Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सकूरा। आव० ८५५। पानकम्। ओघ० १३३।
प्रवृत्तिरूप आत्मयोगः, स यस्यास्ति स तथा, आयंबिलपाउग्गं-आचाम्लप्रायोग्यम्, (कूरविहाणाणि)। धर्मध्यानावस्थितः। सूत्र. ४३२१ आव०८५५
आय-आत्मनोऽर्थ आत्मार्थः, स च आयंबिलवड्ढमाणं-आचाम्लवर्द्धमानम्, तपोविशेषः। ज्ञानदर्शनचारित्रात्मकः, आत्मने हितंअन्त० ३२
प्रयोजनमात्मार्थं, चारित्रानुष्ठानमेव, आयतःआयंबिलिए-आचाम्लिकः। स्था० २९८।
अपर्यवसानान्मोक्षः स एवार्थः। आयत्तः-मोक्षः, अर्थःआयंभरे-आत्मानं बिभर्ति-पष्णातीत्यात्मम्भरिः। प्रयोजनं यस्य। आचा० ११०| आत्महितं। आचा० १०९। स्था० २४८१
ज्ञानादिरूपं स्वकार्यम्। बृह. ७१ अ। आयंस-आदर्शः, बृषभादिग्रीवाभरणम्। अनुयो०४७। आयद्वी-आत्मार्थी, यो ह्यन्यमपायेभ्यो रक्षति सः, दर्पणः। जम्बू० ३९२१ आदर्शः। जम्बू. ५१०|
आत्मवान्। सूत्र० ३४२। आयंसघरं- आदर्शगृहम्। आव० १७०
आयणाणं-आत्मज्ञानम्, वादादिव्यापारकाले किमम आयंसघरगं-आदर्शगृहकम्, आदर्शमयमिव गृहकम्। प्रतिवादिनं जेतुं मम शक्तिरस्ति न वा ? जीवा० २००। जम्बू० ४५
इत्यालोचनम्। उत्त० ३९। आयंसमुहदीवे- आदर्शमुखद्वीपः, अन्तरद्वीपनाम। आयणीली- वल्लीविशेषः। प्रज्ञा० ३२१ स्था० २२६।
आयण्णं- आकीर्णम्, स्थानविशेषः। ओघ० १५४। आयंसमुहा- आदर्शमुखनामा नवमोऽन्तरद्वीपः। प्रज्ञा० आयतंगुली-एगापएसिणी। निशी० २०८ अ। ५०| जीवा० १४४१
आयतगुत्ते-आत्गुप्तः-सततोपयुक्तः। आचा० २७२। आयंसलिवी- ब्राह्मीलिपिपञ्चदशभेदः। प्रज्ञा. ५६| आयतजोग-आयतयोगः-सुप्रणिहितं आय-आयः, श्रुतनाम। दशवै० १६। लाभः। अनुयो० १५४। | मनोवाक्कायात्मकम्। आचा० ३१४| ज्ञानचतुष्टयेन आत्मा-शरीरम्। उत्त०४१५। जीवश्चित्तं वा। उत्त सम्यग्योगप्रणिधानं। आचा० ३१४| ५०४। अतति-सततं गच्छति तानि
आयतण-आयतनम्, गणानामाश्रयः, अहिंसायाः तान्यध्यवसायस्थाना-न्तराणीति आत्मा-मनः। उत्त. सप्तच-त्वारिंशत्तमं नाम। प्रश्न. ९९। आविष्करणं ३१४१
कथनं, निर्णयनं वा। सूत्र. १८११ स्थानम्। ओध० २२२ आयइ-आयतिः-अनागतं, उत्तरकालम्। आव. ५०९। निशी० १९२आ। देवकुलम्। निशी० ३९ आ। दोषाणां आयकाय-अनंतकायविशेषः। भग० ८०४।
स्थानं। आचा० ३२९। ज्ञानादित्रयम्। आचा० २०७। आयक्खाहि-आख्याहि, कथय, निवेदय। भग० ११२ आयतणा-आयतनानि-बन्धहेतवः। स्था० ३५१| आयगय-आत्मनि गतः आत्मगतः, आत्मज्ञ इति। सूत्र० आयतणाई-आयतनादीनि, दोषरहितस्थानानि, १२४
वसतिग-तानि, संस्तारकगतानि च। आचा० ३७२। आयगवेसए-आत्मगवेषकः, आत्मानं
देवकुलपाा -पवरकाः। आचा० ३६६। कर्मोपादानानि। कर्मविगमाच्छुद्ध-स्वरूपंगवेषयति-अन्वेषयतेयः सः। आचा०४०७। उपभोगास्पदभूतानि। आचा० १२७। आगयवेषकः-आयः-सम्यग्दर्शनादिलाभस्तं
कर्मोपादानस्थानानि। आचा० ३५६। दोषस्थानानि। गवेषयतीति। आयतगवेषकः-सूत्रत्वादायतो वा
आचा० ३८६। मोक्षस्तं गवेषयतीति वा। उत्त० ४१५
आयतरो-तवबलिओ। निशी० १२३ अ। आयगुत्ते-आत्मा-शरीरं तेन गुप्तः आत्मगुप्तः-न आयतसंठाण-आयतसंस्थानम्। प्रज्ञा० ११| यतस्ततः करणचरणादिविक्षेपकृत, गप्तो
आयता-दीर्घा। जीवा० १६४। रक्षितोऽसंयमस्थानेभ्य आत्मा येन सः। उत्त० ४१५ आयती- सन्ततिः। बृह० २१३ अ। आयजोगे-आत्मयोगी, आत्मनो योगः-कुशलमनः- आयतीहितं-आगामिकालहितं, आत्मना हितं वा। दशवै.
मुनि दीपरत्नसागरजी रचित
[136]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238