Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 61
________________ [Type text) अद्धखित्तं- अर्द्धक्षेत्रम् । यदहोरात्रप्रमितस्य क्षेत्रस्यार्द्धं चन्द्रेण सह योगमनुते तन्नक्षत्रम् सूर्य. १७७] जम्बू, ४७८८ अद्धचंदं अर्द्धचन्द्र, बाणविशेषः आव• ६९७| अद्धचंदा- अर्द्धचन्द्राः, खण्डचन्द्रप्रतिबिम्बानि आगम-सागर- कोषः ( भाग :- १) चित्ररूपाणि जम्बू. २०१ । अद्धचंदो– अर्द्धचन्द्रः, सोपानविशेषः । प्रश्न० ८ द्वारादिषु रत्नमयश्चिह्नविशेषः प्रज्ञा० ९९| सूर्य. २६४५ आव. ४२५ | जीवा० १७५ अद्धचक्कवाला चक्रवालार्धरूपा। भग. ८EEI अर्धवलया कारः । स्था० ४०७ | अद्धजंघा– जङ्घार्धपिधायि चर्म । बृह० २२२आ। अद्धजंघमेत्तो- अद्धजड़धा निशी ७९आ । अद्धद्धामीसग अद्धद्धमिश्रा, सत्यामृषाभाषाभेदः। दशव २०९ | अद्धद्धामीस - अद्धद्धामिश्रकं, अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं सत्यासत्यं । स्था० ४९१ अद्धादा, दिवसस्य रात्रेव एकदेशः । प्रज्ञा० २५९| अद्धा दिवसरजन्येकदेशः। दशकै० २०११ अद्धद्धामिस्सिया अद्धादामिश्रिता दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा भाषा प्रज्ञा० २५६ । अद्धनारायं- अर्द्धनाराचम्, यत्रैकपार्श्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तत् । जीवा० १५, ४२ प्रज्ञा० ४७२ अद्धपत्थए- मानविशेषः । भग० ३१३ | अद्धपलितंका- अर्द्धपर्यङ्का - ऊरावेकपादनिवेशनलक्षणा । स्था० २९९, ३०२ श अद्धपलियंकसंठिते- अर्द्धपल्यइकसंस्थितम् । सूर्य. १३० अद्धपल्लंका एक जानुमुत्पाट्योपवेशनम् बृह० २०० अ अद्धपेडा- गोचरचर्याभिग्रहविशेषः । उत्त० ६०५ | स्था० ३६६ | अद्धपेला- गोचरचर्याभिग्रहविशेषः । निशी० १२अ । अद्धमंडल अर्द्धमण्डलम्। जम्बू• ४७८१ अद्धमंडलसंठिती- अर्द्धमण्डलसंस्थितिः, अर्द्धमण्डलव्यवस्था सूर्य० १६ । अद्धमागहविक्रमं अर्द्धमागधविभ्रमम्, गृहविशेषः । जीवा० २६१| जम्बू. १००% मुनि दीपरत्नसागरजी रचित [Type text ) अद्धमागहा- अर्द्धमागधी, अर्द्ध मागध्या इत्यर्द्धमागधी भाषा | भग० २२१ | मागधभाषालक्षणं किञ्चत्किञ्चिच्च प्राकृतभाषा लक्षणं यस्यां सा, अर्द्ध मागध्या इत्यर्द्धमागधी भग० २२१| मगहद्धविसयभासानिबद्धं, अट्ठारसदेसी भासाणियतं । निशी० ३६ अ अद्धमासिएसु- अर्धमासिका आचा० ३२७ | अद्धरत्तकालसमओ - अर्द्धरात्रकालसमयः । आव० १२१ | अद्धसंकासा- अर्द्धसङ्काशा, सर्वकामविरक्तत्ताविषये देवला-- -सुतराजस्य तापसावस्थायामुत्पन्ना पुत्री । आव ० ७१४ | असम अर्द्धसमम, पद्यविशेषः । दशवै० ८८त एकतरसमम् । स्था० ६९७ | अद्धसेलसुत्थियं अर्द्धशैलसुस्थितम्। जीवा० २६९॥ अद्धहारा- अर्धहारा, नवसरिकः । जम्बू० २४, १०५| अद्धहारभद्दो- अर्धहारभद्रः, अर्द्धहारे द्वीपे पूर्वार्द्धाधिपतिदैवः । जीवा. ३६९। अद्धहारमहाभद्दो- अर्द्धहारमहाभद्रः, अर्द्धहारे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | | अद्धहारमहावरो- अर्द्धहारमहावर, अर्द्धहारे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरभद्दो- अर्द्धहारवरभद्र, अर्द्धहारवरे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरमहाभद्दो- अर्द्धहारवरमहाभद्रः अर्द्धहारवरे समुद्रेऽ- परार्द्धाधिपतिर्देवः । जीवा० ३६९ । अद्धहारवरमहावरो अर्द्धहारवरमहावर, अर्द्धहारवरे समुद्रे: परार्द्धाधिपतिर्देवः । जीवा० ३६९॥ अद्धहारवरावभासभद्दो- अर्द्धहारवरावभासभद्रः, अर्द्धहाराव - भासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९। अद्धहारवरावभासमहाभद्दो- अर्द्धहारवरावभासमहाभद्रः, अर्द्धहारावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरावभासमहावरो- अर्द्धहारवरावभासमहावरः, अर्द्ध-हारवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा॰ [61] ३६९| अद्धहारवरावभासवरो- अर्द्धहारवरावभासवरः, अर्द्धहारवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | अद्धहारवरावभासो- अर्द्धहारवरावभासः द्वीपविशेषः । समुद्र- विशेषश्च जीवा० ३६९ ॥ । “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238