Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अभिगमसड्ढे- अभिगमश्राद्धकः-यत्र कारणे आपन्ने | १३२। अभिचन्द्रः-अमुष्यामवसर्पिण्यां चतुर्थकुलकरः। प्रविश्यत। ओघ. १५६|
स्था० ३६८1 अभिगमसड्ढो-सम्मद्दिट्ठी-गिहीताणुव्वओ। निशी. अभिचारकमन्त्रविदयादि-अशिवपुररोधादौ तत्पशमनार्थं १९९ आ।
प्रयुञ्जान इत्यर्थः। स्था० १६४। अभिगम-अभिगमः, विस्तरबोधः। भग. १००
अभिचारुअं-चारकता। निशी. २७४ आ। प्रतिपत्तिः । भग. १३७
अभिचारुकं- वसीकरणं। निशी० १०१। अभिगमो-अभिगमः, यथावस्थितपदार्थपरिच्छेदः। अभिजाए- अभिजातः, शास्त्रीयद्वादशदिवसनाम। जम्बू० आव० ८३८ साधूणमागयाणं जा विणयपडिवत्ती सा। । ४९० विनीतः। उत्त० १८८1 कुलीनः। जम्बू. १८२ दशवै० १४१५
अभिजाओ-शिष्टः। बृह० २५५ आ। अभिगया-जीवाजीवादिपदार्थाभिगमोपेता श्राविकेत्यर्थः। | अभिजाणइ-अभिजानाति, विवेचयति। आचा. २०३। बृह. १३९ आ।
अभिजातं-वाण्यतिशयविशेषः। सम०६३। अभिगहियट्ठ-अभिगृहीतार्थम्,
अभिजाति-कुलीनता। उत्त० ३४७) प्रश्नितार्थस्याभिगमनात्। भग० १३५
अभिजातिए- अभिजातिगः, अभिजातिः-क्लीनता तां अभिगाहइ-सेवते। आचा. ११४१ अभिगाहन्ते-सेवन्ते। गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेति। उत्त० ३४७। आचा० १३३
अभिजाते-अभिजातः, शास्त्रीयैकादशदिवसनाम। सूर्य अभिगिञ्झ-अभिगृह्य, आलोच्य। दशवै. २१६
१४७ अङ्गीकृत्य, तदभिमुखीभूय। स्था० ५६।
अभिजाय-अभिजातम्-क्लीनम्। भग० ४६९। अभिग्गह-अभिग्रहः, गुरुवियोगकरणाभिसन्धिः । दशवैः | अभिजायइ-अभिजायते, २४१
उपभोग्यतयाऽऽभिमुख्येनोत्पद्यते। उत्त० १८७ अभिग्गहियमिच्छादंसणवत्तिया
अभिजित-नक्षत्रदेवविशेषः। प्रश्न०१५। उदायनपुत्रः। अभिगृहीतमिथ्यादर्शन-प्रत्ययिकी,
स्था० ४३१ मिथ्यादर्शनप्रत्ययिकीक्रियाया दवितीयो भेदः। आव० अभिजुजंति-अभियञ्जते, ६१२१
विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुम्। भग० अभिग्गहिया-अभिगृहीता, प्रतिनियतार्थावधारणम्। प्रज्ञा० २५६। अभिग्रहिका-वस्त्राणि वा पात्राणि वा अभिमुंजिया-अभियुज्य, व्यापार्य, स्मारयित्वा। सूत्र० पुरणीयानि अपरेण वा येन प्रयोजनमिति
१३९। योजयित्वा, अभियोगं ग्राहयित्वा, व्यापारयित्वा। प्रतिपन्नाभिग्रहाः। बृह. ९९।
आचा० १२३। आश्लिष्य-वशीकृत्य। स्था० १०६) अभिग्गहो-अभिग्रहः-प्रत्याख्यानविशेषः। आव० ८५२। सम्बन्धमुपगत्य, प्रतिस्पद्व्यास्था० १७७) कुमतपरिग्रहः। स्था०४९। नियमः। भग० ६२१ अभिजोइंति-तिरस्कुर्वन्ति, निर्भर्त्सयन्ति। बृह. २८१। अभिग्रहिकः- मिथ्यात्वविशेषः। स्था० २७।
अभिजोययंति-वशीकुर्वन्ति। बृह० २५५ अ। अभिघट्टिज्जमाणस्स-अभिघट्टयमानस्य-वेगेन अभिज्ज-अभेद्यं। उत्त० २०७ गच्छतः। जम्बू० ३७। जीवा० १९३|
अभिज्जा-अभिध्यानमभिध्येत्यस्य। सम०७१। लोभः, अभिघातो-उवलओ वा घात्तिज्जति। निशी. १०५ अभिध्यानं वा। प्रश्न. ९७। अभिचंदे-अस्यामवसर्पिण्यां चतुर्थकुलकरः। सम० १०३, | अभिज्झा-अभिध्या-अदृढाभिनिवेशः, चित्तलक्षणः। १५०| अभिचन्द्रः, अन्तकृद्दशानां द्वितीयवर्गस्याष्टमा- | भग० ५७३। अभिध्या, अभिध्यानम्, अभिलाषः। प्रज्ञा० ध्ययनम्। अन्त० ३। अभिचन्द्रः-मुहूर्तविशेषः। सूर्यः | ५०४। १४६। जम्बू. ४९१। कुलकरविशेषः। आव० १११। जम्बू. | अभिज्झिअ- अभिध्यातम्, इष्टम्। दशवै० २७७।
१९११
मुनि दीपरत्नसागरजी रचित
[80]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238