Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 157
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ६PN ११३ अधिपतेः कर्म, रक्षा। जम्बू०६३। जीवा० २१७, १६२। आहितविशेषम्-आहितविशेषत्वं-वचनान्तरापेक्षया आहेवणं-आक्षेपम, पूरक्षोभादिकरणम। प्रश्न. ३८१ ढौकितविशेषता। एकत्रिंशत्तमवाणीगुणः। सम०६३। | आहोपुरुषिका-आत्मशक्त्याविष्करणम्। सूत्र० ३४५ आहिण्डिग-आहितुण्डिकः, गारुडिकः। दशवै० ३७ आहोहिओ-आधोऽवधिकः, परमावधेरधस्ताद आहितो-आख्यातः, कथितः। सूत्र० ११| योऽवधिस्तेन-योव्यवहरति सः आहियं-आहितम्, ढौकितम्। सूत्र०७१। आत्मनि परिमितक्षेत्रविषयावधिकः। भग०६७। व्यवस्थितं, आ-समन्तात् हितं वा। सूत्र०६८। गृहीतम्। | आहोहिय-नियतक्षेत्रविषयावधयः। सम० ९६| आव.३७० आहोही- यत्प्रकारोऽवधिरस्येति यथावधिः आहियग्गी-बंभणो। दशवै. १३ परमावधेर्वाऽधोव-य॑वधिर्यस्य सोऽधोऽवधिः। स्था० आहियडमरं-आहितडमरम्, शत्कृतविड्वरोऽधिकविड् वरो वा। औप० १२ आहिनका-पिशाचे चतुर्थभेदः। प्रज्ञा० ७० आहिया-आख्याता। स्था० ३९७१ आह्रियते-निर्वर्त्यते। जीवा. १४१ आहियोग-आभियोगदेवेषुत्पन्ना आदेशवर्तिनः। भग० -x-x-x-x१९८१ आहिव्वण-आहित्यम्, अहितत्वं-शत्रुभावम्। प्रश्न. ३८१ | इंखिणिका-कर्णमूले घण्टिकां चालयन्ति। आव० १३० आही-आधिः, मनःपीडा। प्रश्न० २५। इंखिणी-विज्जाभिमंतिया घंटिया कण्णमले आहुइ-आहुतिः, अग्नौ घृतादिद्रव्यप्रक्षेपरूपा। दशवै. चालिज्जति, तत्थ देवता कढिंति कहेंतस्स २४५ पसिणापसिणं संभवति स एव इंखिणी भण्णति। निशी. आहुणिए- आधुनिकः। सूर्य २९४। अष्टाशीतौ ग्रहेषु ८५अ। निन्दा। सूत्र०६१। पंचमग्रहनामा। स्था० ७८। जम्बू० ५३४। इंगना-इङ्गना, सज्ञा। नन्दी० १५१ आहणिज्ज-आहवनीयं-सम्प्रदानभूतम्। औप० ५। इंगाल-अङ्गारः, दग्धेन्धनो विगतधूमज्वालः। आचा. आहुणिय-आधूय। आव० १२१। ४९। चारित्रेन्धनमगारमिव यः करोति भोजनविषयआहुस्स-आहोतुः, दातुः। औप० ५। रागाग्निः सोऽङ्गारः। भग० २९१। आहूए- संहृतः। आचा० ४२१॥ अङ्गाराणामयमाङ्गारः। दशवै० १६४। आहूतो- उत्पन्नः। आव० ३४३। लग्नः, उत्पन्नः। उत्त० ज्वालारहितोऽग्निः । दशवै.१५४, २२८ महाग्रहविशेषः। १४८ भग० ५०५। निर्वलितेन्धनम्। भग० २१३। विगतधूमः। आय-आहुतम्-आह्वानमामन्त्रणं नित्यं मदगृहे प्रज्ञा० २९। निधूमाग्निः। जीवा० १०७। विगतधूमज्वालो पोषमात्रमन्नं ग्राह्य इत्येवंरूपम्, कर्मकरादयाकारणं जाज्वल्यमानः खदिरादिः। जीवा० २८१ अङ्गारः। आव. वा साध्वर्थं स्थाना-न्तरान्नादयानयनाय यत्र सः, स्पर्धा ४२२, ३१३। रागो। निशी० ४९ | ज्वालारहितो वह्निः , वा। भग. २९३। भग. २९४१ अग्नेस्तृतीयभेदः। पिण्ड० १५२ आहेडगो-मिगव्वं। निशी० १३६ आ। इंगालए-अङ्गारकः, अष्टाशीतितममहाग्रहविशेषः। आहेणं-जमन्नगिहातो आणिज्जति तं अहवा जं सूर्य. २९४। महाग्रहविशेषः। जम्बू. ५३४। स्था० ७८। बहगिहातो वरगिह णिज्जति तं। निशी. २२ अ। यद् इंगालकढिणि-ईषद्वकाग्रा लोहमययष्टिः।भग०६९७। विवाहो-त्तरकाले वधप्रवेशे वरगहे भोजनं क्रियते। इंगालकम्म- अङ्गारकर्म, अङ्गारकरणविक्रयक्रिया। आचा० ३३४ आव० ८२९। आहेति-आधाय, कृत्वा। उत्त० २४७। इंगालदाहओ-अङ्गारदाहकः। आव० १५१| आहेवच्चं-आधिपत्यम्, अधिपतिकर्म। भग० १५४॥ इंगालब्भूया-अङ्गारराशिना भूता। भग० १६६। इंगालवडेंसए-अङ्गारावतंसकं, ज्योतिषविमानविशेषः। मुनि दीपरत्नसागरजी रचित [157] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238