Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 191
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] उद्दायंति-अपद्रान्ति-प्राणैर्विमुच्यन्ते। आचा० २१७। उद्दित्ता-प्रज्वालितः। बृह. ६१ आ। उद्दायणं-वीतभयणगरे राया। निशी० ३४६ आ। उद्दिसति-उवसंपज्जते इत्यर्थः। निशी० २९१ आ। उद्दाल-उवदालः, विदलनं, पादादिन्यासे अधोगमनम्। उद्दिसियवत्थं- गुरुसमक्षं उद्दिष्टं-प्रतिज्ञातं वस्त्रं विदलनम्। जीवा. २३२। राज०९३। उद्दिष्टवस्त्रम्। बृह. ९७आ। उद्दालक-एकोरुकद्वीपे वृक्षविशेषः। जीवा० १४५ उद्दिस्स-उदिश्य, उद्दिशति। आचा० ३२५१ उद्दाला-उद्दालाः, द्रमविशेषः। जम्बू. ९८१ उद्दिस्सपविभत्तगती-उद्दिश्यप्रविभक्तगतिः-प्रविभक्तं उद्दालिओ- उद्दालितः-बलाद्गृहीतः। आव०७१७) प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्पार्वे गच्छति अपहृतः। उत्त०३०१ सा। विहायोगतेस्त्रयोदशो भेदः। प्रज्ञा० ३२७। उद्दावणया-उत्त्रासनम्। भग० १८४| उडूढ- मुषितम्, (देशी०)। बृह० १०५। निशी० २२७ अ। उद्दावो-उद्दावः-स्थानान्तरेष्वदयाप्यसकामितः। जीवा. | उडूढसेस-जं लूटागेहिं अप्पणट्ठा बाहिं णिणीतं तं भोत्तुं ३५५ सेसं छड्डियं| निशी. २०आ। उद्दाह-प्रकृष्टो दाहः। स्था० ५०८। उद्देस-उद्देशः-अध्ययनैकदेशभूतम्। दशवै०७१ उद्दिक्खाहि-प्रतीक्षस्व। निशी. ३२२ अ। वाचनासूत्र-प्रदानम्। व्यव. २६ अ। उद्दिश्यते इति उद्दिह-यावदर्थिकाः पाखण्डिनः श्रमणान्-साधून उद्दिश्य उपदेशः, सदस-त्कर्तव्यादेशः। नारकादिव्यपदेशः दुर्भिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिकमुद्दिष्टम्। उच्चावचगोत्रादिव्यपदेशो वा। आचा० १२४ प्रश्न. १५३। उद्दिष्टम्-स्वार्थमेव निष्पन्नमशनादिकं । गुरुवचनविशेषः। अनुयो० ४। यावदर्थि-कादिप्रणिधानम् भिक्षाचराणां दानाय यत् पृथक्कल्पितं तत्। पिण्ड० ७७ । पिण्ड० ३५] उद्देशनमुद्देशः-सामान्या-भिधानरूपः। उद्दिद्वसरूवेण ओभासंति। निशी. १६३ अ। भासति। अनुयो. २५७। उद्देशकः-द्वीपसमुद्रोद्देशकावय-वविशेषः। निशी. १६३ आ। वस्त्रैषणायाः प्रथमो भेदः। भग०७६९। अध्ययनार्थदेशाभिधायी अध्यय-नविभागः। आचा०२७७। उद्दिष्टा-अमावास्या। भग० १३५ भग० ५। सामान्याभिधानमध्ययनम्। आव० १०४। गुरोः उद्दिद्वआदेसं-समणा निग्गंथ सक्क तावसा गेरुय सामान्याभिधायि वचनम्। उत्त०७३। उद्देसो आजीव एतेस उद्दिद्वआदेसं भण्णति। निशी० २३० आ। अभिनवस्स। निशी० २२३ आ। अविसेसिओ उद्देसो। उद्दिभत्तं- उद्दिष्टभक्तं-दानाय परिकल्पितं निशी० १०८ अ। क्षेत्रकालविभागः। बृह. २६९। यद्भक्तपानादिकं तत्। सूत्र० ३९९। उद्देसग-उद्देशकः-त्रीन्द्रियजत्विशेषः। जीवा० ३२ उद्दिभत्तपरिणाए- उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं । उद्देसणंतेवासी-उद्देशनान्तेवासी। स्था० २४० भक्तं-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं उद्देसणकाला- उद्देशनकालाः-उद्देशावसराः श्रुतोपचारयेनासावुद्दिष्टभक्तप-रिज्ञातः, श्रमणोपासकस्य दशमी रूपाः। सम०४६| प्रतिमा। सम. १९। उद्देसणायरिय-उद्देशनाचार्यः, आचार्यविशेषः। दशवै. ३१| उद्दिद्ववज्जए-उद्दिष्टवर्जकः, श्रावकस्य दशमी प्रतिज्ञा। उद्देसणायरिए-उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं आव०६४६। तत्र तेन वाऽऽचार्यः-गुरुः उद्देशनाचार्यः। स्था० २४०। उद्दिद्वसमादेसं-णिग्गंथा-साहू। निशी० २३० आ। | उद्देसिअ-उद्दिश्य कृतम् औदेशिकम्-उद्दिष्ट-कृतकर्माउद्दिहा- उद्दिष्टा-यस्याः स्थापनायाः उत्कृष्टा आरोपना दिभेदम्। दशवै. १७४। ज्ञामिष्टा सा इप्सिता। व्यव० ७५आ। अमावास्या। उद्देसिअचरिमतिग-उद्देशचरमत्रितयम्, औद्देशिकस्य जीवा० ३०५। स्था० २३७। राज० १२३। उपदिष्टा। औप. पाख-ण्डश्रमणनिर्ग्रन्थविषयम्। दशवै० १६२ १०० विपा०९३। कथिताः। उत्त०२२९। उद्देसियं-उद्दिस्सं कज्जइ तं उद्देसियं, साधुनिमित्तं उद्दिवाओ-उद्दिष्टाः-सामान्यतोऽभिहिताः। स्था० ३०८५ आरंभो। दशवै. ५०| इह यावन्तः केचन भिक्षाचराः उद्दिहो- उद्दिष्टः-प्रतिपादितः। सूत्र. १७६) समागच्छन्ति तावतः सर्वान उद्दिश्य यत् क्रियते तत्। मुनि दीपरत्नसागरजी रचित [191] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238