Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
५१७
रजोहरणदण्डकादि। ओघ० १२५। द्रव्येन्द्रियस्य | व्यव० २३५ अ। ग्रहणम्। ओघ० १४७। द्वितीयो भेदः। भग० ८७। प्रज्ञा० २३। खड्गस्थानीयाया वस्त्रादिभिरुपष्टम्भः। स्था० ३३२ अवष्टम्भम्। ओघ. बाह्यनिर्वत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद् १५४। उपगृह्णातीति उपग्रहः-भक्तादिः। ओघ० १८३। गलसमूहा-त्मिकाऽभ्यन्तरानिवृत्तिस्तस्याः
उवग्गहितो-उवउज्जति उवग्गहितो। निशी० १११ आ। शक्तिविशेषः। जीवा० १६। हस्त्यश्वरथासनमञ्चकादि। | उवग्गहिय- औपग्रहिकम्। ओघ. २१७ उपधिः। उत्त.
आचा० १०० औपग्रहिकम्। उत्त० ३५८१ उवगरणपडिया-उपकरणप्रतिज्ञा-उपकरणार्थिनः समाग- | उवग्गहोवही-औत्पत्तिकं कारणमपेक्ष्य संजमोपकरण च्छेयुः। आचा० ३८४१
इति गृह्यते। निशी. १७९ । उपग्रहोपधिःउवगरणसंजमे-उपकरणसंयमः
उपधेर्दवितीयो भेदः। उपग्रहोपधिः यः कारणे आपन्ने महामूल्यवस्त्रादिपरिहारः,
संयमार्थं गृह्यते सः। ओघ० २०८१ पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा। स्था० २३३) | उवग्गाहियं-औपग्रहिकं, सामुदानिकम्। उत्त० १०८। उवगरयं (वरए)-अपवरकम्। आव०६६६|
उवग्गे-उपाग्रे प्राप्ते। (महाप्र०) उवगसित्ताणं-उपसंश्लिष्य, समीपमागत्य। सूत्र. १०७ उवग्घाय-उपोद्घातः-उपोद्घननं-व्याख्येयस्य सूत्रस्य उवगहिओ-उपगृहीतः-उपकृतः। आव० ७६८1 उपग्र- व्याख्यानविधिसमीपीकरणम्। अनुयो० २५८।। हितः। आव० ७९३।
उवग्घायनिज्जुत्तिअणुगमे-उपोदघननं-व्याख्येयस्य उवगा-उपगाः-प्राप्ताः। प्रज्ञा०७० उपगच्छन्ति-तदेक- सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य चित्ततया तत्परायणो वर्तन्ते। जीवा० २६०।
तद्विषया वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उवगारग्ग-उपकाराग्रं-यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य । उपोद्घातनिर्युक्त्यनुगमः। अनुयो० २५८1 उपोद् च प्रतिपादनाद्पकारे वर्तते तद। आचा० ३१८
घातनिर्युक्त्यनुगमः, निर्युक्त्यनुगमभेदः। आचा० ३। उवगारियलेणाइ-औपकारिकलयनानि-प्रासादादिपीठक- | उवघाइयणिस्सिया- उपघातनिःसृता ल्पानि। भग०६१७
चौरस्त्वमित्याद्यभ्या-ख्यानम्। प्रज्ञा० २५६। उवगारिया- राजधानीस्वामिसत्कप्रासादावतंसकादीन् । उवघाइयाआरोवणा-सार्द्धदिनद्वयस्य पक्षस्य उपकरोति-उपष्टभ्नातीति उपकारिका-राजधानी- चोपघातनेन लघनां मासादीनां प्राचीनप्रायश्चित्ते स्वामि-सत्कप्रासादावतंसकादीनां पीठिका। जीवा. आरोपणा उपघातिका-रोपणा। सम० ४७ २२२पीठिका। राज०८१
उवघात-उपघातो-पीडा व्यापादनं वा। निशी. १३७ आ। उवगिण्हह- उपगृह्णीत-उपष्टम्भं कुरुत। भग० २१९। अशुद्धता। स्था० ३२०। सत्त्वघातादिः। सूत्रस्य द्वात्रिंउवगूहिअ-उपगृहितं-परिष्वक्तम्। सम्प्राप्तकामस्य शद्दोषे द्वितीयः। अनुयो० २६१। बाधा। ओघ० १३७ षष्ठो भेदः। दशवै. १९४|
उवघातनिस्सिते-उपघाते-प्राणिवधे निश्रितं-आश्रितं उपउवगो-अन्यगच्छीयः साधुः। बृह. २१० अ। खुड्डा
घातनिश्रितं, दशमं मृषा। स्था० ४८९। कुमारो वा। निशी० ८८ अ।
उवघाय-उपघातः-प्रतिसेवणादि। ओघ. २२५। सर्वतो उवग्गं-उपाग्रं-समीपभूतम्। आव०४०७)
घातनम्। प्रश्न. १३७। संयमात्मप्रवचनबाधात्मकः। उवग्गछाया- छायाभेदः। सूर्य ९५१
उत्त. ५१८ पिण्डादेरकल्पनीयताकरणं, चरणस्य वा उवग्गह-उपग्रहः-शिष्याणामेव ज्ञानादिष्
शबली-करणं, आधाकर्मत्वादिर्भिदुष्टता। स्था० १५९। सीदकाम्पष्टंभ-करणम्। व्यव० १७२ अ। उपष्टम्भः। | उवघायजणयं-उपघातजनक-सत्त्वोपघातजनकम्। सूत्रपिण्ड० २७। उप-गृह्णातीति उपग्रहः। ओघ २०७४ दोषविशेषः। आव० ३७५ शिष्याणां भक्तश्रुतादिदा-नेनोपष्टम्भनम्। प्रश्न० १२६॥ | उवघायणामे- यदुदयात् स्वशरीरावयवैरेव शरीरान्तः अनाचार्याणामन्यगणसत्कानां दिग्बन्धं कृत्वा धरणम्। | परिवर्द्धमानैः
मुनि दीपरत्नसागरजी रचित
[204]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238