Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
मलिनशरीराः अलब्धसुखास्वा दाश्च । बृह० ४० अ उज्जा- ऊर्जा-बलम्। व्यव० १४४आ ।
उज्जाण - जत्थ लोगो उज्जाणियाए वच्चति । जं वा ईसि णगरस्य उवकंठ ठियं तं । निशी० २६५ अ । पुष्पादिमवृक्षसंकुलादौ उत्सवादौ बहुजनभोग्यम्। प्रश्र्न॰ १२७| ऊद्धर्वं यानमस्मिन्निति उद्यानम् - उदकम् । आव॰ ७९७। पुष्पादिसद्वृक्षसंकुलमुत्सवा बहुजनोपभोग्यम्। जीवा० २५८ \ आव० १९७ । ऊर्ध्वं यानमुद्यानं-मार्गस्योन्नतो भागः, उट्टङ्क इत्यर्थः। सूत्र॰ ८८। पुष्पादिमद्वृक्षसंकुलबहुजनभोग्यवनविशेषः । प्रश्न० ७३ । पुष्पादिमवृक्षसंकुलमुत्स-वादौ बहुजनभोग्यम्। प्रश्र्न॰ १२७ । औप० ३। क्रीडार्थाग-तजनानां प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डम्। जम्बू० ३८८। पुष्पफलोपेतादिमहावृक्षसमुदायरूपम्। औप० ४१| जनक्रीडास्थानम् । दशवै० २१८ | पुष्पादिमद्वृक्षसंकुलं, उत्सवादौ बहुजनोपभोग्यम्। राज० ११२ | ऊर्ध्वं विलम्बितानि प्रयोजनाभावात् यायानि यत्र तदुद्यानं–नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्या श्रयस्तरुखण्डः । राज० २३ चम्पकवनाद्युपशोभितमिति। स्था० ३१२।
औद्यानिक्यां निर्गतो जनो यत्र भुंक्ते । व्यव० ३६२अ । वस्त्राभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनायाहारमदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितः । अनुयो० २४ | पत्रपुष्पफल-च्छायोपगतवृक्षोपशोभितं, विविध– वेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति। सम ११७। पुष्पफलादिसमृद्धा-नेकवृक्षसंकुलानि उत्सवादौ बहुजनपरिभोग्यानि । अनुयो० १५९ | पुष्पादिमवृक्षयुक्तम्। भग० ४८३ | आरामः कीडावनं
आगम-सागर-कोषः ( भाग :- १)
वा । उत्त० ४५१ |
उज्जाणगिहाणि - उद्यानगृहाणि । स्था०८६| उज्जाणानि - उद्यानानि
पत्रपुष्पफलच्छायोपगादिवृक्षोप-शोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं गमनं येषु ।
मुनि दीपरत्नसागरजी रचित
[Type text]
नगर-प्रदेशगृहाणि वा। भग० ६१७ | उज्जाणिया- उद्यानिका । आव० ६७९ । उज्जाणियागओ - उद्यानिकागतः । आव० ४०२ | उज्जाणियागमणं - उद्यानिकागमनं । आव० ४५३ | उज्जाणेत्ति- प्रतिलोमगामिनीत्यर्थः। निशी० ४४आ। उज्जालंतं- उज्ज्वालनम् - व्यजनादिभिर्वृद्ध्यापादनम्। दशवै० १५४ |
उज्जालओ - प्रज्वालकः । निशी० ५० अ उज्जालेह— उज्जवालयत, दीपयत । जम्बू० १६२ उज्जितगिरि - उज्जयन्तगिरिः, पर्वतविशेषः । आचा० ४१८ | नन्दी ० ६०
उज्जओ- बलवान् । बृह० १९५अ । उज्जतं - ऊर्जितम् । आव० ३०४ |
उज्जीवाविया - उज्जीविता । आव० ५५९ | उज्जु- समं संजमो वा । दशवै० ५२| ऋजो:ज्ञानदर्शनचारित्राख्यस्य
मोक्षमार्गस्यानुष्ठानादकुटिलः, यथावस्थितपदार्थस्वरूपपरिच्छेदावा,
उज्जुकडे- ऋजुकृतः-ऋजुः - संयमस्तत्प्रधानं ऋजु वा
मायात्यागतः कृतम्-अनुष्ठानं यस्य सः । उत्त० ४१४ उज्जुग - ऋजुम् । आव० ३८४ | दक्षिणहस्तः। ओघ० १७५| उज्जुजड्ड - ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रति-पाद्यतया ऋजुजडाः । उत्त० ५०२ ।
स्था० ८६|
उज्जाणियलेणाइ- उद्यानगतजनानामुपकारिकगृहाणि उज्जुतभिन्नं- यत् चिर्भटादिकं विदार्य ऊर्ध्वफालिरूपाः
[177]
सर्वोपाधिशुद्धोऽवक्रः। आचा० १५४। ऋजुः - अकुटिलः । आचा० ४२॥ अवक्रः, अविपरीतस्वभावः । स्था० १८३ | अवक्रः। उत्त॰ ५९०। गृहाभिमुखः। ओघ० १५६। वर्त्तमानमतीतानागतवक्रपरि-त्यगाद् वस्त्वखिल, वक्रविपर्ययादभिमुखं वा । आ०२८४ अतीतानागतपरकीयपरिहरणमाञ्जलं वस्तु । अनुयो०
१८ |
उज्जुअ- ऋजुकम् - मायारहितः। पिण्ड॰ १४७| अभिमुखः। दस० १८४।
उज्जुआयता- ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊद्र्ध्वलोकादेरधोलोकादौ ऋजुतया यान्ति । भग० ८६६ | ऋज्वी- सरला सा चासावायता च दीर्घा ऋज्वा यता । स्था० ४०७ |
“आगम-सागर- कोषः " [१]

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238