Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 154
________________ [Type text] आसुरत्तो- क्रुद्धः । आव० ३८९ | आसुरिनामा - कपिलशिष्यः । आव० १७१ । आसुरियं- असुरभावम्। प्रश्र्न० १२१ अविद्यमानसुर्याम् । आसोत्थमंथु - आचा०३४८ उत्त० २७६॥ असुराणामियमासुरीया उत्त० २७६ आसुरी - असुरा-भवनपतिदेवविशेषास्तेषामियं आसुरी । बृह० २१२ आ । आसुरुत्ते- आशुरुप्तः, आशु शीघ्रं रुप्तः- कोपोदयादिमूढः स्फुरितकोपलिङ्गो वा। भग० ३२२ आशु शीघ्रं रुप्तःक्रोधेन विमोहितो यः सः । आसुरोक्तः आसुरं वा असुर सत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य सः । विपा. 93 | आसुरुत्तः शीघ्रं कोपविमूढबुद्धिः, स्फुरितकोपचिनो वा भग. १६७। क्रुद्धः । आव० ६५ १५२, ७१ आशु शीघ्रं रुष्ट -क्रोधेन विमोहितो यः स आशुरुष्ट, आसुरं वा असुरसत्कं कोपेन दारुणत्वात् उक्तं भणितं यस्य स आसुरोक्तः निर०८१ आसुरे का असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः । उत्त० १८ असुरसम्बन्धिनि कार्य असुरनिकाये इत्यर्थः । उत्तः आगम-सागर- कोषः ( भाग :- १) २९६| आसूणि आशूनि:, श्लाघा सूत्र• १८०१ येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन, आसमन्ताच्छ्रनीभवति बलवानुपजायते तत् । सूत्र. - १८० | आसूणियं - आशूनितम्, ईषत्स्थूलीकृतम् । प्रश्न० ४९| आसूयम् आसूयम् औपयाचितकम्। पिण्ड० १२०१ आसेवणसिक्खा आसेवनशिक्षा, प्रत्युपेक्षणादिक्रियोपदेशः। उत्त० १४५| शिक्षाद्वितीयभेदः । नन्दी. २१० सामाचारी-शिक्षणम्। बृह० ६४ अ प्रत्युपेक्षणादिक्रियारूपोऽभ्यासः । आव ० ८३३| आसेवियं स्तोकं आस्वादितं, अनास्वादितं वा । आचा ३२५| आसो जात्या आशुगमनशीलः अश्वः । जीवा० २८ मनः । प्रज्ञा० ८८ य एकस्मिन् वित्र्यादीनर्थान् वक्ति यथा अश्नातीत्यश्वः, आशु धावति न च श्राम्यति । बृह ३४ अ । चतुष्पदविशेषः । प्रज्ञा० ४५ | आसोकंता - मध्यमग्रामपंचमी मूर्च्छना स्था० ३९३॥ मुनि दीपरत्नसागरजी रचित [Type text] आसोट्ठे- अश्र्वत्थः । आचा० ३४८ | आसोठे अश्र्वत्थः, बहुबीजवृक्षविशेषः प्रज्ञा० ३२१ आस्तिक्यम् - सम्यक्त्वस्य पञ्चमलक्षणम् । आव ० ५९१| आस्थानमण्डपः– उपस्थानगृहम् । भग० २००| नन्दी०६ १ | आस्फोटनम् - सकृदीषद् वा स्फोटनम् । दशवै० १५३ । आस्या- यत्रास्यते यथासुखेन स्वाध्यायपूर्वकम् । ओघ०६९। आस्रपः- मूलः । जम्बू ० ४९९ | आहंसु - आहुः, उक्तवन्तः। भगः ९८| आख्यातवान्। प्रश्न० २६| आहच्च- आहत्य, कदाचित् । भग० ३०५ २२१ उत्त० १८४, ४८ प्रज्ञा० ३३३ बृह० ११४ आ । कादाचित्कम् । आव ० ५३० | सहसा | निशी० १२० अ । कदाचित् सान्तरमित्यर्थः। भग० ४१| उपेत्य स्वतः एव, अत्यर्थं कदाचिद् वा आचा० ५५ ढौकित्वा आचा० २७२॥ उपेत्य | आचा० ३६२॥ सहसा । आचा० ३२२, ३५५ | कदाचित् अनन्यगत्या व्यव० ८ आ आहत्या आहननं प्रहारः । भग० ६७३। आहच्च गंधा- आइतग्रन्था-व्ययीकृतद्रव्या आचा० २७२१ आहड्ड आहत्य उपेत्य सूत्र- ३०० गृहीत्वा आचा. २८२, ३४५। आहट्टो- आडम्बरः (उपाधिः) । आव० ३४१ | आहडं- आहृतम्, स्वग्रामादेः साध्वर्थमानीतम् । प्रश्न १५४ साध्वयोग्यमशनादि । दशवं. २०३ आहण आहन्ति, समीकरोति आव० ३८५ आहत्तहिए - सूत्रकृतांगे त्रयोदशाध्ययनम् । सम० ४२॥ आहम्मिए जोगे - वशीकरणादीनि आव० ६६॥ आहयंति - कथयन्ति । निशी० २७७ अ । आहय- आहतं, लक्षणया लिखितम् । जम्बू० २०३ | आख्यानकप्रतिबद्धं यन्नाट्यं तेन युक्तं तद्गीतम् । स्था॰ ४२१। आहतं, आख्यानकप्रतिबद्धम्। सूर्य० २६७। जीवा. १६२२ आव० २९८८ आख्यानकप्रतिबद्धं, आस्फालितं वा औप० ७४१ आहया- आख्यानकप्रतिबद्धानि । राज० १६ । आहरणं- आ-अभिविधिना हियते प्रतीतौ नीयते [154] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238