Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम- सागर- कोषः ( भाग :- १)
[Type text]
अणुलोमणा - अनुलोमना - प्रज्ञापना। बृह० १२३ आ । अणुलोमवाउवेगो - अनुलोमवायुवेगः । अनुलोमःअनुकूलो वायुवेगः, शरीरान्तर्वर्त्तिवातजवो यस्य सः । वायुगुल्मरहितो- दरमध्यप्रदेशः । जीवा० २७७ अलोम अनुलोमम्, मनोहारि । दशवै० २२३ | अलोमियं कटुगफरिसादिदोसवज्जियं जं भासमाणो अभासओ लभ । दशवै० ११५| अणुल्लय- द्वीन्द्रियविशेषः । उत्त० ६९५| अणुल्लसिओ - असिच्यमानः । आव० ६२१| अणुल्लावे- अनुलाप - पौनःपुन्यभाषणम् । स्था० ४०८ | अणुवत्तो - अनुपयुक्तः, साधुं प्रत्यदत्तावधानः । ओघ ०
२३|
अणुवकथं- अनुपकृतम्, परैरवर्तितम् । आव० ५९७ अणुवघाइए - अनुपघातिके - उपघातश्च यत्र न भवति । उड्डाहादि तस्मिन् । ओघ० १२२ ॥
अणुवघाइया - आचारप्रकल्पस्य षड्विंशतितमो भेदः ।
सम० ४७ |
अणुवचओ - अनुपचयः, अनुपचीयमानता, अनुपादानमिति । उत्त० ६ ।
अणुवते - अनुपतिष्ठति, अरुह्यमाणे अरुज्झते। ओ०
१४५ |
अणुवट्टावणीया- अनुवर्तनीया । ओघ० १३४ ॥ अणुवट्टेति करोति । भग० ३२०|
अणुवत्त- अनुवृत्तः-भूयः प्रवृतो वारद्वयं प्रवृतः । व्यव०
४४१ अ
अणुवत्तइ- अनुवर्त्तते। आव० ५६१।
अणुवत्ति- अनुवृत्तिः-सर्वेषु अर्थेषु अप्रतिकूलता। बृह
४३ अ
अणुवत्तिओ - अनुवर्तितः । आव० १११ । परिगृहीतो महाजनेन । व्यव० ४४१ आ ।
अणुवत्तिया - परिवेष्टिता । निशी० १८४आ । अणुवत्ती - अनुवृत्तिः । आव० ५१५ । अणुवत्ते- अनुवर्तमानः - साम्प्रतकालभावी । दशवै० ६२ ॥ अणुवदिट्ठे- जं नो आयरियपरंपरागयं
मुत्कलव्याकरणवत्। निशी० २३आ।
अणुवदेसा - अनुपदेशः- गुरुणाऽनुक्तः। ओघ० १५१। अणुवज्जो - संसक्तासवपिशितादिराहारः,
मुनि दीपरत्नसागरजी रचित
[Type text]
शुषिरतृणवल्क-लादिरुपधिः । बृह० ४७अ । अणुवमा - अनुपमा। जीवा० २७८ अणुवयमाणा- अनुवदतः - अनु - पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तः । आचा० २५१ |
अणुवयारं - निडुरं । नि०चु० २७८ अ । अणुवरय- अनुपरतम्, अविरतम् । भग० १८१| अणुवरयकाइया- अनुपरतकायिकी–देशतः सर्वतो वा सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनिवृत्त इत्यर्थः तस्य कायिकी । प्रज्ञा०
[50]
४३६|
अणुवरयकायकिरिया - अनुपरतस्य अविरतस्य
सावद्यात् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रियाउत्क्षेपादिलक्षणा कर्म्म- बन्धनिबन्धनम् । स्था० ४१| अणुवसंते - अनुपशान्तः, उदयावस्थः । प्रज्ञा० २९१ | अणुवसंपज्ञमाणगती - अनुपसम्पद्यमानगतिः, परस्परमुपष्ट-म्भरहितानां पथि गमनं, विहायोगतेश्र्चतुर्थो भेदः । प्रज्ञा० ३२७|
अणुवसु- अनुवसु- सरागः श्रावकश्च । आचा० २४०| अणुवाए - अनुपातः, अनुसारः । प्रज्ञा० १४४ । अनुगमनंअनुरागः। उत्त॰ ६३१
अणुवायगइए- अनुपातगतिः - अनुसारगतिः । सूर्य० १६ । अणुवाल - गोशालक श्रावकविशेषः । भग० ३७० | अणुवासग- अनुपासकः, मिथ्यादृष्टिः । निशी० २५| अणुवासणा - अनुवासना, अपानेन जठरे तैलप्रवेशनम् । विपा० ४१|
अणुविद्धं - अनुविद्धं - मिश्राः व्याप्ताः। जम्बू॰ १९३। अणुवी - अनुवीचि, आनुकूल्यम्, मैथुनाभिलाषम्। सूत्र १११| अनुचिन्त्य, विचार्य सम्यग्निश्र्चित्य। आचा॰ ३८६। आलोच्य। दशवै० २२१ | अणुवीइनिट्ठाभासी - अनुविचिन्त्य निष्ठाभाषी - विचार्य निश्चितभाषकः । आचा० ३९२ ॥
अणुवीइभासए- अनुविचिन्त्यभाषकः पर्यालोच्य भाषकः, द्वितीयव्रतस्य द्वितीया भावना | आव० ६५८ । अणुवीति- चिंतेऊण | निशी० १०० अ । अणुवीय-पुत्विं बुद्धी अणुचिंतियं । दशवै० ११५ | अणुवहेत्ता - अणुबृंहयिता- परेण स्वस्य क्रियमाणस्य
“आगम- सागर- कोषः " [१]

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238