Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणात्। जम्बू ४०% मुकुटादिभिर्विभूषितम् । भग. ११९ ।
काव्यालङ्कारयुक्तम्। स्था० ३९७| अन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात्। स्था• ३९६ अलंकृतं। जम्बू. ४२० |
अलंगारो- अलइकारः, आभरणम्। जीवा० २४५१ अलंदकं - वंसीमूलम् । बृह० १७९ अ । अलंबुसा– अलम्बुषा, उतररुचकवास्तव्या दिक्कुमारी । आव॰ १२२| उत्तररुचकवास्तव्या प्रथमा दिक्कुमारी महत्तरिका। जम्बू० ३९१ ।
अलकम् - ललाटम्। जीवा० २७३ |
अलकापुरी- अलकापुरी, लौकिकशास्त्र धनदपुरी जम्बू. १८१| वैश्रमणयक्षपुरी अन्त० १।
आगम-सागर- कोषः ( भाग :- १)
अलक्खं अलक्षम् । गुप्तम्। आव• ४२११ अलक्खे- अलक्ष्यः, वाणारस्यां राजा । अन्त० २५ | अन्तकृद्दशानां षष्ठमवर्गस्य षोडशाध्ययनम् । अन्तः
१८ \
अलत्त- अलत्तकः । उत्त० ६५३ |
अनत्तगपहो- जंमेत्तं अलत्तगेण पादो रज्जति तंमेत्तो कदमो जंमि पहे सो अलत्तपहो। निशी. ७९ आ । अलत्तगा - रंगोविशेषः । निशी० १८८ अ । अलब्धमध्यमः- गम्भीरः । उत्त० ५५४ |
अलमंथु समयभाषया समर्थोऽभिधीयते । स्था० २१६| अलमत्यु- अलमस्तु, पर्याप्तं भवतु। भग. ६७] निषेधों | भवतु, निषेधकः स्था० २१६ |
।
अलल्ल - अलल्ला, व्यक्ता भाषा । दशवै० २३५| अलवो अलपः, मौनव्रतिको निष्ठितयोगः,
गुडिकादियुक्तो वा । सूत्र० ३९३ । अलसंडविसयवासी- अलसण्डविषयवासिनः,
म्लेच्छविशेषाः । जम्बू. २२०१
अलस- अलसः, अन्येन सह प्रभूतं पर्यटितुमसमर्थः । ओघ० १५०| गण्डूलकः । प्रश्न० २४| अलसगे— हस्तपादादिस्तम्भः श्वयथुर्वा । आचा० ३६२ अलसा- अलसाः, प्रयत्नरहिताः । ओघ० २२२ | द्वीन्द्रियजीवभेदः । उत्त० ६९५
अलाङ- अलाबु, अलाबुतुम्बयोर्लम्बत्ववृत्तत्वकृतभेदः । जम्बू. २४४ अलातं उल्मुकम् ओ०१७
मुनि दीपरत्नसागरजी रचित
[92]
[Type text]
अलाउय- अलाबुकं । आचा० ४०० |
अलाते - अलातम्, उल्मुकम्। जीवा० २९ १०७) प्रज्ञा० २३९\ ओघ० १७। स्था० ३३६ | दशवै० १६९ | अलातद्रव्यम्- वक्रतयाऽभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु स्था० ४८२
अलाभ अलाभः, याचितभिक्षाद्यलाभः, पञ्चदशः । परीषहः । आव० ६५७। अभिलषितविषयाप्राप्तिः । उत्त
८३|
अलायं अलातम्, उल्मुकम्। उत्त० ८३३ दशकै० २२८,
१५४|
अलाहि— हलम्। आव० ११६, ७०२ | भग० ४७० ओघ०
१५९|
अलिंजरम् - कूप्यम् । दशवै० २६०|
अलिंद- कुण्डकम्। ओघ० १६६ । अलिंदडिओ - अलिन्दकस्थितः । उत्त० उपपा
अलिंदे - अलिन्देन - कुण्डकेन । ओघ० १६७। अलिंदो - दोषविशेषः । बृह० ६२अ । नट इव । व्यव० १६४
अ।
अलिए - अलीकम्, भूतनिनवरूपं, असत्यं वा भग०
२३२रा
अलित्तय- अलित्रम् आचा० ३३ अलिय- अलीकं, मृषावादः प्रश्न. ९५१ मिथ्या, अधर्मद्वारस्य प्रथमं नाम प्रश्न० २६| सद्
भुतार्थनिनवरूपम्। प्रश्न. १२१ अनृतं अभूतोद्भावनं
भूतनिह्नवश्च सूत्रदोषविशेषः । आव० ३७४॥ शुभफलापेक्षया निष्फलः। प्रश्न. २७१ अलियवयणे- अलीकवचनम्। स्था० ३७०1 अलिया- अलिका, पक्षिविशेषः । अनुत्त० ४। अलियाण- अलीकाजः, अलीका आज्ञा-आगमो यस्य सः। प्रश्न० ४०|
अलिसिंदा चवलगारा निशी. १४४ आ अलुडो अलुब्धः आव• ८५९| अलेप- म्रक्षणेन सर्पिषा-घृतेन वसया च निर्वृत्तो लेपोऽलेपो ज्ञातव्यः । बृह• ८२ आ
अलेभडो- अस्थिर, अनाहारः आव० २१२२
अलोए- अलोकः केवलाकाशरूपः । औप ७९% अलोला- इंदियविसयणिग्गहकारी, एसणं ण पेल्लेति ।
7
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238