Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
आयाणी - क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति, तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति । आचा० ३९४ आयाणीय आदानीयम्, ग्राह्यम्। आचा० ३८० आयाती- आयातिः, गर्भान्निर्गमः । स्था० ६७ आयापरिणामो- आज्ञया परिणामः । व्यव० ४५० अ । आयाम- अवशायनम् । आव• ५४| दैर्घ्यम् । अनुयो० १८०, १७१| भग० ११९| स्था० १८४ । अवश्रावणम् । ओघ० १३३| पिण्ड० १७| आचामः । स्था० ३३९ | अवसामणं । निशी० ४७ आ । आचाम्लम् । उत्त० ७०६ | उच्चत्वम् । भग० २६९|
आयामगं- आयामकम् अवश्रावणम्। उत्तः ४१९१ आयामणया- आकर्षणम्। भग० ९३१
आयामते आयामकम् अवश्रावणम्। स्था० १४७१ आयामविक्खंभो आयामविष्कम्भः । आव० १५०१ आयामुसिणोदगं अवश्रावणमुष्णोदकं च स्था० ३३९ | आयामे - आयामः, दैर्घ्यम् । प्रज्ञा० ४२७
आयामेति- ददाति । भग० ६६३ |
आयामेत्ता आयामेन समाकृष्य सूत्र. ३०९ आयम्य, आकृष्य। भग० ९३।
आयामेत्था भोजितवान्। भग. ६६२२
आयाय - आदाय स्वीकृत्वा चारित्वा उत्त० रस्त अवगम्य । आचा• ३३९| गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य बुद्ध्यासम्प्रधार्येतियावत् । उत्त० २६८ बुद्ध्यागृहीत्वाऽभ्युपगम्य । उत्तः २५३1 गृहीत्वा अवगम्य आचा० ३३५ बुद्ध्यागृहीत्वा । उत्तः
१०४ |
7
आगम - सागर - कोषः ( भाग :- १)
,
आयार- स्वरूपम्। जम्बू० १८१ मूलगुणादिः । दशवै० २५६ । लोचास्नानादिः । दशवॅ. ११० आइ मर्यादायां चरणं चार:- मर्यादया कालनियमादिलक्षणया चार आचार इति आव• ४४८॥ चतुर्यनिर्युक्तिः आव०६१। श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि । भग० १२२| व्यवहारः। स्था॰ ६४ | चारित्रम् । उत्त० ५६३ | ज्ञानाचारादि। उत्त० पटा आयारअक्खेवणी- आचाराक्षेपणी, आचारो-लोचास्नाना दिस्तत्प्रकाशनेन आक्षेपणी स्था० २१० | आयारकुसल ज्ञानाद्याचारेण कर्मशुकानां लावकः । व्यव० २३४१ आचारे ज्ञातव्ये प्रयोक्तव्ये वा दक्षः,
मुनि दीपरत्नसागरजी रचित
[Type text )
अभ्युत्थाना-सनप्रदानाद्युपहितान्तगुणानामाकरो वा ।
व्यव० २३६ |
आयारक्खी आत्मरक्षी आत्मानं रक्षयत्यपायेभ्यः कुगतिं गमनादिभ्य इत्येवं शीलः । उत्तः २२५
आयारगोअर - आचारगोचरः, क्रियाकलापः । दशवै० १९१ | आचार:- मोक्षार्यमनुष्ठानविशेषस्तस्य गोचरः । आचा०
३६६ ।
आयारग्ग- चूलिका। आचा० ७ | आयारतेणे- आचारस्तेनः, विशिष्टाचारवत्तुल्यरूपः । इति । दशकै १९०
आयारदंसणं- आचारदर्शनम्, प्रत्युपेक्षणादिक्रियादर्शनम्। आव• ४४८१ आयारदोसो - आचारदोषः आव० ६५४१
आयारपकप्प - आचारप्रकल्पः, आयरणं आयारो सो य पञ्चविहो—णाणदंसणचरित्ततववीरियायारो य, तस्य पक-रिसेणं कप्पणा - सप्तभेदप्ररूपणेत्यर्थः । निशी० ४ आ। आचार-प्रथमाङ्गं तस्य प्रकल्पः - अध्ययनविशेषो निशीथ मित्यपराभिधानं, आचारस्य वा साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो
व्यवस्थापनमित्याचारप्रकल्पः सम० ४८ उत्त० ६९६| (निशीथः) आचार एव आव० ६६०। प्रत्याख्यानपूर्वस्य विशतितमं प्राभृतं। आचा. ३१९, ३२० निशीथाध्ययनम् । स्था० ३३५| आयारपभासणं- कालनियमाद्याचारव्याख्यानम् । आव ०
४४८
आयारफलं - आचारफलम्, मुक्तिलक्षणम्। उत्त० १८३श आयारभंडए - आचारभाण्डम् अनुत्त० १। आयारभंडग- आचारभाण्डक पात्रकम् । ओघ० १५११ आयारभाव - विशिष्टाचारः । दशवै० १९०| आयारमंतरे - आचारान्तरे । आव० ७९३ । आयारवं- पंचविहं आयारं जो मुणइ आयरह वा सम्मं सो निशी ० १२८ आ । ज्ञानादिपञ्चप्रकाराचारवान् । स्था० ४२४, ४८४ ।
आयारवंत आकारवत्, सुन्दराकारं आकारचित्रं वा । औप० 1
आयारसमाही - आचारसमाधिः, चतुर्थ विनयसमाधिस्थानम् दश 3491
[140]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238