Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
६१
कर्मकरादिः। आचा०४१५१
आकड्ढविकढिं करेइ-आकट्टविकटिं करोति, आएसणं- आवेशनं, अयस्कारकुंभकारादिस्थानम्। औप० | आकर्षविकर्षिकां करोति। भग० १६७।
आकरणम्-आगरणं, आह्वानम्। ओघ० २०४। आएसणाणि-आदेशनानि-लोहकारादिशालाः। आचा. आकाशम्-आडिति सर्वभावाभिव्याप्त्या काशत इति। २६६।
उत्त०६७ सर्वभावावकाशनात, आ-मर्यादया आएसपर-आदेशः कर्मकरादिः स चासौ
काशन्ते-दीप्यन्ते पदार्थसार्था यत्र तत्। आपरश्चादेशपरः। आचा०४१५
अभिविधिना काशन्ते-दीप्यन्ते पदार्था यत्र तत्। आएसावि-आगमिष्याः । सूत्र०७६|
अनुयो०७४ आडिति मर्यादया-स्वस्वभाआएसियं-आदेशम, विभागौद्देशिकतृतीयभेदः। पिण्ड. वापरित्यागरूपया काशन्ते-स्वरूपेणैव प्रतिभासन्ते ७९|
तस्मि-पदार्था इति। उत्त०६७२ बृह. ९१ अ। आओ-उताहो। बृह. ७ | भागः। आव० ३४२
आकाशगा-आगासगा, भतविशेषाः। प्रज्ञा०७० ज्ञानादिनामायहेतुत्वादध्ययनम्। स्था०६। भूमिस्फोट- | आकासाहि-आकर्षय। आचा० ३७८१ कविशेषः। आचा० ५७
आकासिइ-खाद्यविशेषः। जम्बू० ११८1 आओग-आयोगः, द्विगुणादिवृद्ध्याअर्थप्रदानम्। भग. आकिण्णं-अतिकीर्ण| निशी० १३अ। १३५ द्विगुणादिवृद्ध्यर्थप्रदानम्। जम्बू. २३२। आकुट्टि-हिंसा। आचा० ३०५१ अर्थलाभः। औप० ११ अर्थोपायः
आकुट्टिय-उत्पेत्य। बृह. १२२ आ। यानपात्रोष्ट्रमण्डलिकादिः। सूत्र० ४०७। परिकरः। औप० । आकुल-आकुलः, व्याप्तः। जम्बू. १८८1 ६३
आकेवलिआ-आकेवलिकाः, न केवलं अकेवलम्, तत्र आओगपओगसंपउत्ताइं-आयोगेन-दविग्णादिलाभेन भवा आकेवलिकाः-सद्वन्द्वाः -सप्रतिपक्षा इतियावत् द्रव्यस्य प्रयोगः-अधर्मर्णानां दानं तत्र सम्प्रयुक्तानि- असम्पूर्णा वा। आचा० २४१। व्यापृतानि तेन वा सम्प्रयुक्तानि सङ्गतानि तानि। | आकोट्टिम-आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि स्था० ४२२। आयोगो-द्विगुणादिवृद्ध्याऽर्थप्रदानं मुखं कृत्वाऽऽकुट्यते। दशवै० ८६ प्रयोगश्च-फलान्तरं तौ संप्रयुक्तौ-व्यापारितौ यैस्ते। आकोडनं-आकोटनम्, कुट्टनेनाङ्गे प्रवेशनम्। प्रश्न भग० १३५ आओगपयोगसंपउत्ते-आयोगप्रयोगाः
आकोडेमाणे-आउडेमाणे, आकुट्यमानम्, द्रव्यार्जनोपायवि-शेषाः संप्रयक्ताः-प्रवर्तिता येन। आहन्यमानम्। भग० २५११ स्था०४६३।
आकोसायंतं- आकोशायमानम्, विकचीभवत्। जीवा. आओडावेइ-आखोटयति, प्रवेशयति। विपा०७२। २७१। जम्बू० १११ आओसे-प्रदोषे। ओघ०७६|
आक्षोधुका-क्षुधारहिता। दशवै. १२७ आओसेज्जा-आक्रोशयेत्। उपा०४२।
आख्यातिकम्- क्रियाप्रधानत्वात् धावतीति। अनुयो. आओहणं-आयोधनम्, (युद्धम्) स्था० ४०२।
११३ आकंदियं-आक्रन्दितम्, ध्वनिविशेषकरणम्। प्रश्न. २०| | आख्यायिकास्थानानि-अक्खाइयठाणाणि, आकंपइत्ता-वैयावृत्त्यादिभिः आकम्प्य-आवर्त्य। कथानकस्था-नानि। आचा०४१३। स्था० ४८४। यदालोचनाऽऽचार्य
आगंतागारं- गामपरिसट्ठाणं, आगंतागारं-बहिया वासो। वैयावृत्त्यकरणादिनावमं यदालोचनम्। भग० ९१९| निशी. १८३। आगन्तुकानां आकविकट्ठि-आकर्षवैकर्षिकाम। भग०६८५
कार्पटिकादीनामगारमाग-न्तागारम्। सूत्र. ३९३। आकर्हि-आकृष्टिं। भग०६८३।
ग्रामादेर्बहिरागत्यागत्य पथिकादय-स्तिष्ठन्ति। आचा.
اواو
मुनि दीपरत्नसागरजी रचित
[121]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238