Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आणंदकूडे - आनन्दनाम्नो देवस्य कूटमानन्दकूटम् । जम्बू० ३१३ |
आनंदपुर-आनन्दपुरम, इहलोकगुणविषये कच्छदेशे नगरम् । आव• ८२४ द्रव्यमूढोदाहरणे पुरं निशी. ४२ अ स्थलपत्तनविशेषः। निशी० २२९ अ (मार्गोपसंपदि) नगरविशेषः । निशी० २४१ अ नगरविशेषः। निशी० ७१ अ क्षेत्रविपर्यासे नगरविशेषः । निशी० ८
आणंदपुरे- मूलचैत्यगृहे सर्वजनसमक्षं दिवसतः कल्पकर्षणं भवति। निशी ३५५अ
आणंदर क्खिए- आनन्दरक्षितः, पाश्र्वपत्यस्थविरनाम । भग० १३८
आणंदा - आनन्दा, पूर्वदियुचकवास्तव्या दिक्कुमारी । आव० १२२| दक्षिणदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । जीवा० ३६४] अंजनकपर्वते पुष्करिणी । स्था॰ २३०| पौरस्त्यरुचकवास्तव्या तृतीया दिक्कुमारी । जम्बू० ३९१ |
आदिए- आनन्दितः, तृष्टः, हृष्टः, ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः । भगः ११९
आगम- सागर - कोषः ( भाग :- १)
३१७ |
आनंदियं आनन्दितम् स्फीतीभूतम् जीवा० २४३ | इंति - आनयन्ति । बृह० १०९ अ । आणक्खिऊण- परीक्ष्य आव० २९१ आणक्खिस्सामि- अन्वीक्षिष्यामि - अन्वेषयिस्यामि । आचा० २८२
आणक्खेड- परीक्ष्य ओघ २३३ अनुमीय बृह. १६४
आ।
आणक्खेऊण- ज्ञात्वा निश्चित्य निशी. ६आ। आणात्तं एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७|
आणत्तं- अन्यत्वम्-अनगारद्वयसम्बधिनो ये पुद् लास्तेषां भेदः । भग० ७४१ | आणत्तिअं - आज्ञप्तिकाम्, आज्ञां प्रत्यर्पयत । जम्बू०
१६२ |
आणत्तो- आज्ञप्तः । आव० ४१९ । आणपाण- आणप्राणः। सूर्य० २९२ | आणपाणकालो- आनपानकालः, उच्छ्वासनिःश्वासौ
मुनि दीपरत्नसागरजी रचित
[Type text]
समुदि-तावेकः । जीवा० ३४४ | आणपाणलदी- अंतर्मुहूर्तेन चतुर्दशपूर्वपरावर्तनशक्तिः । ओघ १७८०
आणमंति- आमनन्ति भग० १९ उच्छ्वसन्ति, अन्तःस्फुरन्तीमुच्छ्वासक्रियां कुर्वन्ति, आनमन्ति उच्छ्वसन्ति। प्रज्ञा० २१९ | 'णमु प्रवत्वे' इत्येतस्यानेकार्थत्वेन श्रवस - नार्थत्वात्, आनमन्ति इत्यनेनाध्यात्मक्रिया। भग. १९|
आणमणिया- आज्ञापनी, विंशतिक्रियामध्ये द्वादशी क्रिया आव• ६९२] कार्ये परस्य प्रवर्तनं यथेदं कुर्विति
भाषा | प्रज्ञा० ६५३|
आणय- आनतः, नवमदेवलोकनाम प्रज्ञा० ६९| आणरुई - आज्ञारुचिः, आज्ञा - सर्वज्ञवचनात्मिका तस्या रुचि :- अभिलाषो यस्य स आज्ञारुचिः। जिनाजैव मे तत्त्वं न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिः । प्रज्ञा० ५६ |
1
आणरुती- आज्ञारुचिः, आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते सः । स्था० ५०३ |
आणवणप्पओगे आनयनप्रयोगः आव० ८४३ इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यः सचि-त्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयम् इत्यानयनप्रयोगः (देशावकाशिके अतिचारः) । उपा०
१०|
आणवणिया आज्ञापनिका, जीवाजीवानानाययतः । स्था० ३१७| आज्ञापनस्य- आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका, तज्जः कर्म्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी । स्था० ४३ | आणवणी आज्ञापनी, असत्यामृषाभाषाभेदः। दशवें० २१०| कार्ये परस्य प्रवर्तनी। भग० ५००| आणवेस्सामि- आनाययिष्यामि । आव० ४१० | आणा आज्ञा, मौनीन्द्रवचनम्। आचा० ४४ तीर्थकरगण. धरोपदेशः। दशकै २६५१ ज्ञानाद्यासेवारूपजिनोपदेशः । भग• ५४१ कर्त्तव्यमेवेदमित्यादयादेशः भग. १६७। दुवालसंग गणिपिडगं । निशी० ४अ उपदेशः । सूत्र०
[127]
“आगम-सागर-कोष :" [१]

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238