Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
f.
शकटोदा-हरणम्। आव०४६२१
वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः। आचा० २३४। उभयंभागा-उभयभागा-चन्द्रेणोभयतः-उभयभागाभ्यां अकार्याचरणम्। आचा०२०३। उन्मार्गः। आव०७७८५
पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते-भज्यन्ते यानि तानि मार्गावं, उभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च
क्षायोपशमिकभावत्यागेनौदयिकभावसङ्क्रमः आव. भोगमुपगच्छन्तीत्यर्थः। स्था० ३६८१ उभयभागानि- ५७१। उभयं-दिवस-रात्री तस्य दिवसस्य रात्रेश्चैत्यर्थः, उम्मग्गगो-अडविपहेण गच्छति अहवा अपंथेण चेव। चन्द्रयोगस्यादिमधिकृत्य भागो येषां तानि। सूर्य. १०४१ | निशी० ३१९| उभयओ-उभयतः, उभयोः-पार्श्वयोः। सूर्य. २९३। उम्मग्गजला-उन्मग्नं जलं यस्यां सा उन्मग्नजला। उभयकप्पिय-उभयकल्पिकः-यो दवावपि सूत्रार्थो युगपद् जम्बू० २३०१ ग्रहीतुं समर्थः। बृह. ६३।
उम्मग्गदेसणाए-उन्मार्गदेशनया-सम्यग्दर्शनादिरूपभाउभयकाला-दिया रातो य| निशी० २१ आ।
वमार्गातिक्रान्तधर्मप्रथनेन। स्था० २७५१ उभयकिडकम्म-उभयकृतिकर्म-वन्दनम्। ओघ० २२ । | उम्मग्गनिम्मग्गो-उन्मग्ननिमग्नं-ऊद् उभयजं- गुणनिष्पन्नं, समयप्रसिद्धश्च। पिण्ड० ४। भंधोजलगमनम्। प्रश्न०६३। उभयतरो-तं च तवं करेंतो आयरियाइवेयावच्चपि करेति उम्मज्जगा- उन्मज्जनमात्रेण ये स्नान्ति।
सलद्धित्तणओ एस उभयतरो। निशी० १२३ । तापसविशेषाः। निर०२५ भग. ५१९। उभयनिसेहो-उभयनिषेधः, सङ्घातपरिशातशून्यं, यस्य उम्मज्जगो-उन्मज्जकः-उन्मज्जनमात्रेण यः स्नाति। स्थूणोदाहरणम्। आव० ४६२।
औप०९० उभयपंता-उभयप्रान्ता-अभद्रिका, अशोभनेत्यर्थः। ओघ. | उम्मज्जणिमज्जिय-उन्मग्ननिमग्निका-उत्पतनिपता। १५
स्था० १६११ उभयपइद्विते-उभयप्रतिष्ठितः-आत्मपरविषयः। स्था० उम्मज्जति-स्पृशति। निशी. ११५अ। १९३|
उम्मज्जा-उन्मज्जनमुन्मज्जाउभयपदव्याहतं- गत्यागतिलक्षणे भेदः। आव. २८१। नरकतिर्यग्गतिनिर्गमना-त्मिका। उत्त. २८० उभयभविए-उभयभविकं-इहपरलक्षणयोर्भवयोः उम्मत्तजला- रम्यक्विजये महानदी। जम्ब० ३५२
यदनुगामि-तया वर्तते तदुभयभविकम्। भग० ३३। नदीविशेषः। स्था०८० उभयाज्ञया
उम्मत्ता- मन्मथोन्मादयुक्ताः, विटाः। बृह. १३८ आ। पञ्चविधाचारपरिज्ञानकरणोद्यतगर्वादेशादे
उम्मत्तिगा- उन्मत्ताः। आव० ४०० रन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक- | उम्मत्तो-उत्-प्राबल्येन मत्ते उन्मत्ते, दरमत्तो वा
श्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः। सम० १३३) उन्मत्तो। निशी० २७६ आ। उमंथण-अवमंथमधोमुखम्। व्यव० ३२३ आ।
उम्मरीय-उम्बरीयः-प्रत्यदम्बरं रूपको दातव्य इत्येवं उमज्जायणसगोत्ते-पुष्यनक्षत्रस्य गोत्रम्। सूर्य. १५०| लक्षणः। बृह. ५१ । उमा- प्रयोतराजधान्यामुज्जयिन्यां गणिका। आव० उम्माओ- उन्मादः-क्षिप्तचित्तादिकः। आव०७५९।
६८६। द्विपृष्ठवासुदेवमाता। आव. १६२ सम. १५२ उम्माणं-उन्मानं-तुलारोपितस्यार्द्धभारप्रमाणता। प्रश्न उमाए-अवमितः परिच्छिन्नो वा। सूर्य ९५
७४। जम्बू. २५२। स्था० ४६१। खण्डगुडादि धरिमम्। उमाणं- प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा। आचा० स्था० ४४९। तुलाकर्षादि तद्विषयम्। स्था० ४४९। ३२६।
नाराचादिः। आचा० ४१३। तुलाकर्षादि। स्था० १९८१ उमाव्यतिकर-आचा० १४६)
तुलारूपम्। भग०५४४। कर्षपलादि उम्मग्गं-विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, ऊद्र्ध्वं । खण्डगुडादिद्रव्यमान-हेतुः। जम्बू० २२७।
मुनि दीपरत्नसागरजी रचित
[198]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238