Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
आगम - सागर - कोषः ( भाग :- १)
प्रतिजिह्वागलवृन्दलम्बकचोरदन्ताद्भिरुपहन्यते, यद्वा स्वयंकृतोद्बन्धनभैरवप्रपातादिभिरुपघातनाम |
प्रज्ञा० ४७३ | उवधायनिस्सिय उपघातनिसृता मृषाभाषा भेदः। दशकै
२०९ |
उवघेत्तुं - उपग्रहीतुं संस्थापयितुं निर्वापयितुं वा। बृह
२१० अ
उवचए- उपचीयते-उपचयं नीयतेऽनेनेति उपचय:पुद्गल सङ्ग्रहणसम्पत् पर्याप्तिरिति । प्रज्ञा० ३०९ | प्राभूत्येन चयः । प्रज्ञा० ४३२ | स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादि-कर्मपुद्गलानां वेदनार्थं निषेकः । प्रज्ञा०
२९२
उवचओ- उपचयः प्रभूततरा बुद्धिः पिण्ड ४१| परियहस्य चतुर्थ नाम प्रश्न. ९२२
उवचयति- उपचीयते विशेषत उपचयमायाति । प्रज्ञा० २२८
उवचरंति - उपचरन्ति-उपसर्गयन्ति । उप- सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादाँ पक्षिणां गृध्रादय उपचरन्ति इति । आचा० ३०८८
उवचरए- उपचरकः-चरः । आचा० ३७७ । उपचारकः ।
आचा० ३६५ |
उवचरगो- राजछिद्रान्वेषी । निशी० ३३५अ । उवचरित्तु गृहीत्वा । निशी० २१अ
उवचार- उवचरति-पडिजागरति, उवचरति पुच्छति, लोगो-पचारमात्रेणागच्छति, साधूणं मज्जाया चेव जं गिलाणस्स वट्टियव्वं एस, ज्ञानादिकं तस्समीपादीहतीत्यर्थः पच्छित्तं मा मे भविस्सतित्ति निर्जरार्थ एस उपचारः निशी ३१९ अ ग्रहणं
अधिगमेत्यर्थः। निशी० २० आ
उवचारमेत्तं - कल्पनामात्रं । निशी० २१ अ उवचिअं- उपचितं-साधितम् । आव० १७६ । परिकर्मितम्। औप- १७
उवचिए- उपशोभितं-भृतं। जम्बू० २९२ । उपचितं- समृद्धः । ज्ञाता० ९८
उवचिओ- उपचितः निवेशितः । प्रज्ञा० ८६| जीवा० २२७, १६० | उवचिज्जंति - निषेकरचनतः निकाचनतो वा उपचीयन्ते ।
मुनि दीपरत्नसागरजी रचित
[Type text]
भग० २५३1
उवधिइज्जा- उपतिष्ठेत् विनयेन सेवेत दशकै० २४५१ उवचिण उपचितवन्तः परिपोषणतः स्था० १७९ | उपचयनं चितस्याबाधाकालं मुक्त्वा
ज्ञानावरणीयादितया निषेकः स्था० १९५१ परिपोषणम्।
स्था० ४१७ |
उवचिणाइ- प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति । भग० १०२
उवचिणिसु उपचितवन्तः स्था० २८९ ।
उवचिय- उपचिंत-तेजितम् । प्रज्ञा० ९१ । उपचितं-परिकमितम् । राज० ३७ | जीवा० २१० युक्तम् जीवा० २०४१ | मांसलम् जीवा. २७१। समानजातीयप्रकृत्यन्तरदलि. कसङ्क्रमेणोपचयं नीतः प्रज्ञा० ४५९ भृतः । जम्बू० ४२१ परिकर्मितम् । भग० ५४०। विशिष्टं परिकर्मितम् । राज० ९३॥ उपचयः पौनःपुन्येन प्रदेशानुभागादेर्वर्धनम्। भग० ५३ औपचयिकः-उपचयनिर्वृत्तः औपयिको वा उचितः। प्रश्न॰ ८१। निवेशितः। औप० ५ | बहुशः- प्रदेशसामीप्येन शरीरे चिता एवेति । भग० २४| युक्तः जम्बू० ४८ उवचीयइ- उपचीयते उपचयमायाति । जीवा० ३२२, ३०६ | उपचयमुपगच्छति । जीवा. ४००
उवच्छगो कक्खो निशी० २११ अ
उवजाइय- उपयाचिते देवताराधने भवः औपयाचितकः । स्था० ५१६|
उपजीवइ- उपजीवति-अनुभवति। भग० ११२। उपजीवति - उपजीवति जीवनार्थमाश्रयते । व्यव० १६३ । उवजीविओ उपजीवितः । स्था० ३७१ उवजेमणा रसवती निशी० ३४९ आ
उवजोइया- ज्योतिषः समीपे ये त उपज्योतिषस्त एवोपज्योतिष्का:- अग्निसमीपवर्तिनो महानसिका ऋत्विजो वा उत्त० ३६४५
उवज्झाए - उपाध्यायः । प्रज्ञा० ३२७ | अध्यापकः । आव ० ३५३|
उवज्झाओ - उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयतीति उपाध्यायः आव- ४४९ उवज्झाय- उपाध्यायः- उप समीपमागत्य अधीयतेपठ्यते यस्य सः, उप अधि-आधिक्येन गम्यते सः, उप अधि-आधिक्येन स्मर्यते सूत्रतो जिनप्रवचनं यस्मात्
[205]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238