Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
असिपत्त-असिपत्रं, असीनां पत्रम्। विपा०७१। खड् | स्था० १५३ गपत्रम्। जीवा० १०६। असिः-खड्गःस एव पत्रम्। स्था० | असीलया- अशीलता चारित्रवर्जितत्वात्। अब्रह्मणः २७३। असयः-खङ्गास्तद्वद्धेदकतया पत्राणि
सप्तदशं नाम। प्रश्न०६६) पर्णानियस्मितत्। उत्त०४६० प्रज्ञा० ८०
असुआ-असूया, अव्याजम, ईर्ष्या। दशवै० २४३। परमाधार्मिकेषु नवमः। उत्त०६१४। नवमः।
असुइ-अशुचिः अश्रुतिर्वा। प्रश्न०६३। स्नानब्रह्मचर्यादिपरमाधार्मिकः। आव०६५० सूत्र. १२४१ सम० २९। वर्जितत्वात्। अशुचिः, शास्त्रवर्जितो वा अश्रुतिः। भग. असिपुत्रिकः । उत्त०४७
३०८। स्नानब्रह्मचर्यादिवर्जिताः, अश्रुतयः, असिय-असितः, कृष्णः। प्रज्ञा० ९१
शास्त्रवर्जिताः। जम्बू. १७०| विगन्धं शरीरमलादि। असियअं-दात्रम्। आव० २९५१
जीवा० २८ असियग-असियगम्, दात्रम्। आचा०६१।
असुति-अशुचीति, अमेध्यानि मूत्रपुरीषाणि। स्था० ४७६। असिरयणं-असिरत्नम्, चक्रवत्तरेकेन्द्रियपञ्चमरत्नम्। असुद्ध-अशुद्धम्, आधाकर्मादिः। ओघ० १७७। जम्बू० २३८१ स्था० ३९८१
असुन्नकाल- अशून्यकालः नारकभवानुगसंसारावस्थानअसिलट्ठी- असियष्टिः, खड्गलता। विपा० ५६। असिः- कालस्य द्वितीयभेदः। भग० ४७। खड़गः स एव यष्टिः-दण्डोऽसियष्टिः, अथवा असिश्च असुभ-अशुभकार्ये मृतकस्थापनादौ। व्यव० १३९ अ। यष्टिश्च। जम्बू. २६४।
असुभजोग-अशुभयोगः, अनुपयुक्ततया असिलायं-विस्वरम्। बृह. २५आ।
प्रत्युप्रेक्षादिकरणम्। भग० ३२ असिलिटुं- अश्लिष्टम्। आव० ९९।
असुभणाम-अशुभनाम, यदुदयवशात् नाभेरधस्तनाः असिलोगभते-अश्लोकभयम, अकीर्तिभयम्। स्था० पादा-दयोऽवयवा अशुभा भवन्ति तत्। प्रज्ञा० ४७४। ३८९। अश्लाघाभयम्। आव०४७२।
असुभत्ता-अशुभता, न शुभता। प्रज्ञा० ५०४। असिलोगो-अश्लाघा, अयशः। आव०६४६।
अमङ्गल्यता। भग० २४३ असिव-अशिवम्, व्यन्तरकृतं व्यसनम्। आव० ६२६| | असुभाणुप्पेहा-अशुभानुप्रेक्षा, अशुभत्वं उद्दा-इयाए अभिद्दतं। नि० ९७ अ। निशी. ७५अ। | संसारस्यानुप्रेक्षणं-अनुस्मरणम्। स्था० १८८१ व्यन्तरकृत उपद्रवः। बृह. २३१ अ। देवतादिजनितो | असुभाते- असुखाय-दुःखाय। स्था० १४९। अशुभाय, ज्वरायुपद्रवः। ओघ० १३, १४१
अपुण्यबन्धाय असुखाय वा। स्था० २९२। पापाय, असिवाइखेत्तं-अशिवादिक्षेत्रम्, अशिवादिप्रधानं क्षेत्रम्,
-दुःखाय। स्था० ३५८१ आदिशब्दादूनोदरताराजविष्टादिपरिग्रहः। दशवै० ३९| | असुयंग- अश्रुताङ्गम्, नोश्रुताङ्गम्। उत्त० १४४। असिवुवसमणी- अशिवोपशमनी कृष्णस्य चतुर्थी भेरी। | असुय-अश्रुतं परवचनद्वारेण। भग० २००, १९७। आव० ९७
असुर-रौद्रकर्मचारी। उत्त० २७६) असिवोवसमणी-अशिवोपशमनी, कृष्यस्य चतुर्थी भेरी, असुरकुमार-असुरकुमाराः, देवविशेषः। भग० १९७१ षण्मासान् सर्वे रोगोपशमनी। बृह. ५६अ।
असुराश्च ते नवयौवनतया कुमारा इव असी-असिः, अस्युपलक्षितः सेवकपुरुषः। जीवा० २७९। कुमाराश्चेत्यसुरकु-माराः। स्था० २८१ हीरो। निशी. १४१। खडगः, यमपजीव्य जन
भवनपतिभेदविशेषः। प्रज्ञा० ३९। सुखवृत्तिको भवति, यद्वा साहचर्यलक्षणया असुरकुमारीओ- असुरकुमार्यः, देवीविशेषाः। भग० १९७। असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते। असुरदारे-सिद्धायतनस्य द्वितीयं द्वारम्। स्था० २३०। जम्बू० १२२॥
असुरसुरं- असुरसुरम्, अनुकरणशब्दोऽयम्। भग० २९४१ असील-अशीलः, अविदयमानशीलः, सर्वथा
सरडसरडं अकरितो। ओघ. १८७। एवंभतशब्दरहितम्। विनष्टचारित्र-धर्मः। उत्त० ३४५। अशीलाः-दुःशीलाः। । प्रश्न० ११२।
मुनि दीपरत्नसागरजी रचित
[109]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238