Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 126
________________ [Type text ) आजीवक - (आजीवग) गोशालकमतानुसारी दशकै ၃၃၃ आगम- सागर - कोषः ( भाग :- १) आजीवगदितो- आजीवदृष्टान्तः, आसकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तःपरिच्छेदः सः, सकलजीवदर्शनम् । जीवा० १३७ । आजीवगा- आजीविकाः पंडरभिक्खुआ। निशी० ९८८ आजीवगो - आजीवगः, आ समन्ताज्जीवन्त्यनेनेत्याजीवः - अर्थनिचयस्तं गच्छीत-आश्रयत्यसौ, आजीवगः - अर्थमदः । सूत्र० २३७| आजीववत्तिया आजीववृत्तिता, जात्यादयाजीवनेनात्मपालना। दशवे. ११७l आजीवणपिंडो- जातिमातिभावं उवजीवतित्ति आजीवणपिंडो | निशी० ९७आ। आजीवभयं - आजीविकाभयम्, निर्धनः कर्थ दुर्भिक्षादावात्मानं धारयिष्यामीति भयम् । आव० ६४६ । वृत्तिभयम् । प्रश्र्न० १४३ | दुर्जीविकाभयम् । आव० ४७२ | आजीवियसुत्तपरिवाडीए आजीविकसूत्रपरिपाट्याम् गोशाल-कमतप्रतिबद्धसूत्रपद्धत्याम् । समः ४२ आजीविया आजीविका, पाषण्डिविशेषाः, नाग्न्यधारिणः गोशालकशिष्याः, आजीवन्ति वा येsविवेकिलोकतो लब्धि पूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्ति त्वेनाजीविकाः । भग० ५०| पाखण्डविशेषाः, गोशालमतानुसारिणः, आजीवंति विवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि । प्रज्ञा० ४०६ औप० १०६ आजीविका: गोशालक शिष्याः । भग० ३६७ । स्था० २३२| आजीविकाः गोशालकप्रवर्तिताः। सम० १३०| आजोअणंतरं- आयोजनान्तरम्, योजनपरिमाणम् । आव० २३१| आजोग - आयोगः, व्यापारणम् । उत्त० ७१० | आव० ६९४ | आजोजिया - आयोजिका, आयोजयति जीवं संसारे इति, क्रियाविशेषः । प्रज्ञा० ४४५ | आडंबरो - आडम्बरः, मातङ्गनामा यक्षः । आव० ७४३ | पटहः । स्था० ३९५| अनुयो० १२९ ॥ आडहड़- आदधाति, नियुङ्क्ते । औप० ६४१ मुनि दीपरत्नसागरजी रचित आडा - लोमपक्षिविशेषः । प्रज्ञा० ४९ । आडोसेतीय- आडातीकः पक्षिविशेषः प्रश्नः ८ आडआनित्तं मिश्रितं विलोडितम् आव० ३४२१ आडोव - आटोपः स्फारता प्रश्न. ४८० औफ० ५३% आडोवेइ आटोपयेत् वायुना पूरयेत्। भग० ८२ आडोहित्तो- जलं विलोढयन्। बृह. ७२ आ आढइ- गुच्छविशेषः । प्रज्ञा० १२१ आढकी, गुच्छविशेषः । आचा० ५७| [Type text] आढए- आढकः, मानविशेषः । भग० ३१३ | आढगं- आढकः, प्रस्थचतुष्टयनिष्पन्नः अनुयो. १५११ चतुः प्रस्थपरिमाणम् । आव० २३८ आढगमो - आढककः, मानविशेषः । उत्त० १४३ | आढणं- आदरः। बृह० ७८ आ आढत्तं - आरब्धम्। भग- २८१ आढत्ता - आरब्धा । आ० २३७ | आढत्तो - आरब्धः । आव० १०३, ४१३, २६२॥ दशवै० ९७ । आढयं आढकः, सेतिकाप्रमाणः जम्बू० २४४५ आढवेड- आरभते । दशकै ३८ । आढवेऊण- आरभ्य । आव० ३४१ | आढा - आदरः । बृह० ६७ आ । आढाति आदियते दशवें० ५९ आ०व०१२८१२ आढायमाणे- आद्रियमानः । आचा० २८४ | आणं- आज्ञां-योगेषु प्रर्त्तनलक्षणम्। स्था० ३३१। विधिविषयमादेशम्। स्था० ३८६ । आणंतरिए - आनन्तर्यम् - सातत्यमच्छेदनमविरहः । स्था० ३४६ | आणंद - आनन्द, द्वितीयमासक्षपणे भिक्षादाता। आव ० २००| उपासकदशांगाद्यध्ययनम्, तन्नाम श्रावकः । उपा० १| गाथापतिः आव० २१५ नालंदबाहिरिकायां गाथा - पतिः । भग० ६६२ | आनन्दः । षष्ठो बलदेवविशेषः । आव० १५९ | श्रुतेन सामायिकाप्तौ दृष्टांतः। आव० ३४७। षोडशः मूहूर्तःविशेषः । सूर्य० १४६| जम्बू. ४९१| धरणेन्द्ररथानीकाधिपतिः । स्था० ३०२१ षष्ठो बलदेवः । सम० १५४) शीतलजिनाद्यगणभृत्। सम० १५२| भगवान् महावीरशिष्यः । भग० ६६८ | अवधिनिर्णविषये श्रमणोपासकः । सूत्र. ९ प्रथमा श्रावकनाम | आव०२१५ | [126] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238