Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 45
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text]] १४७ ५९१। अनुक्रोशः। सम. १२७ दीनानाथविषयं दानम। अणुगीया-अनुगीता तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता। स्था०४९६। उत्त० ३८५ अणुकंपाए- अनुकम्पया-अनुग्रहेण। व्यव० १७२ आ। अणुग्गह-अनुग्रहः, अनुग्रहपरिहरणा अक्खोडभंगअणुकंपे-अनुकम्पते, उपकुरूते। उत्त० ४१९। परिहरणा, (अकृष्टभूशुल्कपरिहारः) आव० ५५२। अणुकड्ढइ-अनुकर्षयति। आव० २१८ ज्ञानायुपकारः। स्था० १५५ अणुकुएति-प्रच्छादयति, अक्षिप्ता। निशी. १८० अ अणुग्गहकसिणं-छण्हं मासाणं आरोवियाणं छदिवसा अणुकूला-संजमविग्घकरा (राज्यार्पणादिकाः) निशी. गता, ताहे अण्णो छम्मासो आवण्णो, ताहे जं तेण १९४ आ। अद्धवूढं तं ज्झोसितं जं पच्छाआवण्णं छम्मासितं तं अणुक्कंतो-अनुक्रान्तः-अनुचीर्णः। आचा० ३०६) वहति एत्थ पंच-मासा चउव्वीसं च दिवसा तेण अणुक्कम-अनुक्रमः। आव० ३४२। पारम्पर्यम्। उत्त. ज्झोसिया। निशी. १३५अ। अणुग्गहत्थं- अनुग्रहार्थं-अनुग्रहः-उपकारोऽभिधीयते, अणुक्कमंतो-अनुक्रम्यमाणः, प्रेर्यमाणः। सूत्र० १३६। अर्थशब्दः प्रयोजनवचनः। औघ ०४। अणुक्कसाई- अनुत्कशायी, अणुकषायी, उत्कण्ठितः अणुग्गहपरिहारो-अनुग्रहपरिहारः-राजकृतानुग्रहवशेन सत्कारादिषु शेत इत्येवं शील उत्कषायी, न तथा। यो न | एकदवित्र्यादिवर्षमर्यादया यथोक्तरूपं खोटादिभंजन सत्कारादिकमकुर्वते कुप्यति, तत्सम्पात्तौ वा एक वै त्रीणिवर्षाणि यावत् वसति, यावन्तं वा कालं नाहङ्कारवान् भवति सः। उत्त० १२४१ अणवः-स्वल्पाः राज्ञानुग्रहः कृतस्तावन्तं कालं वसति, न च हिरण्यादि संज्वलननामान इतियावत् कषायाः-कोधादयो यस्य। प्रददाति, नापि वेष्टिं करोति, न चापि चारभटादीनां उत्त०४२० भोजनादि प्रदानं विधत्ते, एष खोटादिभंगो। व्यव०४५ अणुगच्छइ-अनुगच्छति, आसन्नो भवति। जम्बू. १८७ | । तत्तियं कालं सो दव्वादिस् परिहरिज्जति अणुगच्छण-अनुगमनम्, आगच्छतः प्रत्युद्गगमनम्। तावत्कालं न दप्पतेत्यर्थः। निशी० ८९ आ। दशवै. २४१। | अणुग्गहो- अनुग्रहः, उपकारः। ओध०४ अणुगच्छमाणो- अनुगच्छन्-अवगच्छन्-बुद्ध्यमानः | अणुग्गामो-अनुग्रामः, विवक्षितग्रामानन्तरो ग्रामः। सन्। आचा० २२२ औप० २२॥ अणुगम- अनुगमः, अनुगमनमनेनास्मादस्मिन्निति वा | अणुग्घाई-अनुद्घातिकं यत्र गुरूमासादि प्रायश्चितं अर्थक-थनम्। आचा० ३। वर्ण्यते । प्रश्न. १४५ अणुगमणं- अनुगमनम्, आगच्छतः प्रत्युद्गमनम्। | अणुग्घाडिया-अनुद्घाटिता, अस्पृष्टा। दशवै० ४१। उत्त०१७ अणुग्घाता- गुरवः। निशी० ८७ अ। अणुगमिओ-अनुगमितः, अनुनीतः। आव० ५५५ अणुग्घातियं-जं णिरंतरं वहति गुरुं। निशी० ३०५आ। अणुगमो- अनुगमः निक्षिप्तसूत्रस्यानुकूलः गुरुगं| निशी. २५७ । परिच्छेदोऽर्थकथ-नम्। जम्बू० ५ अणुग्घायं-आचारप्रकल्पस्य सप्तविंशतितमो भेदः। अणुगयं- अनुगतं, अनवच्छिन्नम्। प्रश्न० ६६। युक्तम। आव०६६० दशवै० २०७। अभिप्रायानुवर्तिनमात्मानम्। उत्त० ३२२॥ | अणुग्घायकसिणं-जं कालगं जहा मासगुरूगादि अहवा जं युक्त। उत्त० ६३१॥ णिरंतरं दाणं एस मासलहगापि णिरंतरं दिज्जमाणं अणुगाम- अनुग्रामः, ग्राममार्गानुकूलः लघुर्वा ग्रामः, । अणुग्घातं भवति। निशी. १३५ आ। रूढित एकस्माद्वा ग्रामादन्यो ग्रामः। उत्त० ९९।। अणुग्घायण-अणोद्घातन-अणत्यनेन अणुगामियत्ताए- अनुगामिकतापरम्परया शुभानुबन्धो | जन्तुगणश्चतुर्गतिकं संसारमित्यणं-कर्म तस्योत्सुखाय भविष्यति। जीवा. २४२ प्राबल्येन घातनम्-अपनय-नम्। आचा० १४७ मुनि दीपरत्नसागरजी रचित [45] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238