Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उदंतवाहतो- उदन्तवाहकः-दूतः। उत्त० १०८। उदइए-उदयः-कर्मणां विपाकः स एवौदयिकःक्रियामात्र, उदयेन निष्पन्नः औदयिकः। भग० ६४९, ७२२१ औद-यिकः-ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्व-रूपेण विपाकतोऽनुभवनमुदयः स एव, यथोक्तेन वोदयेन निष्पन्नः। अनुयो० ११४१ उदई- उदयः-अनुक्रमोदितस्यैवेति। भग० ५१२।
अनुक्रमगतानामुदयः। भग० ९७३। उदउल्ल-उदकाः, यद् बिन्दसहितं भाजनादि गलद् बिन्द्-रिति। ओघ० १७०| स्पष्टोपलभ्यमानजलसंसर्ग, अप्काय-म्रक्षितचतुर्थभेदः। पिण्ड० १४९। उदकेनार्द्रः। अनुयो० १६०| गलबिन्दुः। आचा० ३४६, ३७९। उदउल्लादि-उदकार्दादि। आव० ५२ उदए-पर्वगवनस्पतिविशेषः। प्रज्ञा० ३३। उदयः। ओघ.
११३॥ उदकः-अन्ययूथिकः। भग० ३२३। पेढालपुत्रो निर्ग्रन्थः। सूत्र.४०९| षष्ठ आजीविकोपासकः। भग. ३६९। जलरुहवनस्पतिविशेषः। प्रज्ञा० ३१, ३३। जम्बूदवीपभरते आगामिसप्तमतीर्थंकरः। सम० १५३। तृतीय-तीर्थकृत्पूर्वभवनाम। सम० १५४। उदयः-जीवगतो लेश्या-दिपरिणामः, फलप्रदानाभिमख्यलक्षणं कर्म। उत्त० ३५। उदयः-विपाकवेदनानुभवरूपः। पिण्ड० ४१।। उदकः। प्रश्न. २२ निर्ग्रन्थविशेषः। सूत्र. ४०७) उदएचरा-उदकचराः-उदके चरन्तीति उदकचराः-पूतरक -च्छेदनकलोइडणकरसा मत्स्यकच्छपादयः। आचा. ર૩૮૫ उदकं-जलरुहविशेषः। जीवा. २६। जलरुहभेदः। आचा०
दिपर्यायः। दशवै० २०८। पूत्युदकोपमानतः खल्वन्नपानमुप-भोक्तव्यम्। साधोरुपमानम्। दशवै. १९। शिरापानीयम्। दशवै० १५३। उदगगब्भे- उदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः।
भग. १३३॥ उदगजोणिया-उदकस्य योनयः-परिणामकारणभूता उदक-योनयः त एवोदकयोनिका-उदकजननस्वभावा।
स्था०१४ उदगणाए- षष्ठाङ्गे द्वादशं ज्ञातम्। उत्त०६१४। उदकंनगरपरिखाजलं तदेव ज्ञातं-उदाहरणं उदकज्ञातम्। ज्ञाता० १० सम० ३६। ज्ञाताया द्वादशमध्ययनम्।
आव०६५३ उदगतीरं-उदगागारातो जत्थ णिज्जति उदगं तं उदगतीरं, दूरंपि णज्जति उदगं तम्हा ण होइ तं उदगतीरं, तो जत्तियं णदीपूरेण अक्कमति तं उदगतीरं, अहवा जहिं ठिएहिं जलं दीसति अहवा णदीए तडीए उदगतीरं, अहवा जहिं ठितो जलट्ठिएण सिंचति सिंधुगंगादिणा तं जलतीरं, अहवा जाव-तियं विविओ फुसंति अहवा जावतितं जलेण फडं तं उदग-तीरं। निशी. १६ आ। उदगत्तामा- गौतमगोत्रोत्तरभेदः। स्था० ३९० उदगदोणी-उदगदोणी वा-अरहट्ठस्स भवति जीए अवरिं घडीओ पाणियं पाडेंति। अहवा घरंगणए कट्ठमयी अप्पोदएसु देसेसु कीरइ तत्थ मणुस्सा ण्हावेंति। दशवै. ११०| जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते। भग०६९७। उदकद्रोणिः-अरहट्टजलधारिका। दशवै० २१८ आ। उदगपउरो- उदकप्रचुरः-देशविशेषः सिन्धुविषयवत्। बृह.
१३८ आ। उदगपडणं-उदकपतनम्। आव० २७३। उदगबिंदु-उदकबिन्दुः। अनुयो० १६१| उदगभाविया-जा, उदके छूढपव्वा सा। निशी० ४६। उदगभासो-उदकभासः-शिवकभुजगेन्द्रस्यावासपर्वतः।
जीवा० ३१११ उदगमच्छ-उदकमत्स्यः -इन्द्रधनःखण्डम्। भग० १९६। इन्द्रधनुषः खण्डम्। जीवा० २८३। इन्द्रधन्ःखण्डानि।
|وا
उदकगृहम्-उदकभवनम्। आचा० ३४१, २३८। उदकप्रतिष्ठापनमात्रक
उपकरणधावनोदकप्रक्षेपस्थानम्। आचा० ३४१। उदकरजः- उदकरेणुसमूहः। औप० ४७। जीवा० १९१। उदकार्द्र-बिन्दुसहितं। बृह० २८२ आ। उदग-उदकं। सूत्र० ३०७। अणंतवणप्फई। दशवै. १२० निशी० ७९ अ। उदकम्-अनन्तवनस्पति-विशेषः। दशवै. २२९। नगरपरिखाजलम्। ज्ञाता०१० जलाश्रयमात्रम्। भग० ९२। जनपदसत्यत्वे पथः, उदका
१२११
मुनि दीपरत्नसागरजी रचित
[187]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238