Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
-
आमे आम, अविशोधिकोट्याख्यदोषः सूत्र. १४५ आमेड- आमेलः, आपीड, शेखरकः जीवा. १७२२ आमेडणा- आमेडना, विपर्यस्तीकरणम्। प्रश्न० ५६ ॥ आमेल- आपीडः, शेखरकः । प्रज्ञा० ९६| भग० ४५९॥ पुष्पशेखरकः । औप० ५१|
आगम- सागर - कोषः ( भाग :- १)
आमेलओ - आमेलकः, आपीडः, शेखरकः । जीवा० ३६१ । आभोडकः–पुष्पोन्मिश्रो वालबन्धविशेषः । उत्त० १४३ | आमेलग- आमेलकः, आपीडकः, शेखरः । जीवा० २७५ |
आपीड, शेखरकः । जम्बू० ५१ जीवा० २०७१ आमेलय- आमेलकः, चूडा। भग- ६३२
आमेलिय आपीडिका, चूडा। अग० ३१८१ आमो असत्योवहतो निशी १९६ अ आमोअ- आमोद, मानसे उत्सवः आव ०७२११ आमोकः–कचवरपुञ्जः । आचा० ४११
आमोक्ख- आमोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं
वाss - मोक्षः । आचा० ६ |
आमोडणं- हत्थेहि आमोडणं निशी २४५ अ आमोडेति सीमन्तयति । निशी० ३१ अ
आमोद- गन्धः । उत्त० ३६९ |
आमोयगो- आमोदकः । जीवा २६ आमोगा- आमोषकाः, चौराः । स्था० ३१५ | आमोसलि- आमर्शवत्तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शवदद्यथा न भवति । उत्त० १४१। आमोसहि- आमर्षौवधिः, तत्रामर्षणमामर्षःसंस्पर्शनमित्यर्थः, स एवौषधिर्यस्यावामर्षौषधिः, करादिसंस्पर्शमात्रादेव व्या-ध्यपनयनसमर्थों
लब्धिलब्धिमतोरभेदोपचारात्साधुरे-वामर्षोषधिः । आचा० १७८ । आमर्षौषधिः । स्था० ३३२ | आमर्षणमामर्षः - संस्पर्शनमित्यर्थः, स एवौषधिः । आव ० ४७। आमर्षणमामर्षः- हस्तादिसंस्पर्शः । औप० २८ आमोसे आमर्षणम् आमर्ष:- अप्रमृज्य करेण स्पर्शनम् । आव० ५७४| आमोषाः-आ- समन्तान्मुष्णन्ति - स्तेन्यं कृर्वन्तीति । उत्त० ३१२१
आम्लम् - चतुर्थरसम् । आव• ८५४| अंबिला उत्त• ६७७ आयं तोसलिविसए सीयतलाए आयाणं खुरेसु सेवालतरिया लग्गंति, तत्थ वत्था कीरंति निशी. २५४ आ कर्मा श्रवलक्षणम् सूत्र० १८९१ इष्टफलम्। भग० ४५
,
मुनि दीपरत्नसागरजी रचित
[Type text]
आयंक- आतङ्कः, आशुघाती रोगः आक ७५९ | सद्योघाती रोगः । दशवै० २७३ | कृच्छ्रजीवनं दुःखं । आचा० ७५% आशुघाती शूलादिः । जम्बू. १२५| भग ४७१। सद्योघातिव्याविः भग० १२२ नरकादिदुःखम् । आचा० १६० कृच्छ्रजीवितकारी, सद्योघातीत्यर्थः शूलादि । स्था० ११९। शूलविशुचिकादिः सद्योघाती । स्था० १५० | व्याधिः । भग० ६९०| आङिति सर्वात्मप्रदेशाभिव्याप्त्या
तंकयन्तिकृच्छ्रजीवितमात्मानं कुर्वन्ति इत्यातंकाःसद्यो - घातिनो रोगविशेषाः । उत्त० ३३८ । आतङ्कः, सद्योघातिनः। ऑप. ९६| आक० ५८५ ज्वरादि । पिण्ड, १७७) आचा० २९७॥ कृच्छ्रजीवितकारी ज्वरादिः । भग० ७०२१ आतङ्कः, आशुकारी व्याधिविशेषः दशवै. १४ | रोगः । उत्त० ४८६ । ज्वरादि। आव० ८४८ ओघ० १९०| कष्टजीवितकारी विपा० ४० आशुजीवितापहारी शूलादिकः। सूत्र० २९२। आचा० २०५, ३३०, ३६२ आयंकसंपओग - आतङ्कसम्प्रयोगः, आतङ्क - रोगः तस्य योगः । औप० ४३ |
आयंगुल पुरुषात्मसम्बन्धि आत्माङ्गुलम् अनुयो० १५६| अड्गुलस्य प्रथमभेदः । प्रज्ञा० २९९ । आयंचामि गोमुत्तं । निशी. १२७ अ व्यव० १०४ आ । आयंचणं - लिंपामि, आसिञ्चामि । उपा० ३२ | आयंतकरे- आत्मनोऽन्तम्- अवसानं भवस्य करोतीति आत्मान्तकरः, धर्म्मदेशनानासेवकः, प्रत्येकबुद्धादिः ।
स्था० २१३ |
अयंति- आगच्छन्ति, उत्पद्यन्ते। आव० १७९ आयंतियमरणे यानि नारकाद्यायुष्कतया
कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति । सम० ३३१
आयंती - आयान्ती । आव० ३०७ |
आयते आचान्तः, नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन गृहीताचमनः । जीवा० २४३॥
कृतपानः । भग० १६४
आनंदमे आत्मदमः आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेति। स्था० २१४१
-
आयंबिलं आचाम्लम्, ओदनकुल्माषादि। औप. ४०१ आचाम्लम् आक• ८५ शुद्धोदनादि। अनुत्त० ३
[135]
“आगम-सागर-कोष :" [१]

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238