Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
आत्मसमीपे-आत्मोत्सङगे। ओघ. ११८
आदाणभयं-आदानभयम्, धनस्य चौरादिभ्यो यद्भयम्। आत्मसंवेदनीय-आत्मना क्रियत इति। आव० ४०५ आव०६४६| धनहरणभयं। आव०४७२। आदानं-धनंआत्मागम-अत्तागम, गुरूपदेशमन्तरेणात्मन एव तदर्थं चौरादिभ्यो यद्भयम्। स्था० ३८९। द्रव्यमाश्रित्य आगमः। अनुयो. २१९
भयम्। प्रश्न १४३ अत्ताहिट्ठियजोगी-आत्माधिष्ठितयोगी, आत्माधिष्ठि- | आदाणभरियसि-आद्रहणभृते। उपा० ३४। तेनल-ब्धेन भक्तादिना युज्यत इति, अत्तलद्धिओ। आदाणिज्जं-आदानीयम्, सूत्रकृताङ्गस्य ओघ० १५१
पञ्चदशाध्ययनम्। सूत्र० २५२। अत्तढे-आत्मार्थ अर्थ्यमानतया स्वर्गादिः, यदवा आदाणियं-आदानीयम्, आदीयते-गृह्यते उपादीयत
आत्मैवार्थः। उत्त. २८४। विशोधनम्। व्यव० ११५। इति, पदमर्थो वा। सूत्र. ९। अत्तद्वियं- आत्मार्थिकम्- आत्मनोऽर्थः,
आदाणीय-आदानीयः, उपादेयः। सम० ८१। स्था० ३६९। आत्मार्थस्तस्मिन् भवम्। उत्त० ३६०
परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तत। आचा. आदंसग-आदर्शकः-दर्पणः। उत्त०६५०
१४० आदंसगहत्थिआ-आदर्शहस्ता। आव० १२२॥
आदितियमरण-यानि हि नरकाद्यायुष्कतया आदंसिआइ-खाद्यविशेषः। जम्बू. १९८४
कर्मदलिकान्य-नुभुय म्रियते मृतश्च न आदण्ण-खिन्नः। आव. ९४, ३५५
पुनस्तान्यनुभूय पुनर्मरिष्यत इत्येवं यन्मरणं। भग. आददति-विदधति। प्रश्न. १०७
६३४॥ आदर्शकगृहं-भरतकेवलज्ञानस्थानम्। प्रज्ञा० २०| आदि-आदिः, कारणम्। प्रश्न० ४। अद्दागसमाण- आदर्शसमानः आदर्शसमानो, यो हि आदिए- आददीत, गृहणीयात्। उत्त० ५१७। साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् आदिकरः- आइगर, आदौ प्राथम्येन भावान् यथावत्प्र-तिपदयते सन्निहितार्थादर्शकवत्स श्रुतधर्ममाचारादिग्र-न्थात्मकं करोतिआदर्शसमानः। स्था० २४३
तदर्थप्रणायकत्वेन प्रणयतीत्वेवंशील आदिकरः। सम० आदाण- आदानम्, आदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म ३। प्रथमतया प्रवर्तनशीलः। व्यव० ३८५ अ। येन तत्, कषायाः, परिग्रहः, सावद्यानुष्ठानं वा। सूत्र० । | आदिगरमंडलगं- आदिकरमण्डलम्। आव० १४६। २६४। (बहिद्धादाणं)-बहिर्द्धा-मैथुनम् आदानं च- | आदिच्चो- आदित्यः। जीवा० ३२१। सूर्यसंवत्सरः। सूर्य परिग्रहः, परिग्राह्यं वा वस्तु करणाद बहिः। स्था० | १२ २०२। मोक्षार्थिनाऽऽ-दीयते-गृह्यत इति, संयमः। सूत्रः | आदिट्ठ-आदिष्टः, विशेषितः। भग०४७। २२९। कारणम्। निशी. ११६ | प्रभवः, प्रसूतिः। आदिवा- गृहीता। निशी. २०७ आ। निशी० पू० ११६अ। ग्रहणम्। आव० ८२२ आदीयत आदित्यमासः-त्रिंशदहोरात्राणि रात्रिन्दिवस्य चार्द्ध, इति, धनम्। आव० ६४६। निशी० ३१७ अ। आदानः, दक्षिणा-यनस्योत्तरायणस्य वा षष्ठभागमानः। बृह. अंशः। सूर्य २०९।
१८६ आ। आदाणणिक्खेवणासमिती-आदानिक्षेपणासमितिः, जं । आदित्ययशा-भरतपुत्रनाम। व्यव० १३९ आ। वत्थ-पायसंथारगफलगपीढगकारणट्ठा गहनिक्खेवकरणं आदिमा भावा- आवश्यकादयः सूत्रकृताङ्गं यावद् ये पडिलेहिय पमज्जिय सा। निशी. १७अ।
आगमग्रन्थास्तेषु ये पदार्था अभिधेयास्ते। बृह० १२८ आदाणनिक्खिवणअणाभोगकिरिया
आ। आदाननिक्षेपानाभोग-क्रिया, रजोहरणेनाप्रमाW आदित्यरथः- वालिसुग्रीवपिता विदयाधरः। प्रश्न०८९| पात्रचीवरादीनामादानं निक्षेपं वा करोति सा। आव. आदियणं- ग्रहणं। निशी. १३४ अ। पिबंतस्स। निशी. ६१४॥
६५आ।
मुनि दीपरत्नसागरजी रचित
[130]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238