सत्यो घटादिरों
तिलओसहऽणेसणं। निशी० १७ अ। नान्यथेत्येवम-भ्युपगमपर एवंभूतो नयः। स्था० १५३। एसणाऽसमिते-अनेषणां न परिहरति। विंशतितममसशब्दनयस्य तृतीयो भेदः। उत्त०७७। यः शब्देनोच्यते माधिस्थानम्। सम० ३७ चेष्टाक्रियादिकः प्रकार-स्तविशिष्टस्यैव
एसणिज्जं-एष्यते-गवेष्यते उदगमादिदोषविकलतया वस्तुनोऽभ्युपगमात्तमेवं भूतः-प्राप्तः एवंभूतः। अनुयो० | साधुभिर्यत्तद् एषणीयं-कल्प्यम्। स्था० १०८, २१३, २६६। यथाशब्दार्थ एवं पदार्थो भूतः सन्नित्यर्थोऽन्यथा __एष्यत इत्येषणीयं-कल्प्य म्। भग० २२६। भूतोऽसन्निति प्रतिपत्तिपर एवंभूतः। स्था० ३९०। एसणोवघाते- एषणया-तद्दोषैर्दशभिः शकितादिभिः एवंभूय-दृष्टिवादे सूत्रस्य भेदः। सम० १२८। एवंभूतः तस्योपघातः-अकल्प्यता। स्था० ३२० नयविशेषः। प्रज्ञा० ३२७
एसिं- एषणीयं-शुद्धम्। पिण्ड० १४८१ एवं महालियं- इति महतीम्। ज्ञाता०६२
एसिआ- गोष्ठाः। आचा० ३२७। एवं महालिया- एतावन्ति महान्ति। जीवा० ३९९। एसिज्जा- एषयेत्-पर्यवसितवृत्त्या कुर्यात्। उत्त०४६। एव- एवकारः-क्रमप्रदर्शनार्थः। आव० १० समुच्चये। | एसियं- एषणीयं-आधाकर्मादिदोषरहितम्। आचा० ३३१। स्था. ५०४। एवः-अवधारणे भिन्नक्रमश्च। उत्त. २९४ एषणीयं-गवेषणाविशुद्धया गवेषितम्। भग० २९३। पूरणार्थे। आव० ११०| एवम्-अनन्तरोक्तप्रकारेण। एसिया- एषितं शीलमेषामिति एषिका-मगलब्धका उत्त. २८५। क्रमनियमप्रतिपादनार्थः। ओघ. २१ हस्तितापसाश्च मांसहेतोर्मगान हस्तिनश्च एषन्ति, ये एवकारः-परिमाणे। प्रज्ञा० ५५९। एवशब्दः-अपिशब्दार्थः। चान्ये पाखण्डिका नानाविधैरुपायैर्भक्ष्यमेषन्त्यन्यानि व्यव. २१३ आ।
वा विषय-साधनानि ते। सूत्र. १७७) एवड्डे- एतावन्। आव० ४३०|
| एसु- एष्यामः। ओघ०७०।
मुनि दीपरत्नसागरजी रचित
[226]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238