Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
आत्मा रक्षितो दुर्गति-पतनात् त्रातोऽनेनेति, रक्षिता आयाः सम्यग्दर्शनादिलाभा येनेति । उत्त ४९५ आवरणं- आचरणम्, अनुष्ठानम् । उत्त० ५३३ | आयरणया- आदरणं, अभ्युपगमं आचरणम् वा भग ५७३|
आयरणा - आचरणा, विधिः, मर्यादा, सीमा च । आव ० ६३९। ततियभङ्गविकप्पो । निशी० १९८ अ । चर्या । बृह
१२९ आ
आयरिअ आचार्यः, शिल्पोपदेशदाता भग० ३१७ ऑप. ६२] अनुयोगाचार्यः उत्त. १७ व्यव० १३७ अ अनुयोगधरः । आचा० ३५३ | सपरसिद्धंतपरुवगो निशी० १६ अ आयरिए - आचार्यः - प्रतिबोधकप्रव्राजकादिः अनुयोगाचार्यो वा स्था० १४३, २४४ आयरियं- आचरितम्, आसेवितं। आव० २६३] आर्यआराद् यातः पापकर्मेभ्य इति । भग० ९० | आचरणमाचरितं तत्तक्रियाकलापः । उत्त० २६६ | आरायातं सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तत् । उत्तः २६६। आर्यम् आर्याणां कर्त्तव्यं आचार्य वा मुमुक्षुणा यदाचरणीयं ज्ञानदर्शनचारित्रम् सूत्र० १८४ पापकर्मेभ्य आरायातमित्यार्यम् । स्था० ११९| आयरिय- आचार्यः। प्रज्ञा० ३२७ | शिल्पी | जम्बू० २१२ | आङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचरयति वा परान, आचर्यते वा, मुक्त्यर्थिभिरासेव्यत इति । उत्त० ३७ आ-मर्यादयातद्विषयविनयरूपया चर्यते सेव्यते,
',
आगम- सागर- कोषः ( भाग :- १)
जिनशासनाथपदेशकतया तदाकाडिक्षभिरिति, आचार:- ज्ञानाचारादि, आ-मर्यादया वा चारो-बिहार आचारः तत्र यः स्वयंकरणात्प्रभाषणात्प्रदर्शनाच्च साधुः स, आ-ईषत् - अपरिपूर्णाः हेरिका ये ते चाराः- आचारचार-कल्पाः, युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः शिष्यास्तेषु यो यथावच्छास्त्रार्थोपदेशकतया भग- 31 आयरियउवज्झाए - आचार्योपाध्यायः, आचार्येण सहोपा - ध्यायः भग० २३रा आचार्येवोपाध्यायः। निशी० १९६ आ।
आयरियजणवय- देशविशेष: । निशी० ३४४ आ आयरियते आचार्यकम् तद्यन्थव्याख्यातृत्वम्। व्यव.
१६६ अ
मुनि दीपरत्नसागरजी रचित
आयरियव्वं पठियव्वं निशी. ५आ आयवणाम- आतपनाम - यदुदयात् जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्डलगतेषु पृथिवीकायिकेष्वेव न वहन, प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् ।
उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वम् । प्रज्ञा०
[Type text]
४७३ |
आयरिया- आचार्याः प्राणाचार्या वैद्याः उत्त मज्जा
व्यव० १७१ अ
आयरिसो- आदर्श आचा०५१
आयरेणं- आदरेण प्रयत्नेन । जम्बू. १९२१
आयरो- आदर, आद्रियते आदरणं वा परिग्रहस्याष्टमं
नाम | प्रश्न. ९२| सम्भ्रमः । बृह० ११ अ आर्य- अज्ज, पितामहः । व्यव० १७१ अ अजुगुप्सीत्कारी व्यव० १४ अ
आयवं- आतपवान्, चतुर्विंशतितममुहूर्त्तनामविशेषः। सूर्य० १४६ । जम्बू ० ४९१ | रविबिम्बजनित उष्णप्रकाशः । उत्त० ५६१। आतपः, आ-समन्तात्तपति सन्तापयति जगदिति । उत्त० ३८ | घर्म । उत्त० १२१ | आयवतत्तए- आतपतप्तं पयः । भग० ६८० | आयवत्ताइं आतपत्राणि, छत्राणि जम्बू• ८१ आयवाइ- विश्वकारणात्मवादिनः । आव० ८१६ । आयवाई - आत्मवादिनः, क्रियावादिविशेषः । सम० ११० । 'पुरुष एवेदं ध्नि' मित्यादि प्रतिपत्तुरिति । स्था० २६८ आयवाभा आतपाभा, सूर्यस्य ज्योतिषेन्द्र द्वितीया अग्र-महिषी जीवा० ३८५| सूर्यस्य पत्नीनाम। भग
-
[138]
५०५|
आयवी- आत्मवित आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीति । आचा० १५४ |
आयवीरियं वीर्यस्य पञ्चभेदः। निशी० १९ अ । आयसंचेयणिज्जा - आत्मना संचेत्यन्ते - क्रियन्त इति आत्मसंचेतनीया (घट्टन-पतन स्तंभन श्लेषजन्या उपसर्गाः) । स्था० २८०
आयसंचेयतो- आत्मसंचेतनीयः - आत्मनैवात्मनो दुःखो
त्पादनम् । व्यव० १९६ अ ।
आयसा- आत्मना। सूत्र० १०६ ।
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238