Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१९ ॥
आसासि-आश्वासय, स्वस्थीकुरु। उत्त० १२७) आसायए-आशातयति, कदर्थयति। दशवै. २४४| आसासिआ-आश्वासिता। आव २२२१ आसायण-आशातकपाराञ्चिकः। स्था० १६३१
आसाहीणाएहिं-दुईतेहिं। दशवे. ११६| आसायणसील-आशातनाशीलः, शातयति-विनाशयती- | आसिआवणं-स्तैन्यम्। बृह. ८६ आ। त्याशातना तस्यां शीलं-तत्करणस्वभावात्मकमस्येत्य- | आसिङ्गा-तिष्ठ। (मरण)। त्याशातनाशीलः। उत्त०५७९|
आसित्ता-आस्वाद्य-भुक्त्वा। आचा० ३३० आसायणा-आशातना, लघ्तापादनरूपा अथवा स्वस- आसित्तो-आसिक्तः, सबीजः। बृह. ९७ आ। जस्स पुण म्यग्दर्शनादिभावापहासरूपा। दशवै० २४४।
अवच्चं उप्पज्जति सो। निशी० ३१ अ। ज्ञानाद्यायस्य शातना। आव० ५४७। आशातना। प्रश्न | आसियं-आसिक्तं, आसेचनं, ईषदुदकच्छट्टकः। प्रश्न १४६। आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते
१२७। उदकच्छटम्। जीवा० २४६। निर्धटनं, यकामिस्ता आशा-तना-रत्नाधिकविषयाविनयरूपाः निष्काशनम्। बृह. ६१ आ। पुरतोगमनादिकाः। स्था० ५११। आयः
आसियावणं- हरणं। निशी० २६७ अ। अपहरणम्। बृह. सम्यग्दर्शनादयवाप्तिलक्षणस्तस्य शातनाः-खण्डनं ३०९ आ। हरति। निशी. १आ। निरुक्तादाशातनाः। सम०५९।
आसिले-आसिलः, महर्षिविशेषः। सूत्र. ९५ आसायणिज्ज-आस्वादनीयम्, सामान्येन स्वादनीयम्। । | आसिवावितो- प्रवाजितः। निशी० २८६ अ। जीवा० २७८१
आसी-आश्यो-दंष्ट्राः। प्रज्ञा०४७ आव०४८। आसीःआसालए-आशालकः, अवष्टम्भसमन्वित
दंष्ट्रा। आव०५६६| आसनविशेषः। दशवै. २०४।
आसीणे-आसीनः, आश्रितः। आचा. २९३। आसालओ-ससावंगमं (सावटुंभं) आसणं। दशवै० ९९ | आसीयावणा-निष्कषायितुमासादनम्। व्यव० ३६अ। आसालिए-आसालिकः, उरःपरिसर्पभेदः। सम० १३५। आसीविस-आशीविषः शङ्खविजये वक्षस्कारः। जम्बू. आसालिय-आसालिकः, उरःपरिसर्पविशेषः। प्रश्न० ८। ३५७। नागः। प्रश्न. १०७। आश्यो-दंष्ट्रास्तास् विषं येषां जीवा० ३९। उरःपरिसर्पभेदविशेषः। प्रज्ञा०४५
ते। स्था० २६५। जीवा० ३९। सीतोदादक्षिणतः वक्षआसास-आश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासः। स्कारः। स्था० ३२६। उरःपरिसर्पविशेषः। जीवा० ३९।
आचा० ५। आश्वासयति अत्यन्तमाकलितानपि जनान् उत्त० ३१८ आशीविषः-भुजङ्गः। आव० ५६७। स्वस्थी-करोतीति। उत्त० २१२
आसु- आशु, शीघ्रम्। उत्त० ६३८१ जम्बू० २०२। आसासग-अश्वस्यास्य-मुख, तत्र गतः फेन सोऽश्वास्य- | आसुकारिणः-दुष्टाः। निशी० ७५आ। गतः। प्रज्ञा. ९५ आसासकः-बीयकाभिधानो वृक्षः। आसुकोहो-तक्खणमेव कोहो। दशवै. १२५ राज०९|
| आसुक्कारो-आशु-शीघ्रं सजीवस्य निर्जीवीकरणम्, अहिआसासणय-आशंसनम्, मम पुत्रस्य शिष्यस्य वा विषविशूचिकादिः। बृह. १४७ अ। शीघ्रकारः, अहिविइदमिदं च भूयादित्यादिरूपा आशीः। भग. १७३। षविशूचिकादिकः। आव० ६२९। आसासदीव-आश्वासद्वीपः, आकुलितजनस्वस्थकारको । | आसुपन्ने- आशुप्रज्ञः, शीघ्रमुचितकर्तव्येषु
द्वीपविशेषः। उत्त० २१२। आश्वासननाश्र्वासः, यतितव्यमिति प्रज्ञा-बुद्धिरस्येति। उत्त० २१७। आश्वासाय द्वीप आश्वासद्वीपः। आचा० २४७। सततोपयुक्तः। आचा० २६८१ आश्वास्यतेऽस्मिन्नि-त्याश्वासः, आश्वासश्चासौ आसुर-असुरभावनाजनित आसुरः, भवनपतिविशेषस्याद्वीपञ्चाश्वासद्वीपः। आव० २४७)
यमासुरः। स्था० २७४। कोहो। दशवै० १२२॥ आसासय- आशासकः, वृक्षविशेषः। औप० १११ | आसुरत्तं- आसुरत्वम्, क्रोधभावम्। दशवै० २३१। आसासा-आश्वासाः-विश्रामाः। स्था० २३६)
| आसुरत्तभावणा-आसुरत्वभावना। उत्त० ७०७
मुनि दीपरत्नसागरजी रचित
[153]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238