Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 209
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३५२॥ यस्तु तेषामङ्गोपाङ्गानि भनक्ति गामीति। सूत्र. २० उपयाच्यते-मृग्यते स्म यत्तत् सोऽत्यन्तरौद्रत्वाद्परौद्रः, नरके षष्ठः परमाधार्मिकः। उपयाचितं-ईप्सितं वस्त्। ज्ञाता० ८४। सम० २८1 उपरुद्रः-षष्ठः पर-माधार्मिकः। सूत्र० १२८१ उववाइया-उपपाताज्जाताः उपपातजाः अथवा उपपाते उवरुवरि-उपर्युपरि-निरन्तरम्। प्रश्न. ५११ भवाः औपपातिकाः-देवाः नारकाश्च। दशवै०१४१| उवरेगं- उपरेकं-एकान्तं, निर्व्यापारता वा। उत्त० १९३। उववाए-उपपातःउवरोह-उपरोधः-निषेधः। दस० १०८। सङ्घट्टनादि- उपपाताभिमुख्येनापान्तरालगतिवृत्त्ये-त्यर्थः। भग. लक्षणः। आव०५९३। ९६३। देवजन्म। स्था० ४१९। नारकायुप-पातार्थः, उवल-उपलः-गण्डशैलादिः। उत्त०६८९। टङ्कादयुपकर- द्वादशशते षष्ठोद्देशकः। भग० ५९६ उपपातःणपरिकर्मणा योग्यः पाषाणः। जीवा. २३। प्रज्ञा० २७ प्रादुर्भावः। प्रज्ञा० ३२८१ पृथिवीभेदः। आचा. २९। दग्धपाषाणः। भग० २९३। उववाएणं-उपपतनम्पपातः, बादरपृथ्वीकायिकानां छिन्नपासाणा। निशी० ८० अ। छिन्नपाषाणाः। बृह. पर्याप्तानां यदनन्तरमुक्तं स्थानं १६२ आ। तत्प्राप्त्याभिमुख्यमिति भावः तेनोपपा-तेन, उवलद्धिमंति-उपलब्धिमन्ति-द्रष्ट्रणि। दशवै. १२९| उपपातमङ्गीकृत्य। प्रज्ञा०७३। उवलद्धी-उपलब्धिः, उपलब्धये-उपलब्धिनिमित्तम्। उववात-उपपातं-नारकदेवानां जन्म। स्था०४६६। आव० २८० उपपातः-गमनमात्रम्। स्था० ३७६) उवलभसि-उपलम्भयसि, दर्शयसि। भग०६८३। उववातसभा-उपपातसभा-यस्यामुत्पद्यते सा। स्था० उवलभेज्जा -उपलभेत-प्राप्नुयात्। जीवा० १२३। उवलिंपिज्ज-उपलिम्पनम्। आचा० १३५ उववातो-उवसंपज्जणं| निशी० २४१ अ। उवलित्ता- जातिगिताभेओ। निशी० ४२ आ। उववायं-उपपातं-जन्म। आचा० १६३। भवनपतिस्वउवलेद्दा-संतुष्ठा। उत्त० १९२ स्थानप्राप्त्याभिमुख्यम्। भग० १४३। उत्पातेन निर्वत्तं उवलेवण-उपलेपनं छगणादिना। अन्यो० २६। औत्पातिकम्। आव० ७३११ उप-समीपे पतनं-स्थानं छगलमट्टियाए लिंवणं। निशी० २३१ । उपपातः दृग्वचनविषयदेशावस्थानं। उत्त०४४। उवलेवणकओवयारो-कृतोपलेपनोपचारः। आव० ४१६) उपपातः-सेवा। भग० १६८१ उवल्लियंती-उपलीयन्ते-आश्रयन्ति। व्यव. २७८आ। | उववायगई-उपपाताय-उत्पादाय गमनं सा उपपातगतिः। उवल्लिसामि-उपालयिष्ये-वत्स्यामि। आचा० ४०६। भग० ३८११ उववज्जति-उत्पदयते। जीवा० ११० उववायगती-उपपात एव गतिः उपपातगतिः। उववज्जिऊण-उपयुज्य-उपयोगं दत्त्वा। ओघ० ११६) गतिप्रपातस्य चतुर्थो भेदः। प्रज्ञा० ३२६। उववज्झा-उपवायाः-राजादिवल्लभाः। औपवायाः- उववायसभा-सिद्धायतनस्योत्तरपूर्वस्यां सभा राजा-दिवल्लभानां कर्मकरा इति। दशवै. २४८१ उपपातसभा। जीवा० २३६॥ उववण्णो-उपपन्नः। जीवा. ९७।। उववास-उपवासः, अभक्तार्थकरणम्। स्था० १२६) उववत्तारो- वचनव्यत्ययादुपपत्ता भवति इति। स्था० उववूह- उपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन ४२० तद्वद्धि-करणम्। दशवै०१०२ उपब्रहणम्पबृहाउववन्नो- उपपन्नः-आश्रितः। सूर्य २८१। दर्शनादिगुणान्वि-तानां सुलब्धजन्मानो यूयं युक्तं च उववाइए-उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः , भवादृशामिदमित्यादि-वचोभिस्तत्तदगणपरिवर्द्धनं सा। उपपाते भवः औपपातिकः। आचा० १६। उपपादुकः- उत्त. १६७। समानधार्मि-काणां सद्गुणप्रशंसनेन भवान्तरस-क्रान्तिभाक्। आचा० २० तद्वद्धिकरणम्। प्रज्ञा० १६| उववाइय-उपपातेन निर्वृत्तः औपपातिकः-भवाद्भवान्तर- | उववूहइ-उपळहते-समर्थयति। दशवै०४४। मुनि दीपरत्नसागरजी रचित [209] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238