Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आहारपच्चक्खाण-आहारप्रत्याख्यानम्,
आहारेत्ताइतो-आहृतवान्। आव० ३०८। अनेषणीयभक्त-पाननिराकरणरूपम्। उत्त० ५८८1 आहारे भोयणा-आहाराभोगता। प्रज्ञा. १४३। आहारपदे- प्रज्ञापनाया अष्टाविंशतितमपदम्। प्रज्ञा० २५१ | आहारो-आहारः, कूरादि एक्कं चेव खुधं णासेति पाणे नन्दी० १०५
तक्कखीरुदगमज्जादि एगंगिया तिसं णासेंति, आहारआहारपयाई-आहारपदानि, आहारग्रहणविषयकानि किच्चं च करेंति खाइमे एगंगिया फलमंसादि पदानि। जम्बू. ४६११
आहारकिच्चं च करेंति, साइमेऽवि मधुफाणिय आहारपरिण्णा-आहारपरिज्ञा, सूत्रकृताङ्गे
तंबोलादिया एगंगिया खुहं णासेंति। निशी० ५० आ। द्वितीयश्रुतस्कंधे तृतीयाध्ययनम्। आव०६५८१ स्था० मुक्खत्तो जं किंचिवि भ॑जति सो सव्वो आहारो। निशी. ३८७| उत्त०६१६|
५१ अ। आधार आधेयस्येव सर्वकार्येषु आहारपर्याप्तिः- यथा शक्त्या करणभूतया भुक्तमाहारं लोकानाम्पकारित्वात्। भग० ७३९। खल-रसरूपतया करोति सा। बृह. १८४ आ।
आहारोवचया-आहारोपचयाः, आहारेणोपचयो येषां ते। आहारपोसहे- आहारपौषधः, आहारनिमित्तं पौषधः, आचा० २७५
आहारनिमित्तं धर्मपूरणं पर्वेति भावना। आव०८३५) आहार्यः- अभिनयचतुर्थभेदः। जम्बू० ४१४। काष्ठफलआहारसण्णा-आहारसंज्ञा, आहाराभिलाषः-क्षुवेदनी पुस्तमृत्तिकाचर्मादिघटितप्रजननैोषिदवाच्यप्रदेशासेव योदयप्रभव आत्मपरिणामः। आव० ५८०
न-मित्यर्थः। आव० ८२५। आहार्य अन्धकाररहितत्वं। आहारसन्ना-आहारसंज्ञा, क्षुद्वेदनीयोदयाद्या कवला- सम०१४०
द्याहारार्थं तथाविधपुद्गलोपादानक्रिया सा। प्रज्ञा० आहालंदिया-कल्पविशेषः। निशी० ३३८ आ। २२२। क्षुद्वेदनीयोदयात्कावलिकाद्याहारार्थं पुद् आहावंति-आगच्छन्ति। बृह. २१३ अ। गलोपादानक्रियैव संज्ञायतेऽनया तदवानित्याहारसंज्ञा। आहावणा-आभावना, उद्देशः। पिण्ड० ११६) भग. ३१४| आहा-राभिलाषः-क्षुदवेदनीयप्रभवः खल् आहाविज्ज-आधावेत्। आव०६३३। आत्मपरिणामविशेषः। जीवा. १५)
आहासिया-आभासिकनामद्वितीयान्तरद्वीपः। आहारवं-आलोइज्जमाणं जो सभेदं सव्वं अवधारति सो। | प्रज्ञा०५० निशी. १२८ आ। आलोचितापराधानां अवधार-णावान्। | आहिंडओ-आहिण्डकः, दूरदेशविहारकर्ता। आव. ५३६| भग. ९२०
आहिंडगा-विहरंता। निशी० ३१४ अ। आहाराइणियाए- रत्नैः-ज्ञानादिभिर्व्यवहरतीति
आहिंडा-सततं परिभ्रमणशीलाः। बृह. १८४ आ। रात्निकः-बृहत्पर्यायो यो यो रात्निको यथारात्निकं आहिंडिओ-आहिण्डकः, आहेटकः। आव० ४३२१ तद्भावस्तत्ता तया यथारात्निकतया-यथाज्येष्ठ। स्था० अगीतार्थः, चक्रस्तूपादिदर्शनप्रवृत्तः। ओघ०६०। ३०१
आहिंडितो-आहिण्डिकः। उत्त. १०८ आहारुद्देस-आहारोद्देशः, प्रज्ञापनाष्टाविंशतितमपदस्यो- | आहिंधइ-परिदधाति। आव० ३६०| द्देशकः। भग. २०
आहिअग्गि-आहिताग्निः, अग्निं गृहीत्वा स्वगृहे आहारेति-विशेषाहारापेक्षया
स्थापनात्। आव०१६९। ब्राह्मणः। दशवै० २५२ सामान्याहारस्याविशिष्टशरीर-बन्धनसमय एव कृतावस्थादिळह्मणः। दशवै० २४५१ कृतत्वात्। भग०७६३।
प्रतिपादितोऽनुष्ठितो वा। सूत्र० १७८१ आहारे-आहारः, चरमाचरमपदगतसूत्रम्। प्रज्ञा० २४६| | आहिए-आहितः, जनितः। सूत्र०६९। प्रथितः, प्रसिद्धिं आहारप्रतिपादकं प्रज्ञापनाया अष्टाविंशतितमं पदम। गतः। सूत्र०६९। प्रज्ञा०६। आधारः। भग०७३८1
आहिज्जइ-आधीयते, व्यवस्थाप्यते, आख्यायते वा। फलपत्रकिशलयमूलकन्दत्व-गादिनिर्वर्त्यः। आचा०६०। । सूत्र. ३३७। सम्बध्यते। सूत्र. ३०६। आख्यायते। सम०
मुनि दीपरत्नसागरजी रचित
[156]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238