Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उववेओ-उपपेतं इति लक्षणव्यजनगणोपपेतः। स्था० उवसंपज्जइ-उवसम्पदयते। आव० ८२५१ ४६१
उवसंपज्जणा-उपसम्पदः। दशवै. १०५। उववेय-उपपेतः-युक्तः । जीवा२७४। भग. ११९। उप उवसंपज्जमाणगति-उपसंपद्यमानगतिःअप इतइति शब्दत्रयस्य स्थाने
यदन्यमुपसम्प-द्यआश्रित्य तदवष्टम्भेन गमनम्। शकन्ध्वादिदर्शनादुपपेतः-युक्तः। ज्ञाता०११।
विहायोगतेस्तृतीयो भेदः। प्रज्ञा० ३२७ उवसंकमित्ता-उपसङ्कम्य। सूर्य. ११)
उवसंपज्जसेणियपरिकम्मे-पञ्चमं परिकर्म। सम. उवसंकमित्तुं-उपसङ्क्रम्य, आसन्नीभूय। आचा० ३३१| ૨૮. उपसङ्क्रम्य-उपेत्य। आचा० २७१।
उवसंपज्जित्ता-उपसम्पदय-सामीप्येनाङ्गीकृत्य। उवसंखा-उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानम्। दशवै. १५० सूत्र. २१४
उवसंपन्न-उपसम्पन्नं-नियमायोत्थितम्। सूत्र० ४१० उवसंत-उपशान्तं-अनाकुलम्। ओघ० १७६। किञ्चि- उवसंपया-उपसंपत्-सामीप्येनाङ्गीकरणं न्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया परिणतं यदेतदुत्प्रव्रजनम्। दशवै. २७३। सामाचार्या दशमो किञ्चि-न्मिथ्यात्वरूपमेव। बृह. २१ आ।
भेदः। उपसम्पत्-इतो भव-दीयोऽहमित्यभ्युपगमः। रागद्वेषपावकोपशमाद् उपशान्तः। आचा०१५०
स्था० ४९९। उपसम्पत्। आव० २५९। सामाचार्या दशमो रूपालो-कानाद्यौत्सुक्यत्यागतः। अनुयो० १४०। भेदः। उपसम्पत्-ज्ञानादिनिमित्त-माचार्यान्तराश्रयणम् अन्तर्वृत्त्या उप-शान्तः। भग०४९०
| भग०९२०। उपसंपत्तिरूपसंपत्-ज्ञानाद्यर्थ विष्कम्भितोदयमपनीतमिथ्यास्वभावं च।
भवदीयोऽहमित्यभ्युपगमः। स्था० १४०। त्वदीविष्कम्भितोदय-मित्यर्थः। स्था० ४८1 उपशान्तं-न योऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ता-भ्युपगमः। सर्वथाऽभावमापन्नं, निकाचितादयवस्थोद्रेकरहितं वा। अनुयो० १०३। उवसंपदनं उपसम्पत्-अन्यरूपप्रज्ञा०४०३। औप० ३५। जम्बू. १४६। जम्बू० ३८९। प्रतिपत्तिः । उत्त०४७० जम्बूद्वीपैरवते तीर्थंकर-नाम। सम० १५३।
उवसंहार- उपसंहारः-उपनयः। दशवै०६२ बृह. १३६| पवज्जापरिणतं। निशी. २८ । उपशान्तः-उपरतः। उवसग्ग-उपसृज्यते-धातसमीपे नियज्यते इति दशवै. २०६। सूत्र०४१७। अपगत-सन्देहः संवृत्त इति। उपसर्गः। प्रश्न. ११७। बाधाविशेषाः। स्था० २८० सूत्र० ४०९। अनुदयावस्थः । प्रज्ञा० २९१।
राजादिजनितः। ओघ. १९०। उप-सामीप्येन सर्जनम्, उवसंतकसातो-उपशान्तकषायः। उत्त० २५७।
उपसृज्यतेऽनेनेति वा करणसाधनः, उवसंतजीवी-अन्तर्वृत्त्यपेक्षया उपशान्तजीवी। प्रश्न. उपसृज्यतेऽसाविति वा कर्मसाधनः। आव०४०४। १०६|
प्रव्रज्याग्रहणे निवारणम्। पिण्ड० १३९। उवसंतमोह-उपशान्तमोहः-अनत्कटवेदमोहनीयः। भग. देवादिकृतोपद्रवाः। स्था० ५२३। राजस्वजनादिकृतो देव२२३। श्रेणिपरिसमाप्तावन्तर्मुहूर्त
मनुष्यतिर्यञ्चकृतो वा। पिण्ड० १७०| उप-सामीप्येन यावदुपशांतवीतरागः। भूतग्रामस्यैकादशं गुणस्थानम्। सृज्यते तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियत आव०६५०
इति उपसर्गः। उत्त. १०९। उपसर्गः-उपसर्जनं, उवसंतमोहणिज्जो-उपशान्तमोहनीयः-उपशान्तं
धर्मभ्रंशनम्। दिव्यादयः। भग०१०१। अनुदयं प्राप्तं मोहनीयं दर्शनमोहनीयं यस्यासौ। उत्त० । उवसग्गपरिण्णा-उपसर्गपरिज्ञा, ३०६।
सूत्रकृताङ्गाद्यश्रुतस्कन्धे तृतीयमध्ययनम्। आव० उवसंपजहण-उवसंपदनं उवसम्पद-अन्यरूपप्रतिपत्तिः , ६५१| उत्त०६१४॥ सा च हानं च स्वरूपपरित्याग उपसम्पद्धानम्। उत्त० | उवसग्गपरिन्ना-सूत्रकृताङ्गे तृतीयमध्ययनम्। सम० ४७०।
| ३१|
मुनि दीपरत्नसागरजी रचित
[210]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238