Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 194
________________ [Type text ) उपगूहनं परिष्वजनम्। निशी० २५६ आ उपघसरं निर्द्धमनम् । ओघ० १६२ | उपचयद्रव्यमन्दः- यः परिस्थूस्तरशरीरतया गमनादिव्यापारं कर्तुं न शक्नोति । बृह० ११३ अ । उपचयभावमन्द:- यो बुद्धेरुपचयेन यतस्ततः कार्य कर्तु नोत्सहते । बृह० ११३ अ । उपचारोपेतं - उपचारोपेतत्वं अग्राम्यता । तृतीयो वचना तिशयः । सम० ६३ | उपचियमंसो- बल्लियसरीरो निशी० २६६ आ उपदर्शना- जम्बूद्वीपनीलवर्षधरपर्वते नवमकूटः स्था आगम-सागर- कोषः ( भाग :- १) ७२ उपदिष्टा महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्याता तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः । सूत्र. ४०८१ उपधानकं - द्रव्योपधानम् । आव० ६६८ | बिब्बोयणा । विव्वोयणा, तपनीयमय्यो गण्डोपधानकाः । जीवा० २३१ | उपनीतरागं- उपनीतरागत्वं-मालकोशादिग्रामरागयुक्ता । सप्तमो वचनातिशयः । सम० ६ उपबृंहयन्- अनुमोदयन् । जाता० १८० उपमानं दृष्टान्तः। ओघ १७ श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धजानमुपमानम्। स्था० २६२॥ उपयुक्तद्रव्यसम्यक्- यदुपयुक्तं अभ्यवहतं द्रव्यं मनःसमाधानाय प्रभवति तत् । आचा० १७६ । उपरतकायिकी - अप्रमत्तसंयतस्योपरतस्य सावद्ययोगेभ्यो निवृत्तस्य क्रिया । कायिकीक्रियायास्तृतीयो भेदः आव० ६११ । उपरितनक्षुल्लकप्रतराः तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लकप्रतराः । नन्दी० ११० | उपरिमाण - उपरितना। आव० ६४७ । उपलिंपति- घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति । ज्ञाता० ११९| उपवस्तुं - उपवासन् कर्तुम् । पिण्ड० १६७ उपवेंतो- उपागच्छन्, आगच्छन्। आव० ४३४ | उपशमनिष्पन्नः- उपशान्तक्रोध इत्यादि मुनि दीपरत्नसागरजी रचित [Type text] उदयाभावफलरूप आत्मपरिणाम इति भावना । स्था ३७८1 उपशान्ता प्रदेशतोऽप्यवेदयमानाः कषायाः स्था० १५१ उपश्रा- द्वेषः । व्यव० ७ अ । उपसंप- उपसम्पत्-उपसम्पत्तिः-प्राप्तिः । भग० ९०४ | उपसंपदालोचना - आलोचनाया द्वितीयो भेदः । व्यव० ४८ आ उपसङ्घात- अनिष्टरूपस्तूपसङ्घातः । नन्दी० १७१ | उपस्थं उपस्थितम् । व्यव० २२२आ। उपस्थापयितुं उत्स्थापनाकरणतः व्यव० २१५ अ उपस्पृशति - वस्त्राणि प्रक्षालयति । आव० ४३४१ उपहितं- भोजनस्थाने ढाँकितं भक्तमिति भावः । स्था० १४८ | उपादानकारणं - मृदादि । स्था० ४९ । उपाधिः- उपाधानमुपाधिः सन्निधिः । भग० ४१ उपाया– व्याख्याङ्गानि । आचा०८२ उपायोपेयभावलक्षण- वचनरूपांपन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयम्। प्रज्ञा० रा उपार्श्वभाग- पोषचतुर्थभागः । आचा० ३२६ ॥ उपालंभ उपालम्भः विनेयस्याविहितविधायिनः । ज्ञाताः ७७ । उपालक– निर्व्यूहः, गवाक्षः । व्यव० १३३ अ उपैति - करोति । आचा० २१७ | उपोद्घातनिर्युक्तिः– निर्युक्तिभेदः। स्था० ६। उप्पइयं- उत्पत्तिकं-उद्भूतम्। उत्त० ११९। उप्पज्जंते- उत्पद्यन्ते, एतत्प्रभावात् स्फातिमद्भवन्ति । जम्बू० २५८ | उप्पज्जमाणकालं उत्पद्यमानकालं आदयसमयादारभ्यो- त्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद् वर्तमान भवि. ष्यत्कालविषयं द्रव्यम्। भग०१८ उप्पडा - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ॥ उप्पण- उत्पन्नं विधिना प्राप्तम् । दशवै० १८१ । उप्पण्णमिस्सिया उत्पन्नमिश्रिता उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्या पूरणार्थं यत्र सा सत्याभूषाभाषायाः प्रथमो भेदः प्रज्ञा० २५६ उप्पत्ति- उत्पत्तिः- निदानम्। व्यव० ९१ अ [194] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238